ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       9. Dānamahapphalasuttavaṇṇanā
     [52] Navame sāpekkhoti sataṇho. Paṭibaddhacittoti vipāke baddhacitto.
Sannidhipekkhoti nidhānapekkho hutvā. Peccāti paralokaṃ gantvā. Taṃ kammaṃ
khepetvāti taṃ kammavipākaṃ khepetvā. Iddhinti vipākiddhiṃ. Yasanti parivārasampadaṃ.
Adhipateyyanti 1- jeṭṭhabhāvakāraṇaṃ. Āgantā itthattanti itthabhāvaṃ ime
pañcakkhandhe puna āgantā, na tatrūpapattiko na uparūpapattiko, heṭṭhāgāmīyeva hotīti
attho. Sāhu dānanti dānannāmetaṃ sādhu bhaddakaṃ sundaraṃ. Tāni mahāyaññānīti tāni
sappinavanītadadhimadhuphāṇitādīhi niṭṭhānagatāni 2- mahādānāni. Cittālaṅkāraṃ
cittaparikkhāranti samathavipassanācittassa alaṅkārabhūtañceva parivārabhūtañca.
Brahmakāyikānaṃ devānaṃ sahabyatanti na sakkā tattha dānena uppajjituṃ. Yasmā pana taṃ
samathavipassanācittassa alaṅkārabhūtaṃ, tasmā tena dānālaṅkatena cittena jhānañceva
ariyamaggañca nibbattetvā jhānena tattha uppajjati. Anāgāmī hotīti jhānānāgāmī
nāma hoti. Anāgantā itthattanti puna itthabhāvaṃ na āgantā, uparūpapattiko
vā tatrūpapattiko vā hutvā tattheva parinibbāyati. Iti imesu dānesu paṭhamaṃ
taṇhuttariyadānaṃ, dutiyaṃ cittīkāradānaṃ, tatiyaṃ hirottappadānaṃ, catutthaṃ
niravasesadānaṃ, pañcamaṃ dakkhiṇeyyadānaṃ, chaṭṭhaṃ somanassūpavicāradānaṃ, sattamaṃ
alaṅkāraparivāradānaṃ nāmāti.



             The Pali Atthakatha in Roman Book 16 page 186. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4141              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4141              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=49              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1306              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1334              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1334              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]