ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                            4. Sumanavagga
                         1. Sumanasuttavaṇṇanā
    [31] Catutthassa paṭhame sumanā rājakumārīti mahāsakkāraṃ katvā paṭṭhanaṃ
paṭṭhapetvā evaṃladdhanāmā rājakaññā. Vipassisammāsambuddhakālasmiṃ hi nāgaresu
"yuddhampi katvā satthāraṃ amhākaṃ gaṇhissāmā"ti senāpatiṃ nissāya buddhappamukhaṃ
saṃghaṃ labhitvā paṭipāṭiyā puññāni kātuṃ āraddhesu sabbapaṭhamadivase 1- senāpatissa
vāro ahosi. Tasmiṃ divase senāpati mahādānaṃ sajjetvā "ajja yathā añño
koci ekaṃ bhikkhaṃpi 2- na deti, evaṃ rakkhathā"ti samantā purise ṭhapesi. 3- Taṃdivasaṃ
seṭṭhibhariyā rodamānā pañcahi kumārikāsatehi saddhiṃ kīḷitvā āgataṃ dhītaraṃ āha
"sace amma tava pitā jīveyya, ajjāhaṃ paṭhamaṃ dasabalaṃ bhojeyyan"ti. Sā taṃ
āha "amma mā cintayi, ahaṃ tathā karissāmi, yathā buddhappamukho saṃgho amhākaṃ
paṭhamaṃ bhikkhaṃ bhuñjissatī"ti. Tato satasahassagghanikāya suvaṇṇapātiyā nirūdakapāyāsaṃ
pūretvā sappimadhusakkharādīhi abhisaṅkharitvā aññissā pātiyā paṭikujjitvā taṃ
sumanamālāguḷehi parikkhipitvā mālāguḷasadisaṃ katvā bhagavato gāmaṃ pavisanavelāya
sayameva ukkhipitvā dāsīgaṇaparivutā gharā nikkhami.
    Antarāmagge senāpatiupaṭṭhākā "amma mā ito āgamā"ti vadanti.
Mahāpuññā nāma manāpakathā honti, na ca tesaṃ punappunaṃ bhaṇantānaṃ kathā
paṭikkhipituṃ sakkā hoti. Sā "cūḷapitā mahāpitā mātula kissa tumhe gantuṃ
na dethā"ti āha. Senāpatinā "aññassa kassaci khādanīyaṃ bhojanīyaṃ mā dethā"ti
ṭhapitamha ammāti.  kiṃ pana mama hatthe khādanīyaṃ bhojanīyaṃ passathāti. Mālāguḷaṃ
passāmāti. Kiṃ tumhākaṃ senāpati mālāpūjampi kātuṃ na detīti. Deti ammāti.
Tenahi apethāti bhagavantaṃ upasaṅkamitvā "mālāguḷaṃ gaṇhatha bhagavā"ti āha.
@Footnote: 1 cha.Ma. sabbapaṭhamadivaso  2 Sī. ekabhikkhumpi  3 cha.Ma. ṭhapeti
Bhagavā ekaṃ senāpatissa upaṭṭhākaṃ oloketvā mālāguḷaṃ gaṇhāpesi. Sā
bhagavantaṃ vanditvā "bhavābhavābhinibbattiyaṃ 1- me sati paritassanajīvitaṃ nāma mā
hotu, ayaṃ sumanamālā viya nibbattanibbattaṭṭhāne piyāva homi, nāmena ca
sumanāyevā"ti paṭṭhanamakāsi, 2- satthārā "sukhinī hohī"ti vuttā vanditvā
padakkhiṇaṃ katvā pakkāmi.
     Bhagavāpi senāpatissa gehaṃ gantvā paññattāsane nisīdi. Senāpati yāguṃ
gahetvā upagacchi, satthā hatthena pattaṃ pidahi. Nisinno bhante bhikkhusaṃghoti.
Atthi no eko antarāmagge piṇḍapāto laddhoti. Mālaṃ apanetvā piṇḍapātaṃ
addasa. Cūḷupaṭṭhāko āha "sāmi mālāti maṃ vatvā mātugāmo vañcesī"ti.
Pāyāso bhagavantaṃ ādiṃ katvā sabbabhikkhūnaṃ pahosi. Senāpati attano deyyadhammaṃ
adāsi. Satthā bhattakiccaṃ katvā maṅgalaṃ vatvā pakkāmi. Senāpati "kā nāma
sā piṇḍapātaṃ adāsī"ti pucchi. Seṭṭhidhītā sāmīti. Sappaññā itthī, evarūpāya
ghare vasantiyā na purisassa saggasampatti nāma dullabhāti taṃ ānetvā
jeṭṭhakaṭṭhāne ṭhapesi.
     Sāpi mātugehe 3- ca senāpatigehe ca dhanaṃ gahetvā yāvatāyukaṃ tathāgatassa
dānaṃ datvā puññāni katvā tato cutā kāmāvacaradevaloke nibbatti.
Nibbattakkhaṇeyevassā 4- jānuppamāṇena odhinā sakaladevalokaṃ pūrayamānaṃ 5-
sumanavassaṃ vassi. Devatā "ayaṃ attanāva attano nāmaṃ gahetvā āgatā"ti  "sumanā
devadhītā"tvevassā nāmaṃ akaṃsu. Sā ekūnanavutikappe 6- devesu ca manussesu ca
saṃsarantī nibbattanibbattaṭṭhāne avijahitasumanavassā "sumanā sumanā"tveva nāmā
ahosi. Imasmiṃ pana kāle kosalarañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi.
Tāpi pañcasatā kumārikā taṃdivasaṃyeva tasmiṃ tasmiṃ kule paṭisandhiṃ gahetvā
ekadivaseyeva sabbā mātukucchito nikkhamiṃsu. Taṃkhaṇaññeva jānuppamāṇena odhinā
@Footnote: 1 Sī. bhagavā bhavābhinibbattiyaṃ  2 cha.Ma. patthanaṃ katvā
@3 cha.Ma. sāpi pitugehe  4 cha.Ma. nibbattakkhaṇeyeva
@5 cha.Ma. paripūrayamānaṃ  6 cha.Ma. ekanavutikappe
Sumanavassaṃ vassi. Taṃ disvā rājā "pubbe katābhinīhārā esā bhavissatī"ti
tuṭṭhamānaso hutvā "dhītā me attanāva attano nāmaṃ gahetvā āgatā"ti
sumanātvevassā nāmaṃ katvā "mayhaṃ dhītā na ekikāva nibbattissatī"ti nagaraṃ
vicināpento "pañca dārikāsatāni jātānī"ti sutvā sabbā attanāva posāpesi.
Māse māse sampatte "ānetvā mama dhītu dassethā"ti āha. Evamesā mahāsakkāraṃ
katvā paṭṭhanaṃ vavaṭṭhapetvā evaṃladdhanāmāti veditabbā.
     Tassā sattavassikakāle anāthapiṇḍikena vihāraṃ niṭṭhāpetvā tathāgatassa
dūte pesite satthā bhikkhusaṃghaparivāro sāvatthiṃ agamāsi. Anāthapiṇḍiko gantvā
rājānaṃ evamāha "mahārāja satthu idhāgamanaṃ amhākampi maṅgalaṃ tumhākampi
maṅgalameva, sumanaṃ rājakumāriṃ pañcahi dārikāsatehi saddhiṃ puṇṇaghaṭe ca
gandhamālādīni ca gāhāpetvā dasabalassa paccuggamanaṃ pesethā"ti. Rājā "sādhu
mahāseṭṭhī"ti tathā akāsi. Sāpi raññā vuttanayeneva gantvā satthāraṃ vanditvā
gandhamālādīhi pūjetvā ekamantaṃ aṭṭhāsi. Satthā tassā dhammaṃ desesi. Sā
pañcahi kumārikāsatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Aññānipi pañca dārikāsatāni
pañca mātugāmasatāni ca pañca upāsakasatāni ca tasmiṃyeva khaṇe sotāpattiphalaṃ
pāpuṇiṃsu. Evaṃ tasmiṃ divase antarāmaggeyeva dve sotāpannasahassāni jātāni.
     Yena bhagavā tenupasaṅkamīti kasmā upasaṅkamīti? pañhaṃ pucchitukāmatāya.
Kassapasammāsambuddhakāle kira sahāyakā dve bhikkhū ahesuṃ. Tesu eko sāraṇīyadhammaṃ
pūreti, eko  bhattaggavattaṃ. Sāraṇīyadhammapūrako itaramāha "āvuso adinnaphalaṃ nāma
natthi, attanā laddhaṃ paresaṃ datvā bhuñjituṃ vaṭṭatī"ti. Itaro pana āha "āvuso
tvaṃ na jānāsi, deyyadhammaṃ nāma vinipātetuṃ  na vaṭṭati, attano yāpanamattameva
gaṇhantena bhattagge vattaṃ pūretuṃ vaṭṭatī"ti. Tīsu ekopi ekaṃ attano ovāde
otāretuṃ nāsakkhi dvepi attano paṭipattiṃ pūretvā tato cutā kāmāvacaradevaloke
nibbattiṃsu. Tattha sāraṇīyadhammapūrako itaraṃ pañcahi dhammehi adhigaṇhi.
     Evaṃ te devesu ca manussesu ca saṃsarantā ekaṃ buddhantaraṃ khepetvā
imasmiṃ kāle sāvatthiyaṃ nibbattiṃsu. Sāraṇīyadhammapūrako kosalarañño aggamahesiyā
kucchismiṃ paṭisandhiṃ gaṇhi, itaro tassāyeva upaṭṭhākaitthiyā kucchismiṃ paṭisandhiṃ
gaṇhi. Te dvepi janā ekadivaseneva jāyiṃsu. Te nāmaggahaṇadivase nhāpetvā
sirigabbhe nipajjāpetvā dvinnaṃpi mātaro bahi sakkāraṃ saṃvidahiṃsu. Tesu
sāraṇīyadhammapūrako akkhīni ummiletvā mahantaṃ setacchattaṃ supaññattasirisayanaṃ
alaṅkatapaṭiyattañca nivesanaṃ disvā "ekasmiṃ rājakule nibbattosmī"ti aññāsi. So
"kiṃ nu kho kammaṃ katvā idha nibbattosmī"ti āvajjento "sāraṇīyadhamma-
nissandenā"ti ñatvā "sahāyo me kuhiṃ nu kho nibbatto"ti āvajjento
nīcasayane nipannaṃ disvā  "ayaṃ bhattaggavattaṃ pūremīti mama vacanaṃ na gaṇhi,
imasmiṃ idāni taṃ ṭhāne 1- niggaṇhituṃ vaṭṭatī"ti "samma mama vacanaṃ na akāsī"ti
āha. Atha kiṃ jātanti. Passa mayhaṃ sampattiṃ, setacchattassa heṭṭhā sirisayane
nipannosmi, tvaṃ nīcamañce thaddhaattharaṇamatthake 2- nipannosīti. Kiṃ pana tvaṃ
etaṃ nissāya mānaṃ karosi, nanu veḷusalākāhi katvā pilotikāya paliveṭhitaṃ
sabbametaṃ paṭhavīdhātumattamevāti.
     Sumanā tesaṃ kathaṃ sutvā "mama bhātikānaṃ santike koci natthī"ti tesaṃ
samīpaṃ gacchantī dvāraṃ nissāya ṭhitā  "dhātū"ti vacanaṃ sutvā "idaṃ dhātūti vacanaṃ
bahiddhā natthi, mama bhātikā samaṇadevaputtā bhavissantī"ti cintetvā "sacāhaṃ
`ime evaṃ kathentī'ti mātāpitūnaṃ kathessāmi, `amanussā ete'ti nīharāpessanti.
Imaṃ kāraṇaṃ aññassa akathetvā kaṅkhāchedakaṃ purisaheraññikaṃ mama pitaraṃ
mahāgotamabuddhaṃ dasabalaṃyeva pucchissāmī"ti bhuttapātarāsā rājānaṃ upasaṅkamitvā
"dasabalassa upaṭṭhānaṃ gamissāmī"ti āha. Rājā pañca rathasatāni yojāpesi.
Jambūdīpatalasmiṃ hi tissova kumāriyo pitūnaṃ santike 3- pañca rathasatāni labhiṃsu:-
@Footnote: 1 Sī. imasmiṃ dāni niggaṇhanaṭṭhāne 2 cha.Ma. thaddhaattharaṇamatte 3 Ma. santike tāni,
@cha. santikā
Bimbisārarañño dhītā cundī rājakaññā, dhanañjayaseṭṭhissa dhītā visākhā, ayaṃ
sumanā rājakaññāti. Sā gandhamālaṃ ādāya rathe ṭhitā pañcarathasataparivārā
"imaṃ pañhaṃ pucchissāmī"ti yena bhagavā tenupasaṅkamīti. 1-
     Idhassūti idha bhaveyyuṃ. Eko dāyakoti eko attanā laddhalābhato parassa
datvā paribhuñjanako sāraṇīyadhammapūrako. Eko adāyakoti eko attanā laddhaṃ
parassa adatvā paribhuñjanako bhattaggavattapūrako. Devabhūtānaṃ pana nesanti 2-
devabhūtānaṃ etesaṃ. Adhigaṇhātīti abhibhavitvā gaṇhāti ajjhottharati atiseti.
Adhipateyyanāti 3- jeṭṭhakakāraṇena. Imehi pañcahi ṭhānehīti sesadeve sakko
devarājā viya imehi pañcahi kāraṇehi adhigaṇhāti. Mānusakenātiādīsu āyunā
mahākassapatthero viya bakkulatthero 4- viya ānandatthero viya ca, vaṇṇena
mahāgatimbaabhayatthero viya bhaṇḍāgāriko amacco viya ca, sukhena raṭṭhapālakulaputto
viya soṇaseṭṭhiputto viya yasadārako viya ca, yasena dhammāsoko viya, tathā
ādhipaccenāti imehi pañcahi kāraṇehi atireko jeṭṭhako hoti.
     Yācitova bahulanti bakkulattherasīvalittheraānandattherādayo viya yācitova
bahulaṃ cīvarādīni paribhuñjatīti imehi kāraṇehi atireko hoti jeṭṭhako. Yadidaṃ
vimuttiyā vimuttanti 5- yaṃ ekassa vimuttiyā saddhiṃ itarassa vimuttiṃ ārabbha
nānākaraṇaṃ vattabbaṃ bhaveyya, taṃ na vadāmīti attho. Sattavassikadārako vā
hi vimuttiṃ paṭivijjhatu vassasatikatthero vā bhikkhu vā bhikakhunī vā upāsako
vā upāsikā vā devo vā māro vā brahmā vā, paṭividdhalokuttaramagge
nānattaṃ nāma natthi. Alamevāti yuttameva. Yatra hi nāmāti yāni nāma.
     Gacchaṃ ākāsadhātuyāti ākāsena gacchanato. Saddhoti ratanattayaguṇānaṃ
saddhātā. Thanayanti gacchanto. Vijjumālīti mālāsadisāya meghamukhe carantiyā
@Footnote: 1 cha.Ma. tenupasaṅkami  2  Sī. devabhūtānaṃ panesanti  3 cha.Ma. ādhipateyyenāti
@4 cha.Ma. bākulatthero  5 cha.Ma. vimuttinti
Vijjulatāya samannāgato. Satakkathūti satakūṭo, ito cito ca uṭṭhatena
valāhakakūṭasatena samannāgatoti attho. Dassanasampannoti sotāpanno. Bhogaparibyūḷhoti
udakoghena viya dānavasena dīyamānehi bhogehi paribyūḷho, devalokasampāpitoti
attho. Peccāti paraloke. Sagge pamodatīti 1- yasmiṃ sagge uppajjati, tattheva
modati pamodatīti.



             The Pali Atthakatha in Roman Book 16 page 14-19. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=297              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=297              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=696              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=694              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=694              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]