ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                            2. Mahāvagga
                        1. Verañjasuttavaṇṇanā
       [11] Dutiyassa paṭhame abhivādetīti evamādīni na samaṇo gotamoti ettha
vuttanakārena yojetvā evamatthato veditabbāni 8- "na vandati nāsanā vuṭṭhāti,
nāpi `idha bhonto nisīdantū'ti evaṃ āsanena vā nimantetī"ti. Ettha hi vāsaddo
@Footnote: 1 Ma. osāreti  2 cha.Ma. apaneyyesoti apaneyyo nīharitabbo esa
@3 cha.Ma. phuṇamānassāti  4 Sī.,ka. paharanti  5 Sī.,ka. babbarasaddaṃ
@6 cha.Ma. saṃvāsāyanti  7 cha.Ma. vijānāthāti  8 cha.Ma. evamettha attho veditabbo
Vibhāvane nāma atthe "rūpaṃ niccaṃ vā aniccaṃ vā"tiādīsu viya. Evaṃ vatvā
atha attano abhivādanādīni akarontaṃ bhagavantaṃ disvā āha tayidaṃ bho gotama
tathevāti. Yaṃ taṃ mayā sutaṃ, taṃ tatheva, taṃ savanañca me dassanañca saṃsandati
sameti, atthato ekībhāvaṃ gacchati. Na hi bhavaṃ gotamo .pe. Āsanena vā nimantetīti.
Evaṃ attanā sutaṃ diṭṭhena nigametvā nindanto āha tayidaṃ bho gotama na
sampannamevāti taṃ abhivādanādīnaṃ akaraṇaṃ ayuttameva.
     Athassa bhagavā attukkaṃsanaparavambhanadosaṃ anupagamma karuṇāsītalena dahayena
taṃ aññāṇaṃ vidhamitvā yuttabhāvaṃ dassetukāmo nāhantaṃ brāhmaṇātiādimāha.
Tatrāyaṃ saṅkhepattho:- ahaṃ brāhmaṇa appaṭihatena sabbaññutañāṇacakkhunā
olokentopi taṃ puggalaṃ etasmiṃ sadevakādibhede loke na passāmi. Yamahaṃ
abhivādeyyaṃ vā paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ. Anacchariyaṃ vā etaṃ,
svāhaṃ ajja sabbaññutaṃ patto evarūpaṃ nipaccakārārahaṃ puggalaṃ na passāmi.
Apica kho yadāpāhaṃ sampatijātova uttarena mukho sattapadavītihārena gantvā sakalaṃ
dasasahassīlokadhātuṃ olokesiṃ, tadāpi etasmiṃ sadevakādibhede loke taṃ puggalaṃ
na passāmi, yassāhaṃ 1- evarūpaṃ nipaccakāraṃ kareyyaṃ. Athakho maṃ soḷasakappasahassāyuko
khīṇāsavamahābrahmāpi añjaliṃ paggahetvā "tvaṃ sadevake 2- loke mahāpuriso, tvaṃ
sadevakassa lokassa aggo ca jeṭṭho ca seṭṭho ca, natthi tayā uttaritaro"ti
sañjātasomanasso paṭimānesi. Tadāpi cāhaṃ attanā uttaritaraṃ apassanto
āsabhivācaṃ nicchāresiṃ "aggohamasmi lokassa, jeṭṭhohamasmi lokassa, seṭṭhohamasmi
lokassā"ti. Evaṃ sampatijātassāpi mayhaṃ abhivādanādiraho puggalo natthi,
svāhaṃ idāni sabbaññutaṃ patto kaṃ abhivādeyyaṃ. Tasmā tvaṃ brāhmaṇa mā
tathāgatā 3- evarūpaṃ paramanipaccakāraṃ patthayi. 4- Yañhi brāhmaṇa tathāgato abhivādeyya
@Footnote: 1 cha.Ma. yamahaṃ  2 cha.Ma. ayaṃ pāṭho na dissati
@3 Ma. tathāgate  4 Ma. patthayittha
Vā .pe. Āsanena vā nimanteyya, muddhāpi tassa puggalassa rattipariyosāne
paripākasithilabandhanaṃ vaṇṭā muttatālaphalaṃ viya gīvato chijjitvā sahasāva bhūmiyaṃ
vipateyya.
     Evaṃ vuttepi brāhmaṇo duppaññatāya tathāgatassa kolajeṭṭhabhāvaṃ
asallakkhento kevalaṃ taṃ vacanaṃ asahamāno āha arasarūpo bhavaṃ gotamoti. Ayaṃ
kirassa adhippāyo:- yaṃ loke abhivādanapaccuṭṭhānaañjalikammasāmīcikammaṃ "sāmaggi-
raso"ti vuccati, taṃ bhoto gotamassa natthi. Tasmā arasarūpo bhavaṃ gotamo, arasajātiko
arasasabhāvoti. Athassa bhagavā cittamudubhāvajananatthaṃ ujuvipaccanakabhāvaṃ pariharanto aññathā
tassa vacanassa atthaṃ attani sandassento atthi khvesa brāhmaṇa pariyāyotiādimāha.
     Tattha atthi khvesāti atthi kho esa. Pariyāyoti kāraṇaṃ. Idaṃ vuttaṃ
hoti:- atthi kho brāhmaṇa etaṃ kāraṇaṃ, yena kāraṇena maṃ "arasarūpo
bhavaṃ gotamo"ti vadamāno puggalo sammā vadeyya, avitathavādīti saṅkhaṃ gaccheyya,
katamo pana soti? ye te brāhmaṇa rūparasā .pe. Phoṭṭhabbarasā, te tathāgatassa
pahīnāti. Kiṃ vuttaṃ hoti? ye te jātivasena vā upapattivasena vā seṭṭha-
sammatānampi puthujjanānaṃ rūpārammaṇādīni assādentānaṃ abhinandantānaṃ rajjantānaṃ
uppajjanti kāmasukhassādasaṅkhātā rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā,
ye imaṃ lokaṃ gīvāyaṃ bandhitvā viya āviñchanti vatthārammaṇādisāmaggiyā vā 1-
uppannattā sāmaggirasāti vuccanti, te sabbepi tathāgatassa pahīnā. "mayhaṃ
pahīnā"ti vattabbepi mamaṃkārena 2- attānaṃ anukkhipanto dhammaṃ deseti.
Desanāvilāso vā esa tathāgatassa.
@Footnote: 1 cha.Ma.... sāmaggiyañca  2 cha.Ma. mamākārena
     Tattha pahīnāti cittasantānato vigatā, pajahitā vā. Etasmiṃ panatthe karaṇe
sāmivacanaṃ daṭṭhabbaṃ. Ariyamaggasatthena ucchinnaṃ taṇhāvijjāmayamūlaṃ etesanti
ucchinnamūlā. Tālavatthu viya nesaṃ vatthu katanti tālāvatthukatā. Yathā hi
tālarukkhaṃ samūlaṃ uddharitvā tassa vatthumatte tasmiṃ padese kate na puna tassa
tālassa uppatti paññāyati, evaṃ ariyamaggasatthena samūle rūpādirase uddharitvā
tesaṃ pubbe uppannapubbabhāvena vatthumatte cittasantāne kate sabbepi te
tālāvatthukatāti vuccanti. Aviruḷhidhammattā vā matthakacchinnatālo viya katāti
tālāvatthukatā. Yasmā pana evaṃ tālāvatthukatā anabhāvaṃkatā honti, yathā
nesaṃ pacchābhāvo na hoti, tathā katā honti. Tasmā āha anabhāvaṃkatāti.
Āyatiṃ anuppādadhammāti anāgate anuppajjanakasabhāvā.
     No ca kho yaṃ tvaṃ sandhāya vadesīti yañca kho tvaṃ sandhāya vadesi, so
pariyāyo na hoti. Nanu ca evaṃ vutte yo brāhmaṇena vutto sāmaggiraso,
tassa attani vijjamānatā anuññātā hotīti? na hoti. Yo hi naṃ sāmaggirasaṃ
kātuṃ bhabbo hutvā na karoti, so tadabhāvena arasarūpoti vattabbataṃ arahati.
Bhagavā pana abhabbova etaṃ kātuṃ, tenassa kāraṇena 1- abhabbataṃ pakāsento āha
"no ca kho yaṃ tvaṃ sandhāya vadesī"ti. Yaṃ pariyāyaṃ sandhāya tvaṃ maṃ "arasarūpo"ti
vadesi, so amhesu neva vattabboti.
     Evaṃ brāhmaṇo attanā adhippetaṃ arasarūpataṃ āropetuṃ asakkonto
athāparaṃ nibbhogo bhavantiādimāha. Sabbapariyāyesu cettha vuttanayeneva yojanākkamaṃ
viditvā sandhāya bhāsitamatthaṃ evaṃ veditabbaṃ:- brāhmaṇo tadeva vayovuḍḍhānaṃ
abhivādanādikammaṃ loke "sāmaggiparibhogo"ti maññamāno tadabhāvena ca bhagavantaṃ
"nibbhogo"tiādi āha. Bhagavā ca yvāyaṃ rūpādīsu sattānaṃ chandarāgaparibhogo,
tadabhāvaṃ attani sampassamāno aparaṃ pariyāyamanujāni.
@Footnote: 1 cha.Ma. karaṇe
     Puna brāhmaṇo yaṃ loke vayovuḍḍhānaṃ abhivādanādikusalasamudācārakammaṃ
lokiyā karonti, tassa akiriyaṃ sampassamāno bhagavantaṃ akiriyavādoti āha.
Bhagavā pana yasmā kāyaduccaritādīnaṃ akiriyaṃ vadati, tasmā taṃ akiriyavāditaṃ 1- attani
sampassamāno aparaṃ pariyāyamanujāni. Tattha ṭhapetvā kāyaduccaritādīni avasesā
akusalā dhammā anekavihitā pāpakā akusalā dhammāti veditabbā.
     Puna brāhmaṇo tadeva abhivādanādikammaṃ bhagavati apassanto "imaṃ āgamma
ayaṃ lokatanti lokappaveṇī ucchijjatī"ti  maññamāno bhagavantaṃ ucchedavādoti
āha. Bhagavā pana yasmā pañcakāmaguṇikarāgassa ceva akusalacittadvayasampayuttassa
ca dosassa anāgāmimaggena ucchedaṃ vadati, sabbākusalasambhavassa pana mohassa
arahattamaggena ucchedaṃ vadati, ṭhapetvā te tayo avasesānaṃ pāpakānaṃ akusalānaṃ
dhammānaṃ yathānurūpaṃ catūhi maggehi ucchedaṃ vadati, tasmā taṃ ucchedavādaṃ 2- attani
sampassamāno aparaṃ pariyāyamanujāni.
     Puna brāhmaṇo "jigucchati maññe samaṇo gotamo idaṃ vayovuḍḍhānaṃ
abhivādanādikulasamudācārakammaṃ, tena na taṃ karotī"ti maññamāno bhagavantaṃ jegucchīti āha.
Bhagavā pana yasmā jigucchati kāyaduccaritādīhi, yāni kāyavacīmanoduccaritāni ceva yā ca
anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpatti samāpajjanā samaṅgibhāvo, taṃ
sabbaṃpi gūthaṃ viya maṇḍanakajātiko puriso jigucchati hiriyati, tasmā taṃ jegucchitaṃ
attani sampassamāno aparaṃ pariyāyamanujāni. Tattha kāyaduccaritenātiādi
karaṇavacanaṃ upayogatthe daṭṭhabbaṃ.
     Puna brāhmaṇo tadeva abhivādanādikammaṃ bhagavati apassanto "ayaṃ idaṃ
lokajeṭṭhakakammaṃ vineti vināseti, athavā yasmā etaṃ sāmīcikammaṃ na karoti,
@Footnote: 1 Ma. akiriyavādaṃ  2 Ma. taṃ ucchedabhāvaṃ
Tasmā ayaṃ vinetabbo niggaṇhitabbo"ti maññamāno bhagavantaṃ venayikoti
āha. Tatrāyaṃ vacanattho 1-:- vinayatīti vinayo, vināsetīti vuttaṃ hoti. Vinayoeva
venayiko. Vinayaṃ vā arahatīti venayiko, niggahaṃ arahatīti vuttaṃ hoti. Bhagavā
pana yasmā rāgādīnaṃ vinayāya vūpasamāya dhammaṃ deseti, tasmā venayiko
hoti. Ayameva cettha padattho:- vinayāya dhammaṃ desetīti venayiko. Vicitrā hi
taddhitavutti. Svāyantaṃ venayikabhāvaṃ attani sampassamāno aparaṃ pariyāyamanujāni.
     Puna brāhmaṇo yasmā abhivādanādīni sāmīcikammāni karontā vayovuḍḍhe
tosenti hāsenti, akarontā pana tāpenti vihesenti domanassaṃ nesaṃ
uppādenti, bhagavā ca tāni na karoti, tasmā "ayaṃ vayovuḍḍhe tapatī"ti
maññamāno sappurisācāravirahitattā vā "kapaṇapuriso ayan"ti maññamāno bhagavantaṃ
tapassīti āha. Tatrāyaṃ padattho:- tapatīti tapo, roseti vihesetīti attho.
Sāmīcikammākaraṇassetaṃ adhivacanaṃ. Tapo assa atthīti tapasSī. Dutiye atthavikappe
byañjanāni avicāretvā loke kapaṇapuriso tapassīti vuccati. Bhagavā pana
ye akusalā dhammā lokaṃ tapanato tapanīyāti vuccanti, tesaṃ pahīnattā yasmā
tapassīti saṅkhaṃ gato, tasmā taṃ tapassitaṃ attani sampassamāno aparaṃ pariyāya-
manujāni. Tatrāyaṃ vacanattho:- tapantīti tapā, akusalānaṃ dhammānametaṃ adhivacanaṃ.
Te tape assi nirassi pahāsi viddhaṃsīti tapasSī.
     Puna brāhmaṇo taṃ abhivādanādikammaṃ devalokagabbhasampattiyā devalokapaṭisandhi-
paṭilābhāya saṃvattatīti maññamāno bhagavati cassa abhāvaṃ disvā bhagavantaṃ
apagabbhoti āha. Kodhavasena vā bhagavato mātukucchismiṃ paṭisandhiggahaṇe dosaṃ
dassentopi evamāha. Tatrāyaṃ padattho 2-:- gabbhato apagatoti apagabbho, abhabbo
devalokūpapattiṃ pāpuṇitunti adhippāyo. Hīno vā gabbho assāti apagabbho.
@Footnote: 1 cha.Ma. padattho  2 cha.Ma. vacanattho
Devalokagabbhaparibāhirattā  āyatiṃ hīnagabbhapaṭilābhabhāgīti hīno vāssa 1- mātukucchismiṃ
gabbhavāso ahosīti adhippāyo. Bhagavato pana yasmā āyatiṃ gabbhaseyyā apagatā,
tasmā so taṃ apagabbhataṃ attani sampassamāno aparaṃ pariyāyamanujāni. Tatrāpi 2-
yassa kho brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnāti etesaṃ
padānaṃ evamattho daṭṭhabbo:- brāhmaṇa yassa puggalassa anāgate gabbhaseyyā
punabbhave ca abhinibbatti anuttarena maggena vihatakāraṇattā pahīnā. Gabbhaseyyāgahaṇena
cettha jalābujayoni gahitā, punaḷbhavābhinibbattiggahaṇena itarā tissopi.
     Apica gabbhassa seyyā gabbhaseyyā. Punabbhavoeva abhinibbatti punabbhavābhi-
nibbattīti evamettha attho daṭṭhabbo. Yathā ca viññāṇaṭṭhitīti vuttepi na
viññāṇato aññā ṭhiti atthi, evamidhāpi na gabbhato aññā seyyā
veditabbā. Abhinibbatti ca nāma yasmā punabbhavabhūtāpi apunabbhavabhūtāpi atthi, idha
ca punabbhavabhūtā adhippetā, tasmā vuttaṃ "punabbhavoeva abhinibbatti punabbhavābhi-
nibbattī"ti.
     Evaṃ āgatakālato paṭṭhāya arasarūpatādīhi aṭṭhahi akkosavatthūhi akkosantaṃpi
brāhmaṇaṃ bhagavā dhammissaro dhammarājā dhammassāmī tathāgato anukampāya
sītaleneva 3- cakkhunā brāhmaṇaṃ olokento yaṃ dhammadhātuṃ paṭivijjhitvā desanā-
vilāsappatto nāma hoti, tassā dhammadhātuyā suppaṭividdhattā vigatavalāhake
nabhe puṇṇacando viya ca saradakāle suriyo viya ca brāhmaṇassa hadayandhakāraṃ
vidhamanto 4- tāniyeva akkosavatthūni tena tena pariyāyena aññathā desetvā
punapi attano karuṇāvipphāraṃ aṭṭhahi lokadhammehi akampiyabhāvena paṭiladdhaṃ
@Footnote: 1 Ma. tassa  2 cha.Ma. tatra ca
@3 Sī. anukampāsītaleneva  4 cha.Ma. vidhamento
Tādiguṇalakkhaṇaṃ paṭhavīsamacittataṃ akuppadhammatañca pakāsento "ayaṃ brāhmaṇo kevalaṃ
palitasirakhaṇḍadantavalittacatādīhi attano vuḍḍhabhāvaṃ sallakkheti, no ca kho jānāti
attānaṃ jātiyā anugataṃ jarāya anusaṭaṃ byādhinā abhibhūtaṃ 1- maraṇena abbhāhataṃ
ajja maritvā puna sveva uttānasayanadārakabhāvagamanīyaṃ. Mahantena kho pana ussāhena
mama santikaṃ āgato, tadassa āgamanaṃ sātthakaṃ hotū"ti cintetvā imasmiṃ loke
attano appaṭisamaṃ purejātabhāvaṃ dassento seyyathāpi brāhmaṇātiādinā nayena
brāhmaṇassa dhammadesanaṃ vaḍḍhesi.
     Tattha seyyathāpītiādīnaṃ heṭṭhā vuttanayeneva attho veditabbo. Ayaṃ
pana viseso:- heṭṭhā vuttanayeneva hi te kukkuṭapotakā pakkhe vidhunantā
taṃkhaṇānurūpaṃ viravantā nikkhamanti. Evaṃ nikkhamantānañca 2- tesaṃ yo paṭhamataraṃ
nikkhamati, so jeṭṭhoti vuccati. Tasmā bhagavā tāya upamāya attano jeṭṭhabhāvaṃ
sādhetukāmo brāhmaṇaṃ pucchati yo nu kho tesaṃ kukkuṭacchāpakānaṃ .pe. Kinti
svāssa vacanīyoti. Tattha kukkuṭacchāpakānanti kukkuṭapotakānaṃ. Kinti svāssa
vacanīyoti so kinti vacanīyo assa, kiṃ vattabbo bhaveyya jeṭṭho vā kaniṭṭho
vāti.
     "jeṭṭho"tissa bho gotama vacanīyoti bho gotama so jeṭṭhoiti assa
vacanīyo. Kasmāti ce? so hi nesaṃ jeṭṭhoti, yasmā so tesaṃ vuḍḍhataroti
attho. Athassa bhagavā upamaṃ sampaṭipādento evameva khoti āha. Yathā so
kukkuṭapotako, evaṃ ahampi. Avijjāgatāya pajāyāti avijjā vuccati aññāṇaṃ,
tattha gatāya. Pajāyāti sattādhivacanametaṃ, avijjākosassa anto paviṭṭhesu sattesūti
vuttaṃ hoti. Aṇḍabhūtāyāti aṇḍe bhūtāya jātāya 3- sañjātāya. Yathā hi aṇḍe
nibbattā ekacce sattā aṇḍabhūtāti vuccanti, evamayaṃ sabbāpi pajā
@Footnote: 1 cha.Ma. adhibhūtaṃ  2 Ma. nikkhantānaṃ  3 cha.Ma. pajātāya
Avijjaṇḍakose nibbattattā aṇḍabhūtāti vuccati. Pariyonaddhāyāti tena
avijjaṇḍakosena samantato onaddhāya baddhāya veṭhitāya. Avijjaṇḍakosaṃ padāletvāti
taṃ avijjāmayaṃ aṇḍakosaṃ bhinditvā. Ekova loketi sakalepi lokasannivāse
ahameva eko adutiyo. Anuttaraṃ sammāsambodhiṃ abhisambuddhoti uttaravirahitaṃ
sabbaseṭṭhaṃ sammā sāmañca bodhiṃ, athavā pasatthaṃ sundarañca bodhiṃ. Arahatta-
maggañāṇassetaṃ nāmaṃ, sabbaññutañāṇassāpi nāmameva, ubhayampi vaṭṭati. Aññesaṃ
arahattamaggo anuttarā bodhi hoti, na hotīti? na hoti. Kasmā? asabbaguṇa-
dāyakattā. Tesañhi kassaci arahattamaggo arahattaphalameva deti, kassaci tisso
vijjā, kassaci cha abhiññā, kassaci catasso paṭisambhidā, kassaci sāvakapāramiñāṇaṃ.
Paccekabuddhānaṃpi paccekabodhiñāṇameva deti, buddhānaṃ pana sabbaguṇasampattiṃ
deti abhiseko viya rañño sabbalokissarabhāvaṃ. Tasmā aññassa kassacipi
anuttarā bodhi na hotīti. Abhisambuddhoti abbhaññāsiṃ paṭivijjhiṃ, pattomhi
adhigatomhīti vuttaṃ hoti.
     Idāni yadetaṃ bhagavatā "evameva kho"tiādinā nayena vuttaṃ opammasampaṭipādanaṃ,
taṃ evaṃ atthena saṃsanditvā veditabbaṃ:- yathā hi tassā kukkuṭiyā attano aṇḍesu
adhisayanāditividhakiriyākaraṇaṃ, evaṃ bodhipallaṅke nisinnassa bodhisattabhūtassa bhagavato
attano santāne aniccaṃ dukkhaṃ anattāti tividhānupassanākaraṇaṃ, kukkuṭiyā
tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bodhisattabhūtassa bhagavato
tividhānupassanāsampādanena vipassanāñāṇassa aparihāni, kukkuṭiyā tividhakiriyākaraṇena
aṇḍānaṃ allasinehapariyādānaṃ viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena
bhavattayānugatanikantisinehapariyādānaṃ, kukkuṭiyā tividhakiriyākaraṇena aṇḍakapālānaṃ
tanubhāvo viya bodhisattabhūtassa bhagavato tividhānupassanāsampādanena avijjaṇḍakosassa
tanubhāvo, kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pādanakhatuṇḍakānaṃ
thaddhakharabhāvo viya bodhisattabhūtassa
Bhagavato tividhānupassanāsampādanena vipassanāñāṇassa tikkhakharavippasannasūrabhāvo,
kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pariṇāmakālo viya bodhisattabhūtassa
bhagavato tividhānupassanāsampādanena vipassanāñāṇassa pariṇāmakālo vaḍḍhikālo
gabbhaggahaṇakālo, kukkuṭiyā tividhakiriyākaraṇena kukkuṭapotakassa pādanakhasikhāya
vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā
abhinibbhidākālo viya bhagavato tividhānupassanāsampādanena vipassanāñāṇagabbhaṃ 1-
gaṇhāpetvā anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā
chaabhiññāpakkhe 2- papphoṭetvā sotthinā sakalabuddhaguṇānaṃ sacchikatakālo veditabbo.
     Ahañhi brāhmaṇa jeṭṭho lokassāti brāhmaṇa yathā tesaṃ kukkuṭa-
potakānaṃ paṭhamataraṃ aṇḍakosaṃ padāletvā abhinibbatto 3- kukkuṭapotako jeṭṭho hoti,
evaṃ avijjāgatāya pajāya taṃ avijjaṇḍakosaṃ padāletvā paṭhamataraṃ ariyāya jātiyā
jātattā ahañhi jeṭṭho vuḍḍhatamoti saṅkhaṃ gato, sabbaguṇehi pana appaṭisamattā
seṭṭhoti.
     Evaṃ bhagavā attano anuttaraṃ jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa pakāsetvā
idāni yāya paṭipadāya taṃ adhigato, taṃ paṭipadaṃ pubbabhāgato pabhūti dassetuṃ
āraddhaṃ kho pana me brāhmaṇātiādimāha. Tattha āraddhaṃ kho pana me brāhmaṇa
viriyaṃ ahosīti brāhmaṇa na mayā ayaṃ anuttaro jeṭṭhaseṭṭhabhāvo kusītena
muṭṭhassatinā sāraddhakāyena vikkhittacittena adhigato, apica kho tadadhigamāya
āraddhaṃ kho pana me viriyaṃ ahosi. Bodhimaṇḍe nisinnena mayā catusammappadhāna-
bhedaṃ viriyaṃ āraddhaṃ ahosi, paggahitaṃ asithilappavattitaṃ. Āraddhattāyeva ca mametaṃ 4-
asallīnaṃ ahosi. Na kevalañca viriyameva, satipi me ārammaṇābhimukhībhāvena 5-
@Footnote: 1 Sī. vipassanāñāṇaṃ gabbhaṃ  2 cha.Ma. abhiññāpakkhe
@3 Ma. abhinibbhido  4 cha.Ma. metaṃ  5 cha.Ma. ārammaṇābhimukhabhāvena
Upaṭṭhitā ahosi, upaṭṭhitattāyeva ca appammuṭṭhā. 1- Passaddho kāyo asāraddhoti
kāyacittapassaddhivasena kāyopi me passaddho ahosi. Tattha yasmā nāmakāye
passaddhe rūpakāyopi passaddhoyeva ahosi, 2- tasmā "nāmakāyo rūpakāyo"ti
avisesetvāva "passaddho kāyo"ti vuttaṃ. Asāraddhoti so ca kho passaddhattāyeva
asāraddho, vigatadarathoti vuttaṃ hoti. Samāhitaṃ cittaṃ ekagganti cittaṃpi me
sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya ahosi, samāhitattāeva ca taṃ ekaggaṃ
acalaṃ nipphandananti. Ettāvatā jhānassa pubbabhāgapaṭipadā kathitā hoti.
     Idāni imāya paṭipadāya adhigatapaṭhamajjhānaṃ ādiṃ katvā vijjāttaya-
pariyosānaṃ visesaṃ dassento so kho ahantiādimāha. Tattha yaṃ tāva
vinicchayanayena vattabbaṃ siyā, taṃ visuddhimagge 3- vuttameva.
     Ayaṃ kho me brāhmaṇātiādīsu pana vijjāti viditakaraṇaṭṭhena vijjā. Kiṃ
viditaṃ karoti? pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena
tappaṭicchādakamoho. Tamoti sveva moho tappaṭicchādakaṭṭhena tamo nāma. Ālokoti
sāeva vijjā obhāsakaraṇaṭṭhena ālokoti. Ettha ca vijjā adhigatāti  attho,
sesaṃ pasaṃsāvacanaṃ. Yojanā panettha:- ayaṃ kho me vijjā adhigatā, tassa
me adhigatavijjassa avijjā vihatā, vinaṭṭhāti attho. Kasmā? yasmā vijjā
uppannā. Esa nayo itarasmiṃpi padadvaye. Yathātanti ettha tanti nipātamattaṃ,
satiyā avippavāsena appamattassa viriyātāpena ātāpino kāye ca jīvite ca
anapekkhatāya pahitattassa pesitacittassāti 4- attho. Idaṃ vuttaṃ hoti:- yathā
appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā
uppajjeyya, tamo vihaññeyya, āloko uppajjeyya, evameva mama avijjā vihatā,
vijjā uppannā, tamo vihato, āloko uppanno. Etassa me padhānānuyogassa
anurūpameva phalaṃ laddhanti.
@Footnote: 1 cha.Ma. asammuṭṭhā  2 cha.Ma. hoti
@3 visuddhi. 1/175 paṭhavīkasiṇaniddesa paṭhamajjhānavaṇṇanā  4 cha.Ma. pesitattassāti
     Ayaṃ kho me brāhmaṇa paṭhamā abhinibbhidā ahosi kukkuṭacchāpasseva
aṇḍakosamhāti ayaṃ kho mama brāhmaṇa pubbenivāsānussatiñāṇamukhatuṇḍakena
pubbenivutthakkhandhapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā paṭhamā abhinibbhidā paṭhamā
nikkhanti paṭhamā ariyajāti ahosi kukkuṭacchāpakasseva mukhatuṇḍakena vā pādanakhasikhāya
vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā abhinibbhidā nikkhanti kukkuṭanikāye
pacchā jātīti. 1- Ayaṃ tāva pubbenivāsakathāya nayo.
     Cutūpapātakathāyaṃ pana vijjāti dibbacakkhuñāṇavijjā. Avijjāti cutūpapāta-
paṭicchādikā avijjā. Yathā pana pubbenivāsakathāya "pubabenivāsānussatiñāṇamukhatuṇḍakena
pubbenivutthakkhandhapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā"ti vuttaṃ, evamidha
"cutūpapātañāṇamukhatuṇḍakena cutūpapātapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā"ti
vattabbaṃ.
     Yaṃ panetaṃ paccavekkhaṇañāṇapariggahitaṃ āsavānaṃ khayañāṇādhigamaṃ brāhmaṇassa
dassento ayaṃ kho me brāhmaṇa tatiyā vijjātiādimāha, tattha vijjāti arahatta-
maggañāṇaṃ vijjā. 2- Avijjāti catusaccapaṭicchādikā avijjā. Ayaṃ kho me brāhmaṇa
tatiyā abhinibbhidā ahosīti ettha ayaṃ kho mama brāhmaṇa āsavānaṃ khayañāṇamukha-
tuṇḍakena catusaccapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā tatiyā abhinibbhidā
tatiyā nikkhanti tatiyā ariyajāti ahosi kukkuṭacchāpakasseva mukhatuṇḍakena vā
pādanakhasikhāya vā aṇḍakosaṃ padāletvā tamhā aṇḍakosamhā abhinibbhidā
nikkhanti kukkuṭanikāye pacchā jātīti.
     Ettāvatā kiṃ dassetīti? so hi brāhmaṇa kukkuṭacchāpako aṇḍakosaṃ
Padāletvā tato nikkhamanto sakimeva jāyati, ahaṃ pana pubbenivutthakkhandha-
paṭicchādakaṃ avijjaṇḍakosaṃ bhinditvā paṭhamaṃ tāva pubbenivāsānussatiñāṇavijjāya
@Footnote: 1 cha.Ma. paccājātīti. evamuparipi  2 cha.Ma. arahattamaggavijjā
Jāto, tato sattānaṃ cutipaṭisandhipaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā dutiyaṃ
dibbacakkhuñāṇavijjāya jāto, puna catusaccapaṭicchādakaṃ avijjaṇḍakosaṃ padāletvā
tatiyaṃ āsavānaṃ khayañāṇavijjāya jāto. Evaṃ tīhi vijjāhi tikkhattuṃ jātomhi.
Sā ca me jāti ariyā sundarā parisuddhāti 1- idaṃ dasseti. Evaṃ dassento
ca pubbenivāsañāṇena atītaṃsañāṇaṃ, dibbacakkhunā paccuppannānāgataṃsañāṇaṃ,
āsavakkhayena sakalalokiyalokuttaraguṇanti evaṃ tīhi vijjāhi sabbepi sabbaññuguṇe
pakāsetvā attano ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ brāhmaṇassa dassesi.
     Evaṃ vutte verañjo brāhmaṇoti evaṃ bhagavatā lokānukampakena brāhmaṇaṃ
anukampamānena vinigūhitabbepi attano ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ vijjāttayap-
pakāsikāya dhammadesanāya vutte pītivipphāraparipuṇṇagattacitto verañjo brāhmaṇo
taṃ bhagavato ariyāya jātiyā jeṭṭhaseṭṭhabhāvaṃ viditvā "īdisaṃ nāmāhaṃ sabbalokajeṭṭhaṃ
sabbaguṇasamannāgataṃ sabbaññuṃ `aññesaṃ abhivādanādikammaṃ na karotī'ti avacaṃ,
dhiratthu vata bho aññāṇan"ti attānaṃ garahitvā "ayaṃ idāni loke ariyāya
jātiyā purejātaṭṭhena jeṭṭho, sabbaguṇehi appaṭisamaṭṭhena seṭṭho"ti
niṭṭhaṃ gantvā bhagavantaṃ etadavoca jeṭṭho bhavaṃ gotamo seṭṭho bhavaṃ gotamoti.
Evañca pana vatvā puna taṃ bhagavato dhammadesanaṃ abbhanumodamāno abhikkantaṃ bho
gotamātiādimāha. Taṃ vuttatthamevāti.



             The Pali Atthakatha in Roman Book 16 page 217-229. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4845              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4845              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=84              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2691              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2691              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]