ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         9. Mettasuttavaṇṇanā
    [62] Navame mā bhikkhave puññānaṃ bhāyitthāti puññāni karontā tesaṃ
mā bhāyittha. Mettacittaṃ bhāvesinti tikacatukkajjhānikāya mettāya sampayuttaṃ
paṇītaṃ katvā cittaṃ bhāvesinti dasseti. Saṃvaṭṭamāne sudāhanti 1- saṃvaṭṭamāne sudaṃ
ahaṃ. Saṃvaṭṭamāneti jhāyamāne vinassiyamāne. 2- Dhammikoti dasakusaladhammasamannāgato.
Dhammarājāti idamassa 3- vevacanaṃ. Dhammena vā laddharajjattā dhammarājā. Cāturantoti
@Footnote: 1 Sī.,Ma. saṃvaṭṭamānassudāhanti  2 Ma. vinassane, cha. vipajjamāne  3 cha.Ma. tasseva
Puratthimasamuddādīnaṃ catunnaṃ samuddānaṃ vasena cāturantāya paṭhaviyā issaro.
Vijitāvīti vijitasaṅgāmo. Janapado tasmiṃ thāvariyaṃ thirabhāvaṃ pattoti
janapadatthāvariyappatto. Parosahassanti atirekasahassaṃ. Sūrāti abhīruno. Vīraṅgarūpāti
vīrānaṃ aṅgaṃ vīraṅgaṃ. Viriyassetaṃ nāmaṃ. Vīraṅgaṃ rūpametesanti vīraṅgarūpā.
Viriyajātikā viriyasabhāvā mahāviriyā 1- viya akilāsuno divasaṃpi yujjhantā na
kilamantīti vuttaṃ hoti. Sāgarapariyantanti cakkavāḷapabbataṃ sīmaṃ katvā
ṭhitasamuddapariyantaṃ. Adaṇḍenāti dhanadaṇḍenāpi chejjabhejjānusāsanena
satthadaṇḍenapi vināyeva. Asatthenāti ekatodhārādinā paraviheṭhanasatthenapi vināyeva.
Dhammena abhivijiyāti ehi kho mahārājāti evaṃ paṭirājūhi sampaṭicchitāgamano "pāṇo na
hantabbo"tiādinā dhammeneva vuttappakāraṃ paṭhaviṃ abhivijinitvā.
     Sukhesinanti 2- sukhapariyesake satte āmanteti. Suññabrahmūpagoti suññabrahma-
vimānappatto. 3- Paṭhaviṃ imanti imaṃ sāgarapariyantaṃ mahāpaṭhaviṃ. Asāhasenāti na
sāhasiyakammena. Samena manusāsitanti 4- samena kammena anusāsi. 5- Tehi etaṃ
sudesitanti tehi saṅgāhakehi mahākāruṇikehi buddhehi etaṃ ettakaṃ ṭhānaṃ sudesitaṃ
sukathitaṃ. Paṭhabyoti paṭhavīsāmiko.



             The Pali Atthakatha in Roman Book 16 page 194-195. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4339              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4339              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=59              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1813              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1888              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1888              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]