ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                          3. Vajjīvagga 1-
                        1. Sārandadasuttavaṇṇanā
     [21] Tatiyassa paṭhame sārandade cetiyeti evaṃnāmake vihāre. Anuppanne
kira tathāgate tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi, athettha
bhagavato vihāraṃ kāresuṃ. So sārandadacetiyantveva saṅkhyaṃ gato. Yāvakīvañcāti
yattakaṃ kālaṃ. Abhiṇhaṃ sannipātāti divasassa tikkhattuṃ sannipatantāpi antarantarā
sannipatantāpi abhiṇhaṃ sannipātāva. Sannipātabahulāti "hiyyopi purimadivasaṃpi
sannipatamhā, puna ajja kimatthaṃ sannipatāmā"ti vosānaṃ anāpajjanena
sannipātabahulā. Vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihānīti abhiṇhaṃ
asannipatantā hi disāsu āgataṃ sāsanaṃ na suṇanti, tato "asukagāmasīmā vā
nigamasīmā vā ākulā, asukaṭṭhāne corā pariyuṭṭhitā"ti na jānanti. Corāpi
"pamattā rājāno"ti ñatvā gāmanigamādīni paharantā janapadaṃ nāsenti. Evaṃ
rājūnaṃ parihāni hoti. Abhiṇhaṃ sannipatantā pana taṃ taṃ pavuttiṃ suṇanti, tato
balaṃ pesetvā amittamaddanaṃ karonti. Corāpi "appamattā rājāno, na sakkā
amhehi vaggabandhena vicaritun"ti bhijjitvā palāyanti. Evaṃ rājūnaṃ vuḍḍhi hoti.
Tena vuttaṃ "vuḍḍhiyeva licchavī vijjīnaṃ pāṭikaṅkhā no parihānī"ti
     samaggātiādīsu sannipātabheriyā niggatāya "ajja me kiccaṃ atthi maṅgalaṃ
atthī"ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Bherisaddaṃ pana
sutvāva bhuñjamānāpi alaṅkurumānāpi vatthāni nivāsayamānāpi aḍḍhabhuttā
aḍḍhālaṅkatā vatthaṃ nivāsentāva sannipatantā samaggā sannipatanti nāma.
Sannipatitā pana cintetvā mantetvāva kattabbaṃ katvā ekatova avuṭṭhahantā
@Footnote: 1 cha.Ma. vajjisattakavagga
Na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ
hoti "amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī"ti. Ekato
vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica "asukaṭṭhāne gāmasīmā
vā nigamasīmā vā ākulā, corā vā pariyuṭṭhitā"ti sutvā "ko gantvā
amittamaddanaṃ karissatī"ti vutte "ahaṃ paṭhamaṃ ahaṃ paṭhaman"ti vatvā gacchantāpi
samaggā vuṭṭhahanti nāma. Ekassa pana kammante osīdamāne sesā puttabhātaro
pesetvā tassa kammantaṃ upatthambhayamānāpi āgantukarājānaṃ "asukassa gehaṃ
gacchatu, asukassa gehaṃ gacchatū"ti avatvā sabbe ekato saṅgaṇhantāpi ekassa
maṅgale vā roge vā aññasmiṃpi vā pana tādise sukhadukkhe uppanne sabbe
tattha sahāyabhāvaṃ gacchantāpi samaggā vajjikaraṇīyāni karonti nāma.
     Appaññattantiādīsu pubbe akataṃ suṅkaṃ vā baliṃ vā daṇḍaṃ vā
āharāpentā appaññattaṃ paññāpenti nāma. Porāṇappaveṇiyā āgatameva
pana āharāpentā 1- paññattaṃ na 2- samucchindanti nāma. Coroti gahetvā dassite
vinicchinitvāva 3- chejjabhejjaṃ anusāsantā porāṇaṃ vajjidhammaṃ samādāya vattanti
nāma. 4- Tesaṃ appaññattaṃ paññāpentānaṃ abhinavasuṅkādipīḷitā manussā
"atiupaddutamhā, ke imesaṃ vijite vasissantī"ti paccantaṃ pavisitvā corā vā
corasahāyā vā hutvā janapadaṃ hananti. Paññattaṃ samucchindantānaṃ paveṇiāgatāni
suṅkādīni aggaṇhantānaṃ koso parihāyati, tato hatthiassabalakāyaorodhādayo
yathānibaddhaṃ vaṭṭaṃ alabhamānā thāmabalena parihāyanti. Te neva balayuddhakkhamā 5- honti na
pāricariyakkhamā. Porāṇaṃ vajjidhammaṃ samādāya avattantānaṃ vijite manussā "amhākaṃ
puttaṃ pitaraṃ bhātaraṃ acoraṃyeva coroti katvā chindiṃsu bhindiṃsū"ti kujjhitvā
paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Evaṃ rājūnaṃ
parihāni
@Footnote: 1 cha.Ma. anāharāpentā  2 cha.Ma. ayaṃ saddo na dissati  3 cha.Ma. avicinitvā
@4 cha.Ma. na vattanti nāma  5 cha.Ma. yuddhakkhamā
Hoti. Appaññattaṃ na paññāpentānaṃ pana "paveṇiāgataṃyeva rājāno karontī"ti
manussā haṭṭhatuṭṭhā kasivaṇijjādike kammante sampādenti. Paññattaṃ
asamucchindantānaṃ paveṇiāgatāni suṅkādīni gaṇhantānaṃ koso vaḍḍhati, tato
hatthiassabalakāyaorodhādayo yathāniddhaṃ vaṭṭaṃ labhamānā thāmabalasampannā yuddhakkhamā
ceva pāricariyakkhamā ca honti. Porāṇe vajjidhamme samādāya vattantānaṃ manussā
na ujjhāyanti. "rājāno porāṇappaveṇiyā karonti, atthakusalasenāpatiuparājūhi 1-
parikkhitaṃ sayaṃpi parikkhipitvā paveṇipotthakaṃ vācāpetvā anucchavikameva daṇḍaṃ
pavattayanti, etesaṃ doso natthi, amhākaṃyeva doso"ti appamattā kammante karonti.
Evaṃ rājūnaṃ vuḍḍhi hoti.
     Sakkarissantīti yaṅkiñci tesaṃ sakkāraṃ karontā sundarameva karissanti.
Garukarissantīti garubhāvaṃ paccupaṭṭhapetvā karissanti. Mānessantīti manena piyā
bhavissanti. 2- Pūjessantīti paccayapūjāya pūjessanti. Sotabbaṃ maññissantīti
divasassa dve tayo vāre upaṭṭhānaṃ gantvā tesaṃ kathaṃ sotabbaṃ saddhātabbaṃ
maññissanti. Tattha ye evaṃ mahallakānaṃ rājūnaṃ sakkārādīni na karonti, ovādatthāya
vā nesaṃ upaṭṭhānaṃ na gacchanti, te tehi vissaṭṭhā anovadiyamānā 3- kīḷāpasutā
rajjato parihāyanti. Ye pana tathā paṭipajjanti, tesaṃ mahallakā rājāno "idaṃ
kātabbaṃ, idaṃ na kātabban"ti porāṇappaveṇiṃ ācikkhanti. Saṅgāmaṃ patvāpi
"evaṃ pavisitabbaṃ, evaṃ nikkhamitabban"ti upāyaṃ dassenti. Te tehi ovadiyamānā
yathāovādaṃ paṭipajjamānā sakkonti rajjappaveṇiṃ sandhāretuṃ. Tena vuttaṃ "vuḍḍhiyeva
licchavī vajjīnaṃ pāṭikaṅkhā"ti.
     Kulitthiyoti kulagharaṇiyo. Kulakumāriyoti aniviṭṭhā 4- tāsaṃ dhītaro. Okkassāti
vā pasayhāti vā pasayhākārassevetaṃ nāma. Okāsātipi paṭhanti. Tattha okkassāti
@Footnote: 1 cha.Ma. vaṭṭakulikasenāpati...  2 cha.Ma. manena piyāyissanti  3 Sī. atthe
@anovadiyamānā  4 cha.Ma. anividdhā
Avakasitvā ākaḍḍhitvā. Pasayhāti abhibhavitvā ajjhottharitvāti ayaṃ vacanattho.
Evañhi karontānaṃ vijite manussā "amhākaṃ gehe puttabhātaropi, kheḷasiṅghānikādīni
mukhena apanetvā saṃvaḍḍhitā dhītaropi ime balakkārena gahetvā attano ghare
vāsentī"ti kupitā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ
hananti. Evaṃ akarontānaṃ pana vijite manussā appossukkā sakāni kammāni
karontā rājakosaṃ vaḍḍhenti. Evamettha vuḍḍhihāniyo veditabbā.
     Vajjīnaṃ vajjicetiyānīti vajjirājūnaṃ vajjiraṭṭhe cittīkataṭṭhena cetiyānīti
laddhanāmāni yakkhaṭṭhānāni. Abbhantarānīti antonagare ṭhitāni. Bāhirānīti bahinagare
ṭhitāni. Dinnapubbaṃ katapubbanti pubbe dinnañca katañca. No parihāpessantīti
ahāpetvā yathāpavattameva karissanti. Dhammikabaliṃ parihāpentānañhi devatā ārakkhaṃ
susaṃvihitaṃ na karonti, anuppannaṃ sukhaṃ 1- uppādetuṃ asakkontiyopi
uppannakāsasīsarogādiṃ vaḍḍhenti, saṅgāme patte sahāyā na honti. Aparihāpentānaṃ
pana ārakkhaṃ susaṃvihitaṃ karonti, anuppannaṃ sukhaṃ uppādetuṃ asakkontiyopi
uppannakāsasīsarogādiṃ haranti, saṅgāmasīse sahāyā hontīti. Evamettha vuḍḍhihāniyo
veditabbā.
     Dhammikārakkhāvaraṇaguttīti ettha rakkhāeva yathā anicchitaṃ nāgacchati, evaṃ
āvaraṇato āvaraṇaṃ. Yathā icchitaṃ na nassati, evaṃ gopāyanato gutti. Tattha
balakāyena parivāretvā rakkhanaṃ pabbajitānaṃ dhammikārakkhāvaraṇagutti nāma na hoti.
Yathā pana vihārassa upavanarukkhe na chindanti, vāpikā vāpaṃ 2- na karonti, pokkharaṇīsu
macche na gaṇhanti, evaṃ karaṇaṃ dhammikārakkhāvaraṇagutti nāma. Kintīti kena
nu kho kāraṇena.
     Tattha ye anāgatānaṃ arahantānaṃ āgamanaṃ na icchanti, te assaddhā honti
@Footnote: 1 cha.Ma. dukkhaṃ  2 cha.Ma. vājikā vājaṃ
Appasannā. Pabbajite sampatte paccuggamanaṃ na karonti, gantvā na passanti,
paṭisanthāraṃ na karonti, pañhaṃ na pucchanti, dhammaṃ na suṇanti, dānaṃ na denti,
anumodanaṃ na suṇanti, nivāsanaṭṭhānaṃ na saṃvidahanti. Atha nesaṃ avaṇṇo uggacchati
"asuko nāma rājā assaddho appasanno, pabbajite sampatte paccuggamanaṃ na
karoti .pe. Nivāsanaṭṭhānaṃ na saṃvidahatī"ti. Taṃ sutvā pabbajitā tassa nagaradvārena
gacchantāpi nagaraṃ na pavisanti. Evaṃ anāgatānaṃ arahantānaṃ anāgamanameva hoti.
Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te "vasissāmāti
tāva cintetvā āgatamhā, imesaṃ rājūnaṃ iminā nīhārena ke vasissantī"ti
nikkhamitvā gacchanti. Evaṃ anāgatesu anāgacchantesu āgatesu dukkhaṃ viharantesu
so deso pabbajitānaṃ anāvāso hoti. Tato devatārakkhā na hoti, devatārakkhāya asati
amanussā okāsaṃ labhanti, amanussā ussannā anuppannaṃ byādhiṃ uppādenti.
Sīlavantānaṃ dassanapañhāpucchanādivatthukassa puññassa anāgamo hoti. Vipariyāyena
yathāvuttakaṇhapakkhaviparītassa sukkapakkhassa sambhavo hotīti evamettha vuḍaḍhihāniyo
veditabbā.



             The Pali Atthakatha in Roman Book 16 page 166-170. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3695              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3695              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=279              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=280              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=280              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]