ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       5. Pāricchattakasuttavaṇṇanā
     [69] Pañcame pannapalāsoti 1- patitapalāso. Jālakajātoti sañjātapattapupphajālo.
Tassa hi pattajālañca pupphajālañca saheva nikkhamati. Khārakajātoti pāṭiekkaṃ
saṇṭhitena 2- suvibhattakena pattajālakena ca pupphajālakena ca samannāgato. Kuḍumalakajātoti 3-
sañjātamakulo. Kokāsakajātoti 4- avikasitehi mahākucchīhi sambhinnamukhehi
pupphehi samannāgato. Sabbaphāliphulloti sabbākārena supupphito. Dibbe
cattāro māseti dibbena āyunā cattāro māse. Manussagaṇanāya pana tāni
dvādasavassasahassāni honti. Paricārentīti ito cito ca indariyāni cārenti,
kīḷanti ramantīti attho.
     Ābhāya phuṭaṃ hotīti tattakaṃ ṭhānaṃ obhāsena phuṭaṃ hoti. Tesañhi pupphānaṃ
bālasuriyassa viya ābhā hoti, pattāni paṇṇacchattappamāṇāni, anto
@Footnote: 1 ka. paṇḍupalāsoti  2 cha.Ma. sañjātena
@3 cha.Ma. kuṭumalakajāto  4 cha.Ma. korakajāto

--------------------------------------------------------------------------------------------- page204.

Mahātumbamattā reṇu hoti. Pupphite pana pāricchattake ārohanakiccaṃ vā aṅkusakaṃ gahetvā namanakiccaṃ vā pupphāharaṇatthaṃ caṅkoṭakakiccaṃ vā natthi, kantanakavāto uṭṭhahitvā pupphāni vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto sudhammaṃ devasabhaṃ paveseti, sammajjanakavāto purāṇapupphāni nīharati, santharaṇakavāto pattakaṇṇikakesarāni rañjento santharati. Majjhaṭṭhāne dhammāsanaṃ hoti yojanappamāṇo ratanapallaṅko upari tiyojanena setacchattena dhāriyamānena, tadanantaraṃ sakkassa devarañño āsanaṃ attharīyati, tato tettiṃsāya devaputtānaṃ, tato aññesaṃ mahesakkhānaṃ devānaṃ, aññataradevatānaṃ pupphakaṇṇikāva āsanaṃ hoti, devā devasabhaṃ pavisitvā nisīdanti. Tato pupphehi reṇuvaṭṭi uggantvā uparikaṇṇikaṃ āhacca nipatamānā devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ lākhārasaparikammasajjitaṃ viya suvaṇṇacuṇṇapiñjaraṃ viya karoti. Ekacce pana 1- devā ekekaṃ pupphaṃ gahetvā aññamaññaṃ paharantāpi kīḷantiyeva. Paharaṇakālepi mahātumbappamāṇā reṇu nikkhamitvā sarīraṃ pabhāsampannehi gandhacuṇṇehi sañjātamanosilārāgaṃ viya karoti. Evaṃ sā kīḷā catūhi māsehi pariyosānaṃ gacchati. Ayamānubhāvoti ayaṃ anuppharituṃ ānubhāvo. Idāni yasmā na satthā pāricchattakena atthiko, tena pana saddhiṃ upametvā satta ariyasāvake dassetukāmo, tasmā te dassetuṃ evameva khotiādimāha. Tattha pabbajjāya cetetīti pabbajissāmīti cinteti. Devānanti devānaṃ viya. Yāva brahmalokā saddo abbhuggacchatīti paṭhavītalato yāva brahmalokā sādhukārasaddena sabbaṃ ekasaddameva hoti. Ayamānubhāvoti ayaṃ khīṇāsavassa bhikkhuno anuppharaṇānu- bhāvo. Imasmiṃ pana sutte catupārisuddhisīlaṃ pabbajjāsannisitaṃ hoti, kasiṇaparikammaṃ paṭhamajjhānasannissitaṃ, vipassanāya saddhiṃ tayo maggā tīṇi ca phalāni arahattamagga- sannisitāni honti. Desanāya heṭṭhato vā uparito vā ubhayato vā paricchedo hoti, idha pana ubhayato paricchedo. Tenetaṃ vuttaṃ. Saṅkhepato panettha vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ. @Footnote: 1 cha.Ma. ayaṃ saddo na dissati


             The Pali Atthakatha in Roman Book 16 page 203-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4544&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4544&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=66              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1889              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1951              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1951              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]