ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         9. Mettasuttavaṇṇanā
    [62] Navame mā bhikkhave puññānaṃ bhāyitthāti puññāni karontā tesaṃ
mā bhāyittha. Mettacittaṃ bhāvesinti tikacatukkajjhānikāya mettāya sampayuttaṃ
paṇītaṃ katvā cittaṃ bhāvesinti dasseti. Saṃvaṭṭamāne sudāhanti 1- saṃvaṭṭamāne sudaṃ
ahaṃ. Saṃvaṭṭamāneti jhāyamāne vinassiyamāne. 2- Dhammikoti dasakusaladhammasamannāgato.
Dhammarājāti idamassa 3- vevacanaṃ. Dhammena vā laddharajjattā dhammarājā. Cāturantoti
@Footnote: 1 Sī.,Ma. saṃvaṭṭamānassudāhanti  2 Ma. vinassane, cha. vipajjamāne  3 cha.Ma. tasseva

--------------------------------------------------------------------------------------------- page195.

Puratthimasamuddādīnaṃ catunnaṃ samuddānaṃ vasena cāturantāya paṭhaviyā issaro. Vijitāvīti vijitasaṅgāmo. Janapado tasmiṃ thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Parosahassanti atirekasahassaṃ. Sūrāti abhīruno. Vīraṅgarūpāti vīrānaṃ aṅgaṃ vīraṅgaṃ. Viriyassetaṃ nāmaṃ. Vīraṅgaṃ rūpametesanti vīraṅgarūpā. Viriyajātikā viriyasabhāvā mahāviriyā 1- viya akilāsuno divasaṃpi yujjhantā na kilamantīti vuttaṃ hoti. Sāgarapariyantanti cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyantaṃ. Adaṇḍenāti dhanadaṇḍenāpi chejjabhejjānusāsanena satthadaṇḍenapi vināyeva. Asatthenāti ekatodhārādinā paraviheṭhanasatthenapi vināyeva. Dhammena abhivijiyāti ehi kho mahārājāti evaṃ paṭirājūhi sampaṭicchitāgamano "pāṇo na hantabbo"tiādinā dhammeneva vuttappakāraṃ paṭhaviṃ abhivijinitvā. Sukhesinanti 2- sukhapariyesake satte āmanteti. Suññabrahmūpagoti suññabrahma- vimānappatto. 3- Paṭhaviṃ imanti imaṃ sāgarapariyantaṃ mahāpaṭhaviṃ. Asāhasenāti na sāhasiyakammena. Samena manusāsitanti 4- samena kammena anusāsi. 5- Tehi etaṃ sudesitanti tehi saṅgāhakehi mahākāruṇikehi buddhehi etaṃ ettakaṃ ṭhānaṃ sudesitaṃ sukathitaṃ. Paṭhabyoti paṭhavīsāmiko.


             The Pali Atthakatha in Roman Book 16 page 194-195. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4339&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4339&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=59              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1813              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1888              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1888              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]