ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                           5. Dhammikavagga
                         1. Nāgasuttavaṇṇanā
     [43] Pañcamassa paṭhame āyasmatā ānandena saddhinti idaṃ
"āyāmānandā"ti theraṃ āmantetvā gatattā vuttaṃ, satthā pana anūnehi
pañcahi bhikkhusatehi parivuto tattha agamāsīti veditabbo. Tenupasaṅkamīti
teheva pañcahi bhikkhusatehi parivuto upasaṅkami. Parisiñcitvāti vohāravacanametaṃ,
nhāyitvāti attho. Pubbasadisāni kurumānoti 2- rattadupaṭṭaṃ nivāsetvā
uttarāsaṅgacīvaraṃ dvīhi hatthehi gahetvā pacchimalokadhātuṃ piṭṭhito katvā
puratthimalokadhātuṃ abhimukho nirodakabhāvena 3- gattāni pubbasadisāni kurumāno
aṭṭhāsīti attho. Bhikkhusaṃghopi tena tena ṭhānena otaritvā nhātvā
paccuttaritvā satthāraṃyeva parivāretvā aṭṭhāsi. Iti tasmiṃ samaye ākāsato patamānaṃ
rattasuvaṇṇakuṇḍalaṃ viya suriyo pacchimalokadhātuṃ paṭipajji, parisuddharajatamaṇḍalo
viya pācīnalokadhātuto cando abbhuggacchi, 4- majjhaṭṭhānepi pañcabhikkhusataparivāro
sammāsambuddho chabbaṇṇaraṃsiyo 5- vissajjetvā pubbakoṭṭhakanadītīre ālokaṃ 6-
alaṅkurumāno aṭṭhāsi.
@Footnote: 1 Ma. pannaritvā        2 cha.Ma. pubbāpayamānoti      3 cha.Ma. vodakabhāvena
@4 cha.Ma. abbhuggañchi      5 cha.Ma. chabbaṇṇabuddharasmiyo         6 cha.Ma. lokaṃ
     Tena kho pana samayena .pe. Seto nāma nāgoti setavaṇṇatāya
evaṃladdhanāmo hatthināgo. Mahāturiyatāḷitavāditenāti mahantena turiyatāḷitavāditena.
Tattha paṭhamasaṅghaṭṭanaṃ tāḷitaṃ nāma hoti, tato paraṃ vāditaṃ. Janoti hatthidassanatthaṃ
sannipatitamahājano. Disvā evamāhāti aṅgapaccaṅgāni ghaṃsitvā nhāpetvā
uttāretvā bahitīre ṭhapetvā gattāni nirodakāni 1- katvā hatthālaṅkārena
alaṅkataṃ taṃ mahānāgaṃ disvā idaṃ "abhirūpo vata bho"ti pasaṃsāvacanaṃ āha.
Kāyūpapannoti sarīrasampattiyā upapanno, paripuṇṇaṅgapaccaṅgoti attho. Āyasmā
udāyīti paṭisambhidāppatto kāḷudāyitthero. Etadavocāti taṃ mahājanaṃ hatthissa
vaṇṇaṃ bhaṇantaṃ disvā "ayaṃ jano ahetukapaṭisandhiyaṃ nibbattahatthino vaṇṇaṃ
katheti, na buddhahatthissa. Ahandāni iminā hatthināgena upamaṃ katvā 2-
buddhanāgassa vaṇṇaṃ kathessāmī"ti cintetvā etaṃ "hatthimeva nu kho bhante"ti-
ādivacanaṃ avoca. Tattha mahantanti ārohasampannaṃ. Barhantanti pariṇāhasampannaṃ.
Evamāhāti evaṃ vadati. Atha bhagavā yasmā ayaṃ nāgasaddo hatthimhi
ceva assagoṇauragarukkhamanussesu cāpi vattati, 3- tasmā hatthimpi khotiādimāha.
     Āgunti pāpakaṃ lāmakaṃ akusaladhammaṃ. Tamahaṃ nāgoti brūmīti taṃ ahaṃ
imehi tīhi dvārehi dasannaṃ akusalakammapathānaṃ dvādasannañca akusalacittānaṃ
akaraṇato nāgoti vadāmi. Ayañhi na āguṃ karotīti iminā atthena nāgo.
Imāhi gāthāhi anumodāmīti imāhi catusaṭṭhipadāhi soḷasahi gāthāhi anumodāmi
abhinandāmi.
     Manussabhūtanti devādibhāvaṃ anupagantvā 4- manussameva bhūtaṃ. Attadantanti
attanāyeva dantaṃ, na aññehi damathaṃ upanītaṃ. Bhagavā hi attanā uppāditeneva
maggadamathena cakkhutopi danto, sotatopi, ghānatopi, jivhātopi, kāyatopi,
manatopīti imesu chasu ṭhānesu danto santo nibbuto parinibbuto. Tenāha
@Footnote: 1 cha.Ma. vodakāni  2 Sī. upametvā  3 cha.Ma. pavattati  4 Ma. anupagantvā mānusaṃ
@gantvā
"attadantan"ti. Samāhitanti duvidhenāpi samādhinā samāhitaṃ. Iriyamānanti
viharamānaṃ. 1- Brahmapatheti seṭṭhapathe amatanibbānapathe. 2- Cittassūpasame ratanti
paṭhamajjhānena pañcanīvaraṇāni vūpasametvā, dutiyajjhānena vitakkavicāre, tatiyajjhānena
pītiṃ, catutthajjhānena sukhadukkhaṃ vūpasametvā tasmiṃ cittassūpasame rataṃ abhirataṃ.
     Namassantīti kāyena namassanti, vācāya namassanti, manasā namassanti,
dhammānudhammapaṭipattiyā namassanti, sakkaronti garuṃ karonti. Sabbadhammāna
pāragunti sabbesaṃ khandhāyatanadhātudhammānaṃ abhiññāpāragū pariññāpāragū
pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragūti chabbidhena pāragamanena
pāragataṃ pārappattaṃ matthakappattaṃ. Devāpi taṃ namassantīti dukkhappattā
subrahmadevaputtādayo sukhappattā ca sabbeva dasasahassacakkavāḷavāsino devāpi
tumhe namassanti. Iti me arahato sutanti iti mayā catūhi kāraṇehi arahāti
laddhavohārānaṃ tumhākaṃyeva santike sutanti dīpeti.
     Sabbasaṃyojanātītanti sabbāni dasavidhasaṃyojanāni atikkantaṃ. Vanā
nibbānamāgatanti 3- kilesavanato nibbanaṃ kilesavanarahitaṃ nibbānaṃ āgataṃ sampattaṃ.
Kāmehi nekkhammaratanti duvidhehi kāmehi nikkhantattā pabbajjā aṭṭha samāpattiyo
cattāro ca ariyamaggā kāmehi nekkhammaṃ nāma, tattha rataṃ abhirataṃ. Muttaṃ
selāva kañcananti seladhātuto muttaṃ kañcanasadisaṃ.
     Sabbe accarucīti sabbasatte atikkamitvā pavattaruci. Aṭṭhamakaṃ hi
atikkamitvā pavattarucitāya sotāpanno accaruci nāma, sotāpannaṃ atikkamitvā
pavattarucitāya sakadāgāmī .pe. Khīṇāsavaṃ atikkamitvā pavattarucitāya paccekabuddho,
paccekabuddhaṃ atikkamitvā pavattarucitāya sammāsambuddho accaruci nāma.
Himavāvaññe siluccayoti 4- yathā himavā pabbatarājā aññe pabbate atirocati,
@Footnote: 1 Ma. visādamānaṃ  2 cha.Ma. amatapathe nibbānapathe
@3 cha.Ma. nibbanamāgatanti  4 cha.Ma. himavāvaññe siluccayeti
Evaṃ atirocatīti attho. Saccanāmoti tacchanāmo bhūtanāmo āguakaraṇeneva
nāgoti evaṃ avitathanāmo.
     Soraccanti sucisīlaṃ. Avihiṃsāti karuṇā ca karuṇāpubbabhāgo ca. Pādā
nāgassa te duveti te buddhanāgassa duve purimapādā.
     Tapoti vattasamādānaṃ. 1- Brahmacariyanti ariyamaggasīlaṃ. Caraṇā nāgassa
tyāpareti te buddhanāgassa apare dve pacchimapādā. Saddhāhatthoti saddhāmayāya
soṇḍāya samannāgato. Upekkhāsetadantavāti chaḷaṅgupekkhāmayehi setadantehi
samannāgato.
     Sati gīvāti yathā nāgassa aṅgapaccaṅgasmiṃ sirājālānaṃ gīvā patiṭṭhā,
evaṃ buddhanāgassa soraccādīnaṃ dhammānaṃ sati, tena vuttaṃ "sati gīvā"ti.
Siro paññāti yathā hatthināgassa siro uttamaṅgaṃ, 2- evaṃ buddhanāgassa
sabbaññutañāṇaṃ. Tena hi so sabbadhamme jānāti. Tena vuttaṃ "siro paññā"ti.
Vīmaṃsā dhammacintanāti yathā hatthināgassa aggasoṇḍo vīmaṃsā nāma hoti.
So tāya thaddhamudukaṃ khāditabbākhāditabbañca vīmaṃsati, tato pahātabbaṃ pajahati,
ādātabbaṃ ādiyati, evameva buddhanāgassa dhammakoṭṭhāsaparicchedakañāṇasaṅkhātā
dhammacintanā vīmaṃsā. Tena hi ñāṇena so bhabbābhabbe 3- jānāti. Tena vuttaṃ
"vīmaṃsā dhammacintanā"ti. Dhammakucchisamātapoti 4- dhammo vuccati catutthajjhānasamādhi,
kucchiyeva samātapo kucchisamātaPo. Samātapo nāma samātapanaṭṭhānaṃ. Dhammo
kucchisamātapo assāti dhammakucchisamātaPo. Catutthajjhānasamādhismiṃ ṭhitassa hi
te 5- iddhividhādidhammā ijjhanti, tasmā so kucchisamātapoti vutto. Vivekoti
kāyacittaupadhiviveko. Yathā nāgassa vāladhi makkhikā vāreti, evaṃ tathāgatassa
viveko gahaṭṭhapabbajite vāreti. Tasmā so vāladhīti vutto.
@Footnote: 1 cha.Ma. dhutasamādānaṃ  2 cha.Ma. uttamaṅgo  3 Ma. sevitabbāsevitabbe
@4 Sī. dhammakucchisamāvāpoti  5 cha.Ma. te te
     Jhāyīti duvidhena jhānena jhāyī. Assāsaratoti nāgassa hi assāsa-
passāsā viya buddhanāgassa phalasamāpatti, tattha rato, assāsapassāsehi
viya tāya vinā na vattatīti attho. Sabbattha saṃvutoti sabbadvāresu
saṃvuto. Anavajjānīti sammāājīvena uppannāni bhojanāni. Sāvajjānīti
pañcavidhamicchājīvavasena uppannāni. 1-
     Aṇuṃthūlanti khuddakañca mahantañca. Sabbaṃ chetvāna bandhananti sabbaṃ
dasavidhaṃpi saṃyojanaṃ chinditvāna. Na upalimpati lokenāti 2- lokena saddhiṃ
taṇhāmānadiṭṭhilepehi na lippati. Mahāgginīti mahāaggi. Viññūhi desitāti idha
paṭisambhidāppatto kāḷudāyittherova viññū paṇḍito, tena desitāti attho.
Viññāyanti 3- mahānāgā, nāgaṃ nāgena desitanti udāyittheranāgena desitaṃ
buddhanāgaṃ itare khīṇāsavanāgā vijānissanti.
     Sarīraṃ vijahaṃ nāgo, parinibbissatīti bodhipallaṅke kilesaparinibbānena
parinibbuto, yamakasālantare anupādisesāya nibbānadhātuyā parinibbāyissati.
Evaṃ paṭisambhidāppatto udāyitthero soḷasahi gāthāhi catusaṭṭhiyā padehi
dasabalassa vaṇṇaṃ kathento desanaṃ niṭṭhāpesi, bhagavā anumodi. Desanāvasāne
caturāsītipāṇasahassāni amatapānaṃ piviṃsūti.



             The Pali Atthakatha in Roman Book 16 page 120-124. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2698              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2698              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=314              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=8113              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=8092              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=8092              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]