บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
11. Appamādasuttavaṇṇanā [53] Ekādasame samadhiggayhāti suṭṭhu gaṇhitvā. Jaṅgalānaṃ 1- pāṇānanti paṭhavītalacārīnaṃ sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ upanikkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhaṃ akkhāyati. Pabbajalāyakoti pabbajatiṇacchedako. Odhunātīti heṭṭhā mukhaṃ dhunāti. Nidhunātīti 2- ubhohi passehi dhunāti. Nicchādetīti bāhāya vā paharati, rukkhe vā paharati. Ambapiṇḍiyāti ambaphalapiṇḍiyā. Vaṇṭopanibandhanānīti 3- vaṇṭe upanibandhanāni, vaṇṭe vā patiṭṭhitāni. Tadanvayāni bhavantīti vaṇṭānuvattakāni bhavanti, ambapiṇḍidaṇḍakānuvattakāni bhavantītipi attho. Khuddarājānoti 4- khuddakarājāno, pakatirājāno vā.The Pali Atthakatha in Roman Book 16 page 132. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2974 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2974 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=324 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=8620 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=8568 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=8568 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]