ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         3. Uggahasuttavaṇṇanā
     [33] Tatiye bhaddiyeti bhaddiyanagare. Jātiyāvaneti sayaṃ jāte aropite 4-
himavantena saddhiṃ ekābaddhe vanasaṇḍe, taṃ nagaraṃ upanissāya tasmiṃ vane viharatīti
attho. Attacatutthoti attanā catuttho. Kasmā panesa bhagavantaṃ attacatutthaṃyeva
nimantesi? gehe kirassa mahantaṃ maṅgalaṃ, tattha mahantena saṃvidhānena 5- bahū
manussā sannipatissanti. Te bhikkhusaṃghaṃ parivisantena dussaṅgahā bhavissantīti
attacatutthaṃyeva nimantesi. Apicassa evaṃpi ahosi "daharakumārikāyo mahābhikkhusaṃgha-
majjhe satthari ovadante olokayamānā 6- ovādaṃ  gahetuṃ na sakkuṇeyyun"ti.
@Footnote: 1 Sī. sagge ca modatīti  2 Sī. apariccajiyāni
@3 aṅ. catukka. 21/34/39 aggappasādasutta  4 Sī. aropime
@5 Sī. saṃvidhānena bhavitabbaṃ, Ma. parivārena  6 cha.Ma. olīnamanā
Imināpi kāraṇena attacatutthameva nimantesi. Ovadatu tāsaṃ bhanteti bhante
bhagavā etāsaṃ ovadatu, etā ovadatūti attho. Upayogatthasmiñhi etaṃ sāmivacanaṃ.
Yantāsanti yaṃ ovādānusāsanaṃ etāsaṃ. Evañca pana vatvā so seṭṭhī "imā
mama santike ovādaṃ gaṇhamānā harāyeyyun"ti bhagavantaṃ vanditvā pakkāmi.
     Bhattūti sāmikassa. Anukampaṃ upādāyāti anuddayaṃ paṭicca. Pubbuṭṭhāyiniyoti
sabbapaṭhamaṃ upaṭṭhānasīlā. Pacchānipātiniyoti sabbapacchā nipajjanasīlā. Itthiyā
hi paṭhamataraṃ bhuñjitvā sayanaṃ abhiruyha 1- nipajjituṃ na vaṭṭati, sabbe pana
gehaparijane bhojetvā upakaraṇabhaṇḍaṃ saṃvidhāya gorūpādīni āgatānāgatāni ñatvā
sve kattabbaṃ kammaṃ vicāretvā kuñcikāmuddikaṃ hatthe katvā sace bhojanaṃ atthi,
bhuñjitvā, no ce atthi, aññaṃ pacāpetvā sabbe santappetvā 2- pacchā nipajjituṃ
vaṭṭati. Nipannāyapi yāva suriyuggamanā niddāyituṃ na vaṭṭati, sabbapaṭhamaṃ pana
uṭṭhāya dāsakammakare pakkosāpetvā "idañcidañca kammaṃ karothā"ti  kammantaṃ
vicāretvā dhenuyo duhāpetvā sabbaṃ gehe kattabbakiccaṃ attano paccakkhaṃyeva
kātuṃ vaṭṭati. Etamatthaṃ sandhāya "pubbuṭṭhāyiniyo pacchānipātiniyo"ti āha.
Kiṃkārapaṭissāviniyoti "kiṃ karoma, kiṃ karomā"ti mukhaṃ oloketvā vicaraṇasīlā.
Manāpacāriṇiyoti manāpaṃyeva kiriyaṃ karaṇasīlā. Piyavādiniyoti piyameva vacanaṃ
vādanasīlā. 3- Pūjessāmāti catupaccayapūjāya pūjayissāma. 4-
     Abbhāgateti attano santikaṃ āgate. Āsanodakena paṭipūjessāmāti āsanena
ca pādadhovanaudakena ca pūjayissāma. Ettha ca mātāpitūnaṃ devasikaṃ sakkāro
kātabbo. Samaṇabrāhmaṇānaṃ pana abbhāgatānaṃ āsanaṃ datvā pādadhovanañca
dātabbaṃ, sakkāro ca kātabbo.
     Uṇṇāti eḷakalomā. Tattha dakkhā bhavissāmāti eḷakalomānaṃ
@Footnote: 1 cha.Ma. āruyha             2 ka.  saṅkappetvā
@3 Sī. piyameva kathanasīlā         4 ka. pūjissāma
Vijaṭanadhovanarajanaveṇikaraṇādīsu kappāsassa ca vaṭṭanapisanaphoṭanakantanādīsu 1- chekā
bhavissāma. Tatrupāyāyāti tasmiṃ uṇṇākappāsasaṃvidhāne upāyabhūtāya "imasmiṃ kāle
idaṃ nāma kātuṃ vaṭṭatī"ti evaṃ pavattāya vīmaṃsāya samannāgatā. Alaṃ kātuṃ
alaṃ saṃvidhātunti attanā kātuṃpi parehi kārāpetuṃpi yuttā 2- ceva samatthā ca
bhavissāmāti attho.
     Katañca katato jānissāma, akatañca akatatoti sakalaṃ divasaṃ idaṃ nāma
kammaṃ katvā āgatānaṃ, upaḍḍhadivasaṃ idaṃ nāma kammaṃ katvā āgatānaṃ, nikkammānaṃ
gehe nisinnānaṃ idaṃ nāma dātuṃ evañca kātuṃ vaṭṭatīti evaṃ jānissāma.
Gilānakānañca balābalanti sace hi gilānakāle tesaṃ bhesajjabhojanādīni datvā
rogaṃ phāsuṃ na karonti, "ime arogakāle amhe yaṃ icchanti, taṃ karonti. 3-
Gilānakāle atthibhāvaṃpi no na jānantī"ti virattarūpā pacchā kiccāni na karonti,
dukkaṭāni vā karonti. Tasmā nesaṃ balābalaṃ ñatvā dātabbañca kattabbañca
jānissāmāti evaṃ tumhehi sikkhitabbanti dasseti. Khādanīyaṃ bhojanīyaṃ cassāti
khādanīyañca bhojanīyañca assa antojanassa. Paccayaṃsenāti 4- paṭilabhitabbena aṃsena,
attano attano laddhabbakoṭṭhāsānurūpenāti attho. Saṃvibhajissāmāti dassāma.
Sampādessāmāti sampādayissāma.
     Adhuttīti purisadhuttasurādhuttatāvasena adhuttiyo. Athenīti atheniyo acoriyo.
Asoṇḍīti surāsoṇḍatādivasena asoṇḍiyo.
     Evaṃ suttantaṃ niṭṭhapetvā idāni gāthāhi kūṭaṃ gaṇhanto yo naṃ bharati
sabbadātiādimāha. Tattha bharatīti posati paṭijaggati. Sabbakāmaharanti sabbakāmadadaṃ.
Sotthīti su itthī. Evaṃ vattatīti ettakaṃ vattaṃ pūretvā vattati. Manāpā nāma
te devāti nimmānaratī devā. Te hi icchiticchitaṃ rūpaṃ māpetvā abhiramaṇato
nimmānaratīti ca manāpāti ca vuccantīti.
@Footnote: 1 Sī. vaṭṭanapiñchana...  2 ka. yuttameva  3 cha.Ma. kārenti 4 cha.Ma. paccaṃsenāti



             The Pali Atthakatha in Roman Book 16 page 19-21. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=432              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=432              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=794              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=799              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=799              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]