ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                          Aṭṭhakanipātavaṇṇanā
                          1. Paṭhamapaṇṇāsaka
                           1. Mettāvagga
                        1. Mettāsuttavaṇṇanā
     [1] Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti
vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānīkatāyāti yuttayānasadisakatāya.
Vatthukatāyāti patiṭṭhānaṭṭhena vatthu viya katāya. Anuṭṭhitāyāti paccupaṭṭhitāya.
Paricitāyāti samanto citāya upacitāya. Susamāraddhāyāti suṭṭhu samāraddhāya
sukatāya. Ānisaṃsāti guṇā. Sukhaṃ supatītiādīsu yaṃ vattabbaṃ, taṃ ekādasakanipāte
vakkhāma.
     Appamāṇanti pharaṇavasena appamāṇaṃ. Tanū saṃyojanā honti, passato
upadhikkhayanti mettāpadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ
pattassa dasa saṃyojanā pahīyantīti attho. Athavā tanū saṃyojanā hontīti
paṭighañceva paṭighasampayuttasaṃyojanā ca tanukā honti. Passato upadhikkhayanti tesaṃyeva
kilesūpadhīnaṃ khayasaṅkhātaṃ arahattaṃ 1- adhigamavasena passantassa. Kusalaṃ 2- tena hotīti tena
mettāyanena kusalaṃ 3- hoti. Sattasaṇḍanti sattasaṅkhātena saṇḍena samannāgataṃ,
sattabharitanti attho. Jinitvāti 4- adaṇḍena asatthena dhammeneva vijinitvā.
Rājissayoti isisadisā dhammikarājāno. Yajamānāti dānāni dadamānā. Anucariyagāti 5-
vicariṃsu.
@Footnote: 1 cha.Ma. mettaṃ  2 cha.Ma. kusalī  3 cha.Ma. kusalo
@4 cha.Ma. vijetvāti  5 cha.Ma. anupariyagāti
     Sassamedhantiādīsu 1- porāṇakadhammikarājakāle 2- kira sassamedhaṃ purisamedhaṃ
sammāpāsaṃ vājapeyyanti 3- cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ
saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane
medhāvitāti attho. Mahāyodhānaṃ chamāsikabhattavetanānuppadānaṃ purisamedhaṃ nāma,
purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthato lekhaṃ gahetvā tīṇi
vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā
manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. "tāta
mātulā"tiādinā nayena pana saṇhavācābhaṇanaṃ vājapeyyaṃ nāma, piyavācāti attho. Evaṃ
catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca bahutannapānaṃ 4- khemaṃ
nirabbudaṃ. Manussā sammodamānā 5- ure putte naccentā apārutagharā viharanti.
Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati. Ayaṃ porāṇikā
paveṇi.
     Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni
imañca raṭṭhasampattiṃ parivattetvā uddhaṃmūlakaṃ katvā assamedhantiādike pañca
yaññe nāma akaṃsu. Tesu assamettha medhanti vadhentīti assamedho. Dvīhi pariyaññehi
yajitabbassa ekavīsatiyūpassa ekasmiṃ pacchimadivaseyeva sattanavutipañcapasusata-
ghātabhiṃsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ.
Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā
assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsantīti
sammāpāso. Divase divase yugacchiggaḷe pavesanadaṇḍasaṅkhātaṃ sammaṃ khipitvā tassa
patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatīnadiyā nimuggokāsato pabhūti
@Footnote: 1 cha.Ma. assamedhantiādīsu, sā.pa. 1/120/138 yaññasuttavaṇṇanā
@2 cha.Ma. porāṇakarājakāle  3 cha.Ma. vācāpeyyanti. evamuparipi
@4 cha.Ma. bahuannapānaṃ  5 cha.Ma. manussā mudā modamānā
Paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ 1- adhivacanaṃ. Vājamettha pivantīti
vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasayutta-
dakkhiṇassa 2- yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi
pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa
sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ.
     Kalampi te nānubhavanti soḷasinti te sabbepi mahāyāgā ekassa metta-
cittassa vipākamahantatāya soḷasiṃ kalaṃ na agghanti, soḷasamaṃ bhāgaṃ na pāpuṇantīti
attho. Na jinātīti na attanā parassa jāniṃ karoti. Na jāpayeti na parena
parassa jāniṃ kāreti. Mettaṃsoti mettāsamādhicittakoṭṭhāso 3- hutvā. Sabba-
bhūtānanti sabbasattesu. Veraṃ tassa na kenacīti tassa kenaci saddhiṃ akusalaveraṃ
vā puggalaveraṃ vā natthi.



             The Pali Atthakatha in Roman Book 16 page 212-214. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4719              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4719              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=74              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2058              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2100              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2100              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]