![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
6. Mahākaccānasuttavaṇṇanā [26] Chaṭṭhe sambādheti pañcakāmaguṇasambādhe. Okāsādhigamoti ettha okāsā vuccanti cha anussatiṭṭhānāni, tesaṃ adhigamo. Visuddhiyāti visujjhanatthāya. Sokaparidevānaṃ samatikkamāyāti sokānañca paridevānañca samatikkamanatthāya. Atthaṅgamāyāti atthaṃ gamanatthāya. Ñāyassa adhigamāyāti sahavipassanakassa maggassa adhigamanatthāya. Nibbānassa sacchikiriyāyāti apaccayaparinibbānassa paccakkhakiriyatthāya. Sabbasoti sabbākārena. Ākāsasamenāti alagganaṭṭhena ceva apalibujjhanaṭṭhena 3- ca ākāsasadisena. Vipulenāti na parittakena. Mahaggatenāti @Footnote: 1 cha.Ma. kallitakusaloti 2 visuddhi. 1/252 chaanussatiniddesa @3 cha.Ma. apalibuddhaṭṭhena Mahantabhāvaṃ gatena, mahantehi vā ariyasāvakehi gatena, paṭipannenāti attho. Appamāṇenāti pharaṇaappamāṇatāya appamāṇena. Averenāti akusalaverapuggala- verarahitena. Abyāpajjhenāti kodhadukkhavajjitena. Sabbametaṃ buddhānussaticittameva sandhāya vuttaṃ. Paratopi eseva nayo. Visuddhidhammāti visujjhanasabhāvā. Imasmiṃpi sutte cha anussatiṭṭhānāni missakāneva kathitānīti.The Pali Atthakatha in Roman Book 16 page 110-111. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2475 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2475 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=297 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=7431 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=7379 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=7379 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]