ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        11. Kodhanasuttavaṇṇanā
      [64] Ekādasame sapattakantāti sapattānaṃ verīnaṃ kantā piyā tehi
icchitapatthitā. Sapattakaraṇāti sapattānaṃ verīnaṃ atthakaraṇā. Kodhaparetoti kodhānugato.
Pacuratthatāyāti bahuatthatāya bahuhitatāya. Anatthaṃpīti avaḍḍhimpi. Attho me
gahitoti vaḍḍhi me gahitā.
@Footnote: 1 Sī. vacanaṃ panassā, cha.Ma. vacanaṃ

--------------------------------------------------------------------------------------------- page197.

Atho atthaṃ gahetvānāti atho vaḍḍhiṃ gahetvā. Anatthaṃ paṭipajjatīti anattho me gahitoti sallakkheti. Vadhaṃ katvānāti pāṇātipātakammaṃ katvā. Kodhasammadasammattoti kodhamadena matto. Ādinnagahitaparāmaṭṭhoti attho. Āyasakyanti ayasabhāvaṃ, ayaso niyaso hotīti attho. Antarato jātanti abbhantare uppannaṃ. Atthaṃ na jānātīti vaḍḍhiatthaṃ na jānāti. Dhammaṃ na passatīti samathavipassanādhammaṃ na passati. Andhatamanti andhabhāvakaraṃ tamaṃ bahalatamaṃ. 1- Sahateti abhibhavati. Dummaṅkuyanti dummaṅkubhāvaṃ nittejataṃ dubbaṇṇamukhataṃ. Yato patāyatīti yadā nibbattati. Na vāco hoti gāravoti vacanassāpi garubhāvo na hoti. Na dīpaṃ hoti kiñcananti kāci patiṭṭhā nāma na hoti. Tapanayānīti tāpajanakāni. Dhammehīti samathavipassanādhammehi. Ārakāti dūre. Brāhmaṇanti khīṇāsavabrāhmaṇaṃ. Yāya mātu bhatoti yāya mātarā bhato posito. Pāṇadadiṃ santinti jīvitadāyikaṃ samānaṃ. Hanti kuddho puthuttānanti kuddho puggalo puthunānākāraṇehi attānaṃ hanti. Nānārūpesu mucchitoti nānārammaṇesu adhimucchito hutvā. Rajjuyā bajjha miyyantīti rajjuyā bandhitvā maranti. Pabbatāmapi kandareti pabbatakandarepi patitvā maranti. Bhūtahaccānīti 2- hatavaḍḍhīni. Itāyanti iti ayaṃ. Taṃ damena samucchindeti taṃ kodhaṃ damena chindeyya. Katarena damenāti? paññāvīriyena diṭṭhiyāti vipassanāpaññāya ceva vipassanāsampayuttena kāyikacetasikaviriyena ca maggasammādiṭṭhiyā ca. Tatheva dhamme sikkhethāti yathā akusalaṃ samucchindeyya, samathavipassanādhammepi tatheva sikkheyya. Mā no dummaṅkuyaṃ ahūti mā amhākaṃ dummaṅkubhāvo ahosīti imamatthaṃ patthayamānā. Anāyāsāti anupāyāsā. Anussukāti katthaci ussukkaṃ anāpannā. Sesaṃ sabbattha uttānamevāti. Abyākatavaggo chaṭṭho. @Footnote: 1 Sī. andhabhāvakaraghanamahātamaṃ 2 cha.Ma. bhūnahaccānīti


             The Pali Atthakatha in Roman Book 16 page 196-197. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4386&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4386&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=61              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1833              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1903              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1903              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]