![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
2. Cundīsuttavaṇṇanā [32] Dutiye pañcahi rathasatehīti bhuttapātarāsā pitu santikaṃ pesetvā pañca rathasatāni yojāpetvā tehi parivutāti attho. Upasaṅkamīti bhātarā saddhiṃ pavattitapañhāsākacchaṃ pucchissāmīti gandhamālācuṇṇādīni ādāya upasaṅkami. Yadeva so hotīti yadāeva so hoti. Athavā yoeva so hoti. Ariyakantāni sīlānīti maggaphalasampayuttāni sīlāni. Tāni hi ariyānaṃ kantāni hontīti, bhavantarepi na pariccajanti. 2- Sesaṃ catukkanipāte aggappasādasutte 3- vuttanayeneva veditabbaṃ.The Pali Atthakatha in Roman Book 16 page 19. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=424 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=424 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=32 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=749 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=753 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=753 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]