ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page14.

4. Sumanavagga 1. Sumanasuttavaṇṇanā [31] Catutthassa paṭhame sumanā rājakumārīti mahāsakkāraṃ katvā paṭṭhanaṃ paṭṭhapetvā evaṃladdhanāmā rājakaññā. Vipassisammāsambuddhakālasmiṃ hi nāgaresu "yuddhampi katvā satthāraṃ amhākaṃ gaṇhissāmā"ti senāpatiṃ nissāya buddhappamukhaṃ saṃghaṃ labhitvā paṭipāṭiyā puññāni kātuṃ āraddhesu sabbapaṭhamadivase 1- senāpatissa vāro ahosi. Tasmiṃ divase senāpati mahādānaṃ sajjetvā "ajja yathā añño koci ekaṃ bhikkhaṃpi 2- na deti, evaṃ rakkhathā"ti samantā purise ṭhapesi. 3- Taṃdivasaṃ seṭṭhibhariyā rodamānā pañcahi kumārikāsatehi saddhiṃ kīḷitvā āgataṃ dhītaraṃ āha "sace amma tava pitā jīveyya, ajjāhaṃ paṭhamaṃ dasabalaṃ bhojeyyan"ti. Sā taṃ āha "amma mā cintayi, ahaṃ tathā karissāmi, yathā buddhappamukho saṃgho amhākaṃ paṭhamaṃ bhikkhaṃ bhuñjissatī"ti. Tato satasahassagghanikāya suvaṇṇapātiyā nirūdakapāyāsaṃ pūretvā sappimadhusakkharādīhi abhisaṅkharitvā aññissā pātiyā paṭikujjitvā taṃ sumanamālāguḷehi parikkhipitvā mālāguḷasadisaṃ katvā bhagavato gāmaṃ pavisanavelāya sayameva ukkhipitvā dāsīgaṇaparivutā gharā nikkhami. Antarāmagge senāpatiupaṭṭhākā "amma mā ito āgamā"ti vadanti. Mahāpuññā nāma manāpakathā honti, na ca tesaṃ punappunaṃ bhaṇantānaṃ kathā paṭikkhipituṃ sakkā hoti. Sā "cūḷapitā mahāpitā mātula kissa tumhe gantuṃ na dethā"ti āha. Senāpatinā "aññassa kassaci khādanīyaṃ bhojanīyaṃ mā dethā"ti ṭhapitamha ammāti. kiṃ pana mama hatthe khādanīyaṃ bhojanīyaṃ passathāti. Mālāguḷaṃ passāmāti. Kiṃ tumhākaṃ senāpati mālāpūjampi kātuṃ na detīti. Deti ammāti. Tenahi apethāti bhagavantaṃ upasaṅkamitvā "mālāguḷaṃ gaṇhatha bhagavā"ti āha. @Footnote: 1 cha.Ma. sabbapaṭhamadivaso 2 Sī. ekabhikkhumpi 3 cha.Ma. ṭhapeti

--------------------------------------------------------------------------------------------- page15.

Bhagavā ekaṃ senāpatissa upaṭṭhākaṃ oloketvā mālāguḷaṃ gaṇhāpesi. Sā bhagavantaṃ vanditvā "bhavābhavābhinibbattiyaṃ 1- me sati paritassanajīvitaṃ nāma mā hotu, ayaṃ sumanamālā viya nibbattanibbattaṭṭhāne piyāva homi, nāmena ca sumanāyevā"ti paṭṭhanamakāsi, 2- satthārā "sukhinī hohī"ti vuttā vanditvā padakkhiṇaṃ katvā pakkāmi. Bhagavāpi senāpatissa gehaṃ gantvā paññattāsane nisīdi. Senāpati yāguṃ gahetvā upagacchi, satthā hatthena pattaṃ pidahi. Nisinno bhante bhikkhusaṃghoti. Atthi no eko antarāmagge piṇḍapāto laddhoti. Mālaṃ apanetvā piṇḍapātaṃ addasa. Cūḷupaṭṭhāko āha "sāmi mālāti maṃ vatvā mātugāmo vañcesī"ti. Pāyāso bhagavantaṃ ādiṃ katvā sabbabhikkhūnaṃ pahosi. Senāpati attano deyyadhammaṃ adāsi. Satthā bhattakiccaṃ katvā maṅgalaṃ vatvā pakkāmi. Senāpati "kā nāma sā piṇḍapātaṃ adāsī"ti pucchi. Seṭṭhidhītā sāmīti. Sappaññā itthī, evarūpāya ghare vasantiyā na purisassa saggasampatti nāma dullabhāti taṃ ānetvā jeṭṭhakaṭṭhāne ṭhapesi. Sāpi mātugehe 3- ca senāpatigehe ca dhanaṃ gahetvā yāvatāyukaṃ tathāgatassa dānaṃ datvā puññāni katvā tato cutā kāmāvacaradevaloke nibbatti. Nibbattakkhaṇeyevassā 4- jānuppamāṇena odhinā sakaladevalokaṃ pūrayamānaṃ 5- sumanavassaṃ vassi. Devatā "ayaṃ attanāva attano nāmaṃ gahetvā āgatā"ti "sumanā devadhītā"tvevassā nāmaṃ akaṃsu. Sā ekūnanavutikappe 6- devesu ca manussesu ca saṃsarantī nibbattanibbattaṭṭhāne avijahitasumanavassā "sumanā sumanā"tveva nāmā ahosi. Imasmiṃ pana kāle kosalarañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Tāpi pañcasatā kumārikā taṃdivasaṃyeva tasmiṃ tasmiṃ kule paṭisandhiṃ gahetvā ekadivaseyeva sabbā mātukucchito nikkhamiṃsu. Taṃkhaṇaññeva jānuppamāṇena odhinā @Footnote: 1 Sī. bhagavā bhavābhinibbattiyaṃ 2 cha.Ma. patthanaṃ katvā @3 cha.Ma. sāpi pitugehe 4 cha.Ma. nibbattakkhaṇeyeva @5 cha.Ma. paripūrayamānaṃ 6 cha.Ma. ekanavutikappe

--------------------------------------------------------------------------------------------- page16.

Sumanavassaṃ vassi. Taṃ disvā rājā "pubbe katābhinīhārā esā bhavissatī"ti tuṭṭhamānaso hutvā "dhītā me attanāva attano nāmaṃ gahetvā āgatā"ti sumanātvevassā nāmaṃ katvā "mayhaṃ dhītā na ekikāva nibbattissatī"ti nagaraṃ vicināpento "pañca dārikāsatāni jātānī"ti sutvā sabbā attanāva posāpesi. Māse māse sampatte "ānetvā mama dhītu dassethā"ti āha. Evamesā mahāsakkāraṃ katvā paṭṭhanaṃ vavaṭṭhapetvā evaṃladdhanāmāti veditabbā. Tassā sattavassikakāle anāthapiṇḍikena vihāraṃ niṭṭhāpetvā tathāgatassa dūte pesite satthā bhikkhusaṃghaparivāro sāvatthiṃ agamāsi. Anāthapiṇḍiko gantvā rājānaṃ evamāha "mahārāja satthu idhāgamanaṃ amhākampi maṅgalaṃ tumhākampi maṅgalameva, sumanaṃ rājakumāriṃ pañcahi dārikāsatehi saddhiṃ puṇṇaghaṭe ca gandhamālādīni ca gāhāpetvā dasabalassa paccuggamanaṃ pesethā"ti. Rājā "sādhu mahāseṭṭhī"ti tathā akāsi. Sāpi raññā vuttanayeneva gantvā satthāraṃ vanditvā gandhamālādīhi pūjetvā ekamantaṃ aṭṭhāsi. Satthā tassā dhammaṃ desesi. Sā pañcahi kumārikāsatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Aññānipi pañca dārikāsatāni pañca mātugāmasatāni ca pañca upāsakasatāni ca tasmiṃyeva khaṇe sotāpattiphalaṃ pāpuṇiṃsu. Evaṃ tasmiṃ divase antarāmaggeyeva dve sotāpannasahassāni jātāni. Yena bhagavā tenupasaṅkamīti kasmā upasaṅkamīti? pañhaṃ pucchitukāmatāya. Kassapasammāsambuddhakāle kira sahāyakā dve bhikkhū ahesuṃ. Tesu eko sāraṇīyadhammaṃ pūreti, eko bhattaggavattaṃ. Sāraṇīyadhammapūrako itaramāha "āvuso adinnaphalaṃ nāma natthi, attanā laddhaṃ paresaṃ datvā bhuñjituṃ vaṭṭatī"ti. Itaro pana āha "āvuso tvaṃ na jānāsi, deyyadhammaṃ nāma vinipātetuṃ na vaṭṭati, attano yāpanamattameva gaṇhantena bhattagge vattaṃ pūretuṃ vaṭṭatī"ti. Tīsu ekopi ekaṃ attano ovāde otāretuṃ nāsakkhi dvepi attano paṭipattiṃ pūretvā tato cutā kāmāvacaradevaloke nibbattiṃsu. Tattha sāraṇīyadhammapūrako itaraṃ pañcahi dhammehi adhigaṇhi.

--------------------------------------------------------------------------------------------- page17.

Evaṃ te devesu ca manussesu ca saṃsarantā ekaṃ buddhantaraṃ khepetvā imasmiṃ kāle sāvatthiyaṃ nibbattiṃsu. Sāraṇīyadhammapūrako kosalarañño aggamahesiyā kucchismiṃ paṭisandhiṃ gaṇhi, itaro tassāyeva upaṭṭhākaitthiyā kucchismiṃ paṭisandhiṃ gaṇhi. Te dvepi janā ekadivaseneva jāyiṃsu. Te nāmaggahaṇadivase nhāpetvā sirigabbhe nipajjāpetvā dvinnaṃpi mātaro bahi sakkāraṃ saṃvidahiṃsu. Tesu sāraṇīyadhammapūrako akkhīni ummiletvā mahantaṃ setacchattaṃ supaññattasirisayanaṃ alaṅkatapaṭiyattañca nivesanaṃ disvā "ekasmiṃ rājakule nibbattosmī"ti aññāsi. So "kiṃ nu kho kammaṃ katvā idha nibbattosmī"ti āvajjento "sāraṇīyadhamma- nissandenā"ti ñatvā "sahāyo me kuhiṃ nu kho nibbatto"ti āvajjento nīcasayane nipannaṃ disvā "ayaṃ bhattaggavattaṃ pūremīti mama vacanaṃ na gaṇhi, imasmiṃ idāni taṃ ṭhāne 1- niggaṇhituṃ vaṭṭatī"ti "samma mama vacanaṃ na akāsī"ti āha. Atha kiṃ jātanti. Passa mayhaṃ sampattiṃ, setacchattassa heṭṭhā sirisayane nipannosmi, tvaṃ nīcamañce thaddhaattharaṇamatthake 2- nipannosīti. Kiṃ pana tvaṃ etaṃ nissāya mānaṃ karosi, nanu veḷusalākāhi katvā pilotikāya paliveṭhitaṃ sabbametaṃ paṭhavīdhātumattamevāti. Sumanā tesaṃ kathaṃ sutvā "mama bhātikānaṃ santike koci natthī"ti tesaṃ samīpaṃ gacchantī dvāraṃ nissāya ṭhitā "dhātū"ti vacanaṃ sutvā "idaṃ dhātūti vacanaṃ bahiddhā natthi, mama bhātikā samaṇadevaputtā bhavissantī"ti cintetvā "sacāhaṃ `ime evaṃ kathentī'ti mātāpitūnaṃ kathessāmi, `amanussā ete'ti nīharāpessanti. Imaṃ kāraṇaṃ aññassa akathetvā kaṅkhāchedakaṃ purisaheraññikaṃ mama pitaraṃ mahāgotamabuddhaṃ dasabalaṃyeva pucchissāmī"ti bhuttapātarāsā rājānaṃ upasaṅkamitvā "dasabalassa upaṭṭhānaṃ gamissāmī"ti āha. Rājā pañca rathasatāni yojāpesi. Jambūdīpatalasmiṃ hi tissova kumāriyo pitūnaṃ santike 3- pañca rathasatāni labhiṃsu:- @Footnote: 1 Sī. imasmiṃ dāni niggaṇhanaṭṭhāne 2 cha.Ma. thaddhaattharaṇamatte 3 Ma. santike tāni, @cha. santikā

--------------------------------------------------------------------------------------------- page18.

Bimbisārarañño dhītā cundī rājakaññā, dhanañjayaseṭṭhissa dhītā visākhā, ayaṃ sumanā rājakaññāti. Sā gandhamālaṃ ādāya rathe ṭhitā pañcarathasataparivārā "imaṃ pañhaṃ pucchissāmī"ti yena bhagavā tenupasaṅkamīti. 1- Idhassūti idha bhaveyyuṃ. Eko dāyakoti eko attanā laddhalābhato parassa datvā paribhuñjanako sāraṇīyadhammapūrako. Eko adāyakoti eko attanā laddhaṃ parassa adatvā paribhuñjanako bhattaggavattapūrako. Devabhūtānaṃ pana nesanti 2- devabhūtānaṃ etesaṃ. Adhigaṇhātīti abhibhavitvā gaṇhāti ajjhottharati atiseti. Adhipateyyanāti 3- jeṭṭhakakāraṇena. Imehi pañcahi ṭhānehīti sesadeve sakko devarājā viya imehi pañcahi kāraṇehi adhigaṇhāti. Mānusakenātiādīsu āyunā mahākassapatthero viya bakkulatthero 4- viya ānandatthero viya ca, vaṇṇena mahāgatimbaabhayatthero viya bhaṇḍāgāriko amacco viya ca, sukhena raṭṭhapālakulaputto viya soṇaseṭṭhiputto viya yasadārako viya ca, yasena dhammāsoko viya, tathā ādhipaccenāti imehi pañcahi kāraṇehi atireko jeṭṭhako hoti. Yācitova bahulanti bakkulattherasīvalittheraānandattherādayo viya yācitova bahulaṃ cīvarādīni paribhuñjatīti imehi kāraṇehi atireko hoti jeṭṭhako. Yadidaṃ vimuttiyā vimuttanti 5- yaṃ ekassa vimuttiyā saddhiṃ itarassa vimuttiṃ ārabbha nānākaraṇaṃ vattabbaṃ bhaveyya, taṃ na vadāmīti attho. Sattavassikadārako vā hi vimuttiṃ paṭivijjhatu vassasatikatthero vā bhikkhu vā bhikakhunī vā upāsako vā upāsikā vā devo vā māro vā brahmā vā, paṭividdhalokuttaramagge nānattaṃ nāma natthi. Alamevāti yuttameva. Yatra hi nāmāti yāni nāma. Gacchaṃ ākāsadhātuyāti ākāsena gacchanato. Saddhoti ratanattayaguṇānaṃ saddhātā. Thanayanti gacchanto. Vijjumālīti mālāsadisāya meghamukhe carantiyā @Footnote: 1 cha.Ma. tenupasaṅkami 2 Sī. devabhūtānaṃ panesanti 3 cha.Ma. ādhipateyyenāti @4 cha.Ma. bākulatthero 5 cha.Ma. vimuttinti

--------------------------------------------------------------------------------------------- page19.

Vijjulatāya samannāgato. Satakkathūti satakūṭo, ito cito ca uṭṭhatena valāhakakūṭasatena samannāgatoti attho. Dassanasampannoti sotāpanno. Bhogaparibyūḷhoti udakoghena viya dānavasena dīyamānehi bhogehi paribyūḷho, devalokasampāpitoti attho. Peccāti paraloke. Sagge pamodatīti 1- yasmiṃ sagge uppajjati, tattheva modati pamodatīti.


             The Pali Atthakatha in Roman Book 16 page 14-19. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=297&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=297&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=696              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=694              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=694              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]