ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page166.

3. Vajjīvagga 1- 1. Sārandadasuttavaṇṇanā [21] Tatiyassa paṭhame sārandade cetiyeti evaṃnāmake vihāre. Anuppanne kira tathāgate tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi, athettha bhagavato vihāraṃ kāresuṃ. So sārandadacetiyantveva saṅkhyaṃ gato. Yāvakīvañcāti yattakaṃ kālaṃ. Abhiṇhaṃ sannipātāti divasassa tikkhattuṃ sannipatantāpi antarantarā sannipatantāpi abhiṇhaṃ sannipātāva. Sannipātabahulāti "hiyyopi purimadivasaṃpi sannipatamhā, puna ajja kimatthaṃ sannipatāmā"ti vosānaṃ anāpajjanena sannipātabahulā. Vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihānīti abhiṇhaṃ asannipatantā hi disāsu āgataṃ sāsanaṃ na suṇanti, tato "asukagāmasīmā vā nigamasīmā vā ākulā, asukaṭṭhāne corā pariyuṭṭhitā"ti na jānanti. Corāpi "pamattā rājāno"ti ñatvā gāmanigamādīni paharantā janapadaṃ nāsenti. Evaṃ rājūnaṃ parihāni hoti. Abhiṇhaṃ sannipatantā pana taṃ taṃ pavuttiṃ suṇanti, tato balaṃ pesetvā amittamaddanaṃ karonti. Corāpi "appamattā rājāno, na sakkā amhehi vaggabandhena vicaritun"ti bhijjitvā palāyanti. Evaṃ rājūnaṃ vuḍḍhi hoti. Tena vuttaṃ "vuḍḍhiyeva licchavī vijjīnaṃ pāṭikaṅkhā no parihānī"ti samaggātiādīsu sannipātabheriyā niggatāya "ajja me kiccaṃ atthi maṅgalaṃ atthī"ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Bherisaddaṃ pana sutvāva bhuñjamānāpi alaṅkurumānāpi vatthāni nivāsayamānāpi aḍḍhabhuttā aḍḍhālaṅkatā vatthaṃ nivāsentāva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvāva kattabbaṃ katvā ekatova avuṭṭhahantā @Footnote: 1 cha.Ma. vajjisattakavagga

--------------------------------------------------------------------------------------------- page167.

Na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti "amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī"ti. Ekato vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica "asukaṭṭhāne gāmasīmā vā nigamasīmā vā ākulā, corā vā pariyuṭṭhitā"ti sutvā "ko gantvā amittamaddanaṃ karissatī"ti vutte "ahaṃ paṭhamaṃ ahaṃ paṭhaman"ti vatvā gacchantāpi samaggā vuṭṭhahanti nāma. Ekassa pana kammante osīdamāne sesā puttabhātaro pesetvā tassa kammantaṃ upatthambhayamānāpi āgantukarājānaṃ "asukassa gehaṃ gacchatu, asukassa gehaṃ gacchatū"ti avatvā sabbe ekato saṅgaṇhantāpi ekassa maṅgale vā roge vā aññasmiṃpi vā pana tādise sukhadukkhe uppanne sabbe tattha sahāyabhāvaṃ gacchantāpi samaggā vajjikaraṇīyāni karonti nāma. Appaññattantiādīsu pubbe akataṃ suṅkaṃ vā baliṃ vā daṇḍaṃ vā āharāpentā appaññattaṃ paññāpenti nāma. Porāṇappaveṇiyā āgatameva pana āharāpentā 1- paññattaṃ na 2- samucchindanti nāma. Coroti gahetvā dassite vinicchinitvāva 3- chejjabhejjaṃ anusāsantā porāṇaṃ vajjidhammaṃ samādāya vattanti nāma. 4- Tesaṃ appaññattaṃ paññāpentānaṃ abhinavasuṅkādipīḷitā manussā "atiupaddutamhā, ke imesaṃ vijite vasissantī"ti paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Paññattaṃ samucchindantānaṃ paveṇiāgatāni suṅkādīni aggaṇhantānaṃ koso parihāyati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ alabhamānā thāmabalena parihāyanti. Te neva balayuddhakkhamā 5- honti na pāricariyakkhamā. Porāṇaṃ vajjidhammaṃ samādāya avattantānaṃ vijite manussā "amhākaṃ puttaṃ pitaraṃ bhātaraṃ acoraṃyeva coroti katvā chindiṃsu bhindiṃsū"ti kujjhitvā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Evaṃ rājūnaṃ parihāni @Footnote: 1 cha.Ma. anāharāpentā 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma. avicinitvā @4 cha.Ma. na vattanti nāma 5 cha.Ma. yuddhakkhamā

--------------------------------------------------------------------------------------------- page168.

Hoti. Appaññattaṃ na paññāpentānaṃ pana "paveṇiāgataṃyeva rājāno karontī"ti manussā haṭṭhatuṭṭhā kasivaṇijjādike kammante sampādenti. Paññattaṃ asamucchindantānaṃ paveṇiāgatāni suṅkādīni gaṇhantānaṃ koso vaḍḍhati, tato hatthiassabalakāyaorodhādayo yathāniddhaṃ vaṭṭaṃ labhamānā thāmabalasampannā yuddhakkhamā ceva pāricariyakkhamā ca honti. Porāṇe vajjidhamme samādāya vattantānaṃ manussā na ujjhāyanti. "rājāno porāṇappaveṇiyā karonti, atthakusalasenāpatiuparājūhi 1- parikkhitaṃ sayaṃpi parikkhipitvā paveṇipotthakaṃ vācāpetvā anucchavikameva daṇḍaṃ pavattayanti, etesaṃ doso natthi, amhākaṃyeva doso"ti appamattā kammante karonti. Evaṃ rājūnaṃ vuḍḍhi hoti. Sakkarissantīti yaṅkiñci tesaṃ sakkāraṃ karontā sundarameva karissanti. Garukarissantīti garubhāvaṃ paccupaṭṭhapetvā karissanti. Mānessantīti manena piyā bhavissanti. 2- Pūjessantīti paccayapūjāya pūjessanti. Sotabbaṃ maññissantīti divasassa dve tayo vāre upaṭṭhānaṃ gantvā tesaṃ kathaṃ sotabbaṃ saddhātabbaṃ maññissanti. Tattha ye evaṃ mahallakānaṃ rājūnaṃ sakkārādīni na karonti, ovādatthāya vā nesaṃ upaṭṭhānaṃ na gacchanti, te tehi vissaṭṭhā anovadiyamānā 3- kīḷāpasutā rajjato parihāyanti. Ye pana tathā paṭipajjanti, tesaṃ mahallakā rājāno "idaṃ kātabbaṃ, idaṃ na kātabban"ti porāṇappaveṇiṃ ācikkhanti. Saṅgāmaṃ patvāpi "evaṃ pavisitabbaṃ, evaṃ nikkhamitabban"ti upāyaṃ dassenti. Te tehi ovadiyamānā yathāovādaṃ paṭipajjamānā sakkonti rajjappaveṇiṃ sandhāretuṃ. Tena vuttaṃ "vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā"ti. Kulitthiyoti kulagharaṇiyo. Kulakumāriyoti aniviṭṭhā 4- tāsaṃ dhītaro. Okkassāti vā pasayhāti vā pasayhākārassevetaṃ nāma. Okāsātipi paṭhanti. Tattha okkassāti @Footnote: 1 cha.Ma. vaṭṭakulikasenāpati... 2 cha.Ma. manena piyāyissanti 3 Sī. atthe @anovadiyamānā 4 cha.Ma. anividdhā

--------------------------------------------------------------------------------------------- page169.

Avakasitvā ākaḍḍhitvā. Pasayhāti abhibhavitvā ajjhottharitvāti ayaṃ vacanattho. Evañhi karontānaṃ vijite manussā "amhākaṃ gehe puttabhātaropi, kheḷasiṅghānikādīni mukhena apanetvā saṃvaḍḍhitā dhītaropi ime balakkārena gahetvā attano ghare vāsentī"ti kupitā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Evaṃ akarontānaṃ pana vijite manussā appossukkā sakāni kammāni karontā rājakosaṃ vaḍḍhenti. Evamettha vuḍḍhihāniyo veditabbā. Vajjīnaṃ vajjicetiyānīti vajjirājūnaṃ vajjiraṭṭhe cittīkataṭṭhena cetiyānīti laddhanāmāni yakkhaṭṭhānāni. Abbhantarānīti antonagare ṭhitāni. Bāhirānīti bahinagare ṭhitāni. Dinnapubbaṃ katapubbanti pubbe dinnañca katañca. No parihāpessantīti ahāpetvā yathāpavattameva karissanti. Dhammikabaliṃ parihāpentānañhi devatā ārakkhaṃ susaṃvihitaṃ na karonti, anuppannaṃ sukhaṃ 1- uppādetuṃ asakkontiyopi uppannakāsasīsarogādiṃ vaḍḍhenti, saṅgāme patte sahāyā na honti. Aparihāpentānaṃ pana ārakkhaṃ susaṃvihitaṃ karonti, anuppannaṃ sukhaṃ uppādetuṃ asakkontiyopi uppannakāsasīsarogādiṃ haranti, saṅgāmasīse sahāyā hontīti. Evamettha vuḍḍhihāniyo veditabbā. Dhammikārakkhāvaraṇaguttīti ettha rakkhāeva yathā anicchitaṃ nāgacchati, evaṃ āvaraṇato āvaraṇaṃ. Yathā icchitaṃ na nassati, evaṃ gopāyanato gutti. Tattha balakāyena parivāretvā rakkhanaṃ pabbajitānaṃ dhammikārakkhāvaraṇagutti nāma na hoti. Yathā pana vihārassa upavanarukkhe na chindanti, vāpikā vāpaṃ 2- na karonti, pokkharaṇīsu macche na gaṇhanti, evaṃ karaṇaṃ dhammikārakkhāvaraṇagutti nāma. Kintīti kena nu kho kāraṇena. Tattha ye anāgatānaṃ arahantānaṃ āgamanaṃ na icchanti, te assaddhā honti @Footnote: 1 cha.Ma. dukkhaṃ 2 cha.Ma. vājikā vājaṃ

--------------------------------------------------------------------------------------------- page170.

Appasannā. Pabbajite sampatte paccuggamanaṃ na karonti, gantvā na passanti, paṭisanthāraṃ na karonti, pañhaṃ na pucchanti, dhammaṃ na suṇanti, dānaṃ na denti, anumodanaṃ na suṇanti, nivāsanaṭṭhānaṃ na saṃvidahanti. Atha nesaṃ avaṇṇo uggacchati "asuko nāma rājā assaddho appasanno, pabbajite sampatte paccuggamanaṃ na karoti .pe. Nivāsanaṭṭhānaṃ na saṃvidahatī"ti. Taṃ sutvā pabbajitā tassa nagaradvārena gacchantāpi nagaraṃ na pavisanti. Evaṃ anāgatānaṃ arahantānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te "vasissāmāti tāva cintetvā āgatamhā, imesaṃ rājūnaṃ iminā nīhārena ke vasissantī"ti nikkhamitvā gacchanti. Evaṃ anāgatesu anāgacchantesu āgatesu dukkhaṃ viharantesu so deso pabbajitānaṃ anāvāso hoti. Tato devatārakkhā na hoti, devatārakkhāya asati amanussā okāsaṃ labhanti, amanussā ussannā anuppannaṃ byādhiṃ uppādenti. Sīlavantānaṃ dassanapañhāpucchanādivatthukassa puññassa anāgamo hoti. Vipariyāyena yathāvuttakaṇhapakkhaviparītassa sukkapakkhassa sambhavo hotīti evamettha vuḍaḍhihāniyo veditabbā.


             The Pali Atthakatha in Roman Book 16 page 166-170. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3695&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3695&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=19              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=279              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=280              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=280              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]