ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page186.

9. Dānamahapphalasuttavaṇṇanā [52] Navame sāpekkhoti sataṇho. Paṭibaddhacittoti vipāke baddhacitto. Sannidhipekkhoti nidhānapekkho hutvā. Peccāti paralokaṃ gantvā. Taṃ kammaṃ khepetvāti taṃ kammavipākaṃ khepetvā. Iddhinti vipākiddhiṃ. Yasanti parivārasampadaṃ. Adhipateyyanti 1- jeṭṭhabhāvakāraṇaṃ. Āgantā itthattanti itthabhāvaṃ ime pañcakkhandhe puna āgantā, na tatrūpapattiko na uparūpapattiko, heṭṭhāgāmīyeva hotīti attho. Sāhu dānanti dānannāmetaṃ sādhu bhaddakaṃ sundaraṃ. Tāni mahāyaññānīti tāni sappinavanītadadhimadhuphāṇitādīhi niṭṭhānagatāni 2- mahādānāni. Cittālaṅkāraṃ cittaparikkhāranti samathavipassanācittassa alaṅkārabhūtañceva parivārabhūtañca. Brahmakāyikānaṃ devānaṃ sahabyatanti na sakkā tattha dānena uppajjituṃ. Yasmā pana taṃ samathavipassanācittassa alaṅkārabhūtaṃ, tasmā tena dānālaṅkatena cittena jhānañceva ariyamaggañca nibbattetvā jhānena tattha uppajjati. Anāgāmī hotīti jhānānāgāmī nāma hoti. Anāgantā itthattanti puna itthabhāvaṃ na āgantā, uparūpapattiko vā tatrūpapattiko vā hutvā tattheva parinibbāyati. Iti imesu dānesu paṭhamaṃ taṇhuttariyadānaṃ, dutiyaṃ cittīkāradānaṃ, tatiyaṃ hirottappadānaṃ, catutthaṃ niravasesadānaṃ, pañcamaṃ dakkhiṇeyyadānaṃ, chaṭṭhaṃ somanassūpavicāradānaṃ, sattamaṃ alaṅkāraparivāradānaṃ nāmāti.


             The Pali Atthakatha in Roman Book 16 page 186. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4141&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4141&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=49              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1306              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1334              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1334              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]