ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        7. Bhāvanāsuttavaṇṇanā
     [71] Sattame ananuyuttassāti na yuttappayuttassa hutvā viharato. Seyyathāpi
bhikkhave kukkuṭiyā aṇḍānīti imā kaṇhapakkhasukkapakkhavasena dve upamā vuttā.
Tāsu kaṇhapakkhaupamā atthassa asādhikā, itarā sādhikāti sukkapakkhaupamāyaeva
attho veditabbo. Seyyathāpīti opammatthe nipāto. Apīti sambhāvanatthe.
Ubhayenāpi seyyathāpi nāma bhikkhaveti dasseti. Kukkuṭiyā aṇḍāni aṭṭha vā
dasa vā dvādasa vāti ettha pana kiñcāpi kukkuṭiyā vuttappakārato
ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya panetaṃ vuttaṃ. Evañhi loke
siliṭṭhavacanaṃ hoti. Tānassūti tāni assu, bhaveyyunti attho. Kukkuṭiyā sammā
adhisayitānīti tāya janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā
sammā adhisayitāni. Sammā pariseditānīti kālena kālaṃ utuṃ gaṇhāpentiyā
suṭṭhu samantato seditāni, usmīkatānīti vuttaṃ hoti. Sammā paribhāvitānīti kālena
kālaṃ suṭṭhu samantato paribhāvitāni, kukkuṭagandhaṃ gaṇhāpitānīti attho.
     Kiñcāpi tassā kukkuṭiyāti tassā kukkuṭiyā imaṃ tividhakiriyākaraṇena
appamādaṃ katvā kiñcāpi na evaṃ icchā uppajjeyya. Athakho bhabbāva teti
athakho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi
yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripāliyamānāni na
pūtīni honti. Yopi nesaṃ allasineho, so pariyādānaṃ gacchati, kapālaṃ tanukaṃ

--------------------------------------------------------------------------------------------- page206.

Hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, kukkuṭapotakā sayaṃpi pariṇāmaṃ gacchanti. Kapālassa tanuttā bahiddhā āloko anto paññāyati, tasmā "ciraṃ vata mayaṃ saṅkuṭitahatthapādā sambādhe sayimhā, ayañca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī"ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamantiyeva. Nikkhamantā ca gāmakkhettaṃ upasobhayamānā vicaranti. Evameva khoti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsanditvā veditabbaṃ:- tassā kukkuṭiyā aṇḍesu adhisayanāditividhakiriyākaraṇaṃ viya hi imassa bhikkhuno bhāvanaṃ anuyuttakālo, kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bhāvanaṃ anuyuttassa bhikkhuno tividhānupassanāsampādanena vipassanā- ñāṇassa aparihāni, tassā kukkuṭiyā tividhakiriyākaraṇena aṇḍānaṃ allasineha- pariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikanti- sinehapariyādānaṃ, aṇḍakapālānaṃ tanubhāvo viya bhikkhuno avijjaṇḍakosassa tanubhāvo, kukkuṭapotakānaṃ nakhatuṇḍakānaṃ thaddhabhāvo viya bhikkhuno vipassanā- ñāṇassa tikkhakharavippasannasūrabhāvo, kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāñāṇassa parimāṇakālo vaḍḍhikālo gabbhagahaṇakālo, kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya tassa bhikkhuno vipassanāñāṇagabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā arahattappattakālo veditabbo.

--------------------------------------------------------------------------------------------- page207.

Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi:- "ucchinda sinehamattano kumudaṃ sāradikaṃva pāṇinā santimaggameva brūhaya nibbānaṃ sugatena desitan"ti- 1- ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati. So gāthā- pariyosāne avijjaṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha vicaranti, evaṃ ayaṃpi mahākhīṇāsavo nibbānārammaṇaṃ phalasamāpattiṃ appetvā saṃghārāmaṃ upasobhayamāno vicarati. Phalagaṇḍassāti vaḍḍhakissa. Eso 2- hi olambakasaṅkhātabalaṃ dhāretvā 3- dārūnaṃ gaṇḍaṃ haratīti phalagaṇḍoti vuccati. Vāsijaṭeti vāsīdaṇḍakassa gahaṇaṭṭhāne. Ettakaṃ vā me ajja āsavānaṃ khīṇanti pabbajitassa hi pabbajjāsaṅkhepena uddesena paripucchāya yonisomanasikārena vattapaṭipattiyā 4- niccakālaṃ āsavā khīyanti. Evaṃ khīyamānānaṃ pana nesaṃ "ettakaṃ ajja khīṇaṃ ettakaṃ hiyyo"ti evamassa ñāṇaṃ na hotīti attho. Imāya upamāya vipassanānisaṃso dīpito. Hemantikenāti hemantasamayena. Paṭippassambhantīti 5- thirabhāvena parihāyanti. Evameva khoti ettha mahāsamuddo viya sāsanaṃ daṭṭhabbaṃ, nāvā viya yogāvacaro, nāvāya mahāsamudde pariyāyanaṃ viya imassa bhikkhuno ūnapañcavassakāle ācariyupajjhāyānaṃ santike vicaraṇaṃ, nāvāya mahāsamuddaudakena khajjamānānaṃ bandhanānaṃ tanubhāvo viya bhikkhuno pabbajjāsaṅkhepena uddesaparipucchādīhiyeva saṃyojanānaṃ tanubhāvo, nāvāya thale ukkhittakālo viya bhikkhuno nissayamuttakassa kammaṭṭhānaṃ gahetvā araññe vasanakālo, divā vātātapena saṃsussanaṃ viya @Footnote: 1 khu.dha. 25/285/66 sārīputtattherassa saddhivihārikavatthu 2 cha.Ma. so @3 cha.Ma. cāretvā 4 cha.Ma. vattapaṭipattiyā ca 5 Ma. parihāyantīti

--------------------------------------------------------------------------------------------- page208.

Vipassanāñāṇena taṇhāsinehassa saṃsussanaṃ, rattiṃ himodakena temanaṃ viya kammaṭṭhānaṃ nissāya uppannena pītipāmojjena cittatemanaṃ, rattindivaṃ vātātapehi ceva himodakena ca paripakkaparitintānaṃ 1- bandhanānaṃ dubbalabhāvo viya vipassanā- ñāṇapītipāmojjehi saṃyojanānaṃ bhiyyoso mattāya dubbalabhāvo, pāvussakamegho viya arahattamaggañāṇaṃ, meghavuṭṭhiudakena nāvāya antopūtibhāvo viya āraddhavipassakassa rūpasattakādivasena vipassanaṃ vaḍḍhentassa okkhāyamāne pakkhāyamāne kammaṭṭhāne ekadivasaṃ utusappāyādīni laddhā ekapallaṅkena nisinnassa arahattaphalādhigamo, pūtibandhanāya nāvāya kiñci kālaṃ ṭhānaṃ 2- viya khīṇasaṃyojanassa arahato mahājanaṃ anuggaṇhantassa yāvatāyukaṃ ṭhānaṃ, pūtibandhanāya nāvāya anupubbena bhijjitvā apaṇṇattikabhāvūpagamo viya khīṇāsavassa upādinnakakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa apaṇṇattikabhāvūpagamoti imāya upamāya saṃyojanānaṃ dubbalatā dīpitā.


             The Pali Atthakatha in Roman Book 16 page 205-208. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4586&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4586&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=68              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1915              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1972              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1972              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]