ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page135.

2. Dutiyapaṇṇāsaka 6. Mahāvagga 1. Soṇasuttavaṇṇanā [55] Chaṭṭhassa paṭhame soṇoti sukhumālasoṇatthero. Sītavaneti evaṃnāmake susāne. Tasmiṃ kira paṭipāṭiyā pañca saṅkamanasālāsatāni māpitāni, tesu thero attano sappāyasaṅkamanaṃ gahetvā samaṇadhammaṃ karoti. Tassa āraddhaviriyassa hutvā caṅkamato pādatalāni bhijjiṃsu, jaṇṇūhi caṅkamato jaṇṇukānipi hatthatalānipi bhijjiṃsu, chiddāni ahesuṃ. Evaṃ āraddhaviriyo viharanto okāsanimittamattakampi dassetuṃ nāsakkhi. Tassa viriyena kilamitakāyassa caṅkamanakoṭiyaṃ 1- pāsāṇaphalake nisinnassa yo vitakko udapādi, taṃ dassetuṃ athakho āyasmatotiādi vuttaṃ. Tattha āraddhaviriyāti paripuṇṇapaggahitaviriyā. Na anupādāya āsavehi cittaṃ vimuccatīti sace hi ahaṃ ugghaṭitaññū vā assaṃ vipacitaññū vā neyyo vā, nūna 2- me cittaṃ vimucceyya. Addhā panasmi padaparamo, yena na me cittaṃ vimuccatīti sanniṭṭhānaṃ katvā saṃvijjanti kho panātiādīni cintesi. Tattha bhogāti upayogatthe paccattaṃ. Pātaruhosīti therassa cittavāraṃ 3- ñatvā "ayaṃ soṇo ajja sītavane padhānabhūmiyaṃ nisinno imaṃ vitakkaṃ vitakketi, gantvāssa vitakkaṃ sahoṭṭhaṃ 4- gaṇhitvā vīṇopamaṃ kammaṭṭhānaṃ kathessāmī"ti sammukhe 5- pākaṭo ahosi. Paññatte āsaneti padhānikabhikkhū attano vasanaṭṭhāne ovadituṃ āgatassa buddhassa bhagavato nisīdanatthaṃ yathālābhena āsanaṃ paññāpetvāva padhānaṃ karonti, aññaṃ alabhamānā purāṇapaṇṇānipi santharitvā upari saṅghāṭiṃ paññāpenti. Theropi āsanaṃ paññāpetvāva padhānaṃ akāsi. Taṃ sandhāya vuttaṃ "paññatte āsane"ti. @Footnote: 1 cha.Ma. koṭiyaṃ 2 Ma. tena @3 cha.Ma. cittācāraṃ 4 cha.Ma. sahotthaṃ 5 cha.Ma. pamukhe

--------------------------------------------------------------------------------------------- page136.

Taṃ kiṃ maññasīti satthā "imassa bhikkhuno avasesakammaṭṭhānehi attho natthi, ayaṃ gandhabbasippe cheko ciṇṇavasī, attano visaye kathiyamānaṃ khippameva sallakkhessatī"ti vīṇopamaṃ kathetuṃ "taṃ kiṃ maññasī"tiādimāha. Vīṇāya tantissare kusalatā nāma vīṇāya vādanakusalatā, so ca tattha kusalo. Mātāpitaro hissa "amhākaṃ putto aññaṃ sippaṃ sikkhanto kāyena kilamissati, idaṃ pana sayane nisinneneva sakkā uggaṇhitun"ti gandhabbasippameva uggaṇhāpesuṃ. Tassa:- "satta sarā tayo gāmā mucchanā ekavīsati ṭhānā ekūnapaññāsa iccete saramaṇḍalan"ti- ādikaṃ gandhabbasippaṃ sabbameva paguṇaṃ ahosi. Accāyatāti atiāyatā kharamucchanā. Saravatīti sarasampannā. Kammaññāti kammakkhamā kammayoggā. Atisithilāti mandamucchanā. Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā. Accāraddhanti atigāḷhaṃ. Uddhaccāya saṃvattatīti uddhatabhāvāya saṃvattati. Atilīnanti atisithilaṃ. kosajjāyāti kusītabhāvatthāya. Viriyasamataṃ adhiṭṭhāhīti 1- viriyasampayuttaṃ samathaṃ adhiṭṭhaha, viriyaṃ samathena yojehīti attho. Indriyānañca samataṃ paṭivijjhāti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ adhiṭṭhāhi. Tattha saddhaṃ paññāya, paññañca saddhāya, viriyaṃ samādhinā, samādhiñca viriyena yojayatā 2- indriyānaṃ samatā adhiṭṭhitā nāma hoti. Sati pana sabbatthikā, sā sadāpi 3- balavatīyeva vaṭṭati, tañca pana tesaṃ yojanāvidhānaṃ visuddhimagge 4- pakāsitameva. Tattha ca nimittaṃ gaṇhāhīti tasmiṃ ca samabhāve sati yena ādāse mukhabimbeneva nimittena uppajjitabbaṃ, taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittañca gaṇhāhi nibbattehīti evamassa satthā arahatte pakkhipitvā kammaṭṭhānaṃ kathesi. @Footnote: 1 cha.Ma. vīriyasamathaṃ adhiṭṭhahāti 2 Sī.,Ma. yojitā @3 cha.Ma. sadā 4 visuddhi. 1/164 paṭhavīkasiṇaniddesa

--------------------------------------------------------------------------------------------- page137.

Tattha ca nimittaṃ aggahesīti samathanimittañca vipassanānimittañca aggahesi. Chaṭṭhānānīti cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttotiādi sabbaṃ arahattavaseneva vuttaṃ. Arahattañhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva pavivittattā paviveko, byāpajjhā- bhāvato abyāpajjhaṃ, taṇhakkhayante uppannattā taṇhakkhayo, upādānakkhayante uppannattā upādānakkhayo, sammohābhāvato asammohoti vuccati. Kevalaṃ saddhāmattakanti paṭivedhavirahitaṃ kevalaṃ paṭivedhapaññāya asammissakaṃ saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vaḍḍhiṃ. Vītarāgattāti maggapaṭivedhena rāgassa vigatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā sacchikatvā ṭhito hoti, phalasamāpattivihārena viharati, tanninnamānasoyeva ca hotīti attho. Sesapadesupi eseva nayo. Lābhasakkārasilokanti catupaccayalābhañca tesaṃyeva sukatabhāvañca vaṇṇabhaṇanañca. Nikāmayamānoti icchamāno patthayamāno. Pavivekādhimuttoti pavivekādhimutto ahanti evaṃ arahattaṃ byākarotīti attho. Sīlabbataparāmāsanti sīlañca vattañca parāmasitvā gahitaggahaṇamattaṃ. Sārato paccāgacchantoti sārabhāvena jānanto. 1- Abyāpajjhādhimuttoti abyāpajjhaṃ arahattaṃ byākaroti imināva nayena sabbaṭṭhānesu attho daṭṭhabbo. Apicettha "nekkhammādhimuttoti imasmiññeva arahattaṃ kathitaṃ, sesesu pañcasu nibbānan"ti eke vadanti. Apare "asammohādhimuttoti ettheva nibbānaṃ kathitaṃ, sesesu arahattan"ti vadanti. Ayaṃ panettha sāro:- sabbesveva tesu arahattaṃpi nibbānaṃpi kathitamevāti. Bhusāti balavanto dibbarūpasadisā. Nevassa cittaṃ pariyādiyantīti etassa @Footnote: 1 Ma. gacchanto

--------------------------------------------------------------------------------------------- page138.

Khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Kilesā hi uppajjamānā cittaṃ gaṇhanti nāma. Amissīkatanti kilesā hi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, 1- tesaṃ abhāvā amissīkataṃ. Ṭhitanti patiṭṭhitaṃ. Āneñjappattanti acalappattaṃ. Vayañcassānupassatīti tassa cesa 2- cittassa uppādampi vayampi passati. Bhusā vātavuṭṭhīti balavā vātakkhandho. Neva saṅkampeyyāti ekabhāgena cāletuṃ na sakkuṇeyya. Na sampakampeyyāti thūṇaṃ viya sabbabhāgato kampetuṃ na sakkuṇeyya. Na sampavedheyyāti vedhetvā pavedhetvā cāletuṃ 3- na sakkuṇeyya. Nekkhammamadhimuttassāti arahattaṃ paṭivijjhitvā ṭhitassa khīṇāsavassa. Sesapadesupi arahattameva kathitaṃ. Upādānakkhayassa cāti upayogatthe sāmivacanaṃ. Asammohañca cetasoti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādanti āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti sammā hetunā nayena imāya vipassanāpaṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbānārammaṇe adhimuccati. Athavā iminā khīṇāsavassa paṭipadā kathitā. Tassa hi āyatanuppādaṃ disvā imāya vipassanāya adhigatassa ariyamaggassānubhāvena sabbakilesehi sammā cittaṃ vimuccati. Evaṃ tassa sammāvimuttassa .pe. Na vijjati. Tattha santacittassāti nibbutacittassa. Sesamettha uttānatthamevāti.


             The Pali Atthakatha in Roman Book 16 page 135-138. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3038&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3038&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=326              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=8830              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=8810              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=8810              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]