ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        2. Migasālāsuttavaṇṇanā
     [44] Dutiye kathaṃ kathaṃ nāmāti kena kena nāma kāraṇena. Aññeyyoti
ājānitabbo. Yatra  hi nāmāti yasmiṃ nāma dhamme. Samasamagatikāti 4- samabhāveneva
samagatikā. Bhavissantīti jātā. Sakadāgāmī satto 5- tusitaṃ kāyaṃ upapannoti
sakadāgāmī puggalo hutvā tusitabhavaneyeva nibbatto. Kathaṃ kathaṃ nāmāti kena
kena nu kho kāraṇena, kiṃ nu kho jānitvā desito, udāhu ajānitvāti.
@Footnote: 1 cha.Ma. uppannabhojanāni  2 cha.Ma. nupalippati lokenāti  3 cha.Ma. viññassanti
@4 ṭīkā. samasamagatiyāti  5 cha.Ma. sakadāgāmipatto
Thero kāraṇaṃ ajānanto evaṃ kho panetaṃ bhagini bhagavatā byākatanti āha.
     Ambakā ambakasaññāti 1- itthī hutvā itthīsaññāyaeva 2- samannāgatā.
Ke ca purisapuggalaparopariyañāṇeti ettha purisapuggalaparopariyañāṇaṃ vuccati
purisapuggalānaṃ tikkhamuduvasena indriyaparopariyañāṇaṃ. Tasmā kā ca bālā migasālā,
ke ca purisapuggalānaṃ indriyaparopariyañāṇe appaṭihatavisayā sammāsambuddhā,
ubhayametaṃ dūre suvidūreti ayamettha saṅkhePo.
     Idāni migasālāya attano dūrabhāvaṃ dassento chayime ānandāti-
ādimāha. Sorato hotīti pāpato suṭṭhu orato virato hoti. Sūratotipi pāṭho.
Abhinandanti sabrahmacārī ekattavāsenāti tena saddhiṃ ekato vāsena
sabrahmacārī abhinandanti tussanti. Ekantavāsenātipi pāṭho. Satatavāsenāti
attho. Savanenapi akataṃ hotīti sotabbayuttakaṃ assutaṃ hoti. Bāhusaccenapi akataṃ
hotīti ettha bāhusaccaṃ vuccati viriyaṃ, viriyena kattabbayuttakaṃ akataṃ hotīti
attho. Diṭṭhiyāpi appaṭividdhaṃ hotīti diṭṭhiyā paṭivijjhitabbaṃ appaṭividdhaṃ
pītipāmojjaṃ na labhati. Hānagāmīyeva hotīti arihānimeva 3- gacchati.
     Pamāṇikāti puggalesu pamāṇaggāhakā. Paminantīti pametuṃ tuletuṃ ārabhanti.
Eko hīnoti eko guṇehi hīno. Eko paṇītoti eko guṇehi paṇīto. Tañhīti
taṃ pamāṇakaraṇaṃ.
     Abhikkantataroti sundarataro. Paṇītataroti uttamataro. Dhammasoto nibbahatīti
sūraṃ hutvā pavattamānaṃ vipassanāñāṇaṃ nibbahati, ariyabhūmiṃ sampāpeti.
Tadanantaraṃ ko jāneyyāti taṃ antaraṃ taṃ kāraṇaṃ aññatra tathāgatena ko
jāneyyāti attho.
@Footnote: 1 Sī. ambakā ambakapaññāti, cha.Ma. ammakā ammakasaññāti  2 Sī. itthipaññāya
@3 cha.Ma. parihānimeva
     Kodhamānoti kodho ca māno ca. Lobhadhammāti lobhoyeva. Vacīsaṅkhārāti 1-
allāpasallāpavasena vacanāneva. Yo vā panassa mādisoti yo vā pana
aññopi mayā sadiso sammāsambuddhoyeva assa, so puggalesu pamāṇaṃ
gaṇheyyāti attho. Khaññatīti guṇakhaṇanaṃ pāpuṇāti. Ime kho ānanda cha
puggalāti dve soratā, dve adhigatakodhamānalobhadhammā, dve adhigatakodhamānavacī-
saṅkhārāti ime cha puggalā. Gatinti  ñāṇagatiṃ. Ekaṅgahīnāti ekena 2- guṇaṅgena
hīnā. Pūraṇo sīlena visesī ahosi, isidatto paññāya. Pūraṇassa sīlaṃ
isidattassa paññāṭṭhāne ṭhitaṃ, isidattassa paññā pūraṇassa sīlaṭṭhāne ṭhitāti.



             The Pali Atthakatha in Roman Book 16 page 124-126. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2804              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2804              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=315              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=8199              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=8170              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=8170              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]