ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                          2. Sīhasuttavaṇṇanā
     [12] Dutiye abhiññātāti ñātā paññātā pākaṭā. Santhāgāreti
mahājanassa vissamanatthāya 2- kate agāre. Sā kira santhāgārasālā nagaramajjhe
ahosi, catūsu dvāresu 3- ṭhitānaṃ paññāyati, catūhi disāhi āgatā manussā paṭhamaṃ
@Footnote: 1 cha.Ma. suparisuddhāti  2 Sī. mahājanassa santhambhanāgāre vissamanatthāya  3 cha.Ma. catūsu
@ṭhānesu

--------------------------------------------------------------------------------------------- page230.

Tattha vissamitvā pacchā attano attano phāsukaṭṭhānaṃ gacchanti. Rājakulānaṃ rajjakiccasantharaṇatthaṃ kataṃ agārantipi vadantiyeva. Tattha hi nisīditvā licchavirājāno rajjakiccaṃ santharanti karonti vicārenti. Sannisinnāti tesaṃ nisīdanatthaññeva paññattesu mahārahapaccattharaṇesu 1- samussitasetacchattesu āsanesu sannisinnā. Anekapariyāyena buddhassa vaṇṇaṃ bhāsantīti rājakulakiccañceva lokatthacariyañca vicāretvā anekehi kāraṇehi buddhassa vaṇṇaṃ bhāsanti kathenti dīpenti. Paṇḍitā hi te rājāno saddhā pasannā sotāpannāpi sakadāgāminopi anāgāminopi ariyasāvakā, te sabbepi lokiyajaṭaṃ chinditvā buddhādīnaṃ tiṇṇaṃ ratanānaṃ vaṇṇaṃ bhāsanti. Tattha tividho buddhavaṇṇo nāma cariyavaṇṇo sarīravaṇṇo guṇavaṇṇoti. Tatrime rājāno cariyavaṇṇaṃ ārabhiṃsu:- "dukkaraṃ vata kataṃ sammāsambuddhena kappasatasahassādhikāni cattāri asaṅkhyeyyāni dasa pāramiyo dasa upapāramiyo dasa paramatthapāramiyoti samatiṃsa pāramiyo pūrentena, ñātatthacariyaṃ lokatthacariyaṃ buddhacariyaṃ 2- matthakaṃ pāpetvā pañca mahāpariccāge pariccajantenapī"ti aḍḍhacchaṭṭhehi 4- jātakasatehi buddhavaṇṇaṃ kathentā tusitabhavanaṃ pāpetvā ṭhapayiṃsu. Dhammassa vaṇṇaṃ bhāsantā pana "tena bhagavatā dhammo desito, nikāyato pañca nikāyā, piṭakato tīṇi piṭakāni, aṅgato nava aṅgāni, khandhato caturāsītidhammakkhandha- sahassānī"ti koṭṭhāsavasena dhammaguṇaṃ kathayiṃsu. Saṃghassa vaṇṇaṃ bhāsantā satthu dhammadesanaṃ sutvā "paṭiladdhasaddhā kulaputtā bhogakkhandhañceva ñātiparivaṭṭañca pahāya setacchattaṃ uparajjaṃ senāpatiseṭṭhibhaṇḍāgārikaṭṭhānantarādīni agaṇetvā nikkhamma satthu varasāsane pabbajanti. Setacchattaṃ pahāya pabbajitānaṃ bhaddiyarājamahākappinapukkusātiādīnaṃ @Footnote: 1 cha.Ma. mahārahavarapaccattharaṇesu 2 Sī. buddhicariyaṃ @3 cha.Ma. pariccajantenāti 4 cha.Ma. aḍḍhacchakkehi

--------------------------------------------------------------------------------------------- page231.

Rājapabbajitānaṃyeva buddhakāle asītisahassāni ahesuṃ. Anekakoṭidhanaṃ 1- pahāya pabbajitānaṃ pana yasakulaputtasoṇaseṭṭhiputtaraṭṭhapālakulaputtādīnaṃ paricchedo natthi. Evarūpā ca evarūpā ca kulaputtā satthu sāsane pabbajantī"ti pabbajjāsaṅkhepavasena saṃghaguṇe kathayiṃsu. Sīho senāpatīti evaṃnāmako senāya adhipati. Vesāliyaṃ hi satta sahassāni satta satāni satta ca rājāno, te sabbepi sannipatitvā sabbesaṃ manaṃ gahetvā "raṭṭhaṃ vicāretuṃ samatthaṃ ekaṃ vicinathā"ti vicinantā 2- sīharājakumāraṃ disvā "ayaṃ sakkhissatī"ti sanniṭṭhānaṃ katvā tassa rattamaṇivaṇṇaṃ kambalapariyonaddhaṃ senāpaticchattaṃ adaṃsu. Taṃ sandhāya vuttaṃ "sīho senāpatī"ti nigaṇṭhasāvakoti nigaṇṭhassa nāṭaputtassa paccayadāyako upaṭṭhāko. Jambūdīpatalasmiṃ hi tayo janā nigaṇṭhānaṃ aggupaṭṭhākā:- nāḷandāyaṃ upāli gahapati, kapilapure vappo sakko, vesāliyaṃ ayaṃ sīho senāpatīti. Nisinno hotīti sesarājūnaṃ parisāya antantena 3- āsanāni paññāpayiṃsu, sīhassa pana majjhe ṭhāneti tasmiṃ paññatte mahārahe rājāsane nisinno hoti. Nissaṃsayanti nibbicikicchaṃ addhā ekaṃsena, na hete yassa vā tassa vā appesakkhassa evaṃ anekasatehi kāraṇehi vaṇṇaṃ bhāsanti. Yena nigaṇṭho nāṭaputto tenupasaṅkamīti nigaṇṭho kira nāṭaputto "sacāyaṃ sīho kassacideva samaṇassa gotamassa vaṇṇaṃ kathentassa sutvā samaṇaṃ gotamaṃ dassanāya upasaṅkamissati, mayhaṃ parihāni bhavissatī"ti cintetvā paṭhamataraṃyeva sīhaṃ senāpatiṃ etadavoca "senāpati imasmiṃ loke `ahaṃ buddho ahaṃ buddho'ti bahū vicaranti. Sace tvaṃ kassaci dassanāya upasaṅkamitukāmo ahosi, maṃ puccheyyāsi. Ahaṃ te yuttaṭṭhānaṃ pesessāmi, ayuttaṭṭhānato nivāressāmī"ti. So taṃ kathaṃ anussaritvā "sace maṃ pesessati, gamissāmi. No ce, na gamissāmī"ti cintetvā yena nigaṇṭho nāṭaputto tenupasaṅkami. @Footnote: 1 cha.Ma. anekakoṭisataṃ dhanaṃ 2 Ma. vicārethāti vicarantā 3 cha.Ma. antarantare

--------------------------------------------------------------------------------------------- page232.

Athassa vacanaṃ sutvā nigaṇṭho mahāpabbatena viya balavasokena otthaṭo "yattha dānissāhaṃ gamanaṃ na icchāmi tattheva gantukāmo jāto, hatohamasmī"ti anattamano hutvā "paṭibāhanupāyamassa karissāmī"ti cintetvā kiṃ pana tvanti- ādimāha. Evaṃ vadanto vicarantaṃ goṇaṃ daṇḍena paharanto viya jalamānaṃ padīpaṃ nibbāpento viya bhattabharitaṃ pattaṃ nikujjhanto viya ca sīhassa uppannapītiṃ vināsesi. Gamiyābhisaṅkhāroti hatthiyānādīnaṃ yojāpanagandhamālādiggahaṇavasena pavatto saṃyogo. 1- So paṭippassambhīti so vūpasanto. Dutiyaṃpi khoti dutiyavārasmimpi. Imasmiṃpi 2- vāre buddhassa vaṇṇaṃ bhāsantā tusitabhavanato paṭṭhāya yāva mahābodhipallaṅkā dasabalassa heṭṭhā pādatalehi upari kesaggehi paricchinditvā dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāvasena sarīravaṇṇaṃ kathayiṃsu. Dhammassa vaṇṇaṃ bhāsantā "ekapadepi ekabyañjanepi avakhalitaṃ nāma natthī"ti sukathitavaseneva dhammaguṇaṃ kathayiṃsu. Saṃghassa vaṇṇaṃ bhāsantā "evarūpaṃ yasasirivibhavaṃ pahāya satthu sāsane pabbajitā na kosajjapakatikā honti, terasasu pana dhutaṅgaguṇesu paripūrakārino hutvā sattasu anupassanāsu kammaṃ karonti, aṭṭhatiṃsaārammaṇavibhattiyo vaḷañjentī"ti paṭipadāvasena saṃghaguṇe kathayiṃsu. Tatiyavāre pana buddhassa vaṇṇaṃ bhāsamānā "itipi so bhagavā"ti suttantapariyāyeneva buddhaguṇe kathayiṃsu, "svākkhāto bhagavatā dhammo"tiādinā suttantapariyāyeneva dhammaguṇe, "supaṭipanno bhagavato sāvakasaṃgho"tiādinā suttanta- pariyāyeneva saṃghaguṇe ca kathayiṃsu. Tato sīho cintesi "imesañca licchavirāja- kumārānaṃ tatiyadivasato paṭṭhāya buddhadhammasaṃghaguṇe kathentānaṃ mukhaṃ nappahoti, addhā anomaguṇena samannāgato so bhagavā, imaṃ dāni uppannapītiṃ avijahitvāva ahaṃ ajja sammāsambuddhaṃ passissāmī"ti. Athassa "kiṃ hi me @Footnote: 1 cha.Ma. payogo 2 cha.Ma. imasmiñca

--------------------------------------------------------------------------------------------- page233.

Karissanti nigaṇṭhā"ti vitakko udapādi. Tattha kiṃ hi me karissantīti kiṃ nāma mayhaṃ nigaṇṭhā karissanti. Apalokitā vā anapalokitā vāti āpucchitā vā anāpucchitā vā. Na hi me te āpucchitā yānavāhanasampattiṃ, na ca issariyavisesaṃ dassanti, nāpi panāpucchitā harissanti, aphalaṃ etesaṃ āpucchanti adhippāyo. Vesāliyā niyyāsīti yathā hi gimhakāle deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokameva gantvā tiṭṭhati nappavattati, evaṃ sīhassa paṭhamadivase "dasabalaṃ passissāmī"ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo. Yathā pana 1- dutiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā thokaṃ gantvā vālikāpuñjaṃ paharitvā appavattaṃ hoti, evaṃ sīhassa dutiyadivase "dasabalaṃ passissāmī"ti uppannāya pītiyā nigaṇṭhena paṭibāhitakālo. Yathā tatiyadivase deve vuṭṭhe udakaṃ sandamānaṃ nadiṃ otaritvā purāṇapaṇṇasukkhadaṇḍakaṭṭhakacavarādīni parikaḍḍhantaṃ vālikāpuñjaṃ bhinditvā samuddaninnameva hoti, evaṃ sīho tatiyadivase tiṇṇaṃ vatthūnaṃ guṇakathaṃ sutvā uppanne pītipāmojje "aphalā nigaṇṭhā nipphalā nigaṇṭhā, kiṃ me ime karissanti, gamissāmahaṃ satthu santikan"ti manaṃ abhinīharitvā velāliyā niyyāsi. Niyyanto ca "cirassāhaṃ dasabalassa santikaṃ gantukāmo jāto, na kho pana me yuttaṃ aññātakavesena gantun"ti "ye keci dasabalassa santikaṃ gantukāmā, sabbe nikkhamantū"ti ghosanaṃ kāretvā pañcarathasatāni yojāpetvā uttamarathe ṭhito tehi ceva pañcahi rathasatehi mahatiyā ca parisāya parivuto gandhapupphacuṇṇavāsādīni gāhāpetvā niyyāsi. Divā divassāti divasassa divā, majjhantike atikkantamatte. Yena bhagavā tenupasaṅkamīti ārāmaṃ pavisanto dūratova asītianubyañjana- byāmappabhādvattiṃsamahāpurisalakkhaṇāni chabbaṇṇaghanabuddharasmiyo ca disvā @Footnote: 1 cha.Ma. yathāpi

--------------------------------------------------------------------------------------------- page234.

"evarūpaṃ nāma purisaṃ evaṃ āsanne vasantaṃ ettakaṃ kālaṃ nādassaṃ, vañcito vatamhi, alābhā vata me"ti cintetvā mahānidhiṃ disvā daliddapuriso viya sañjātapītipāmojjo yena bhagavā tenupasaṅkami. [1]- Paramena assāsenāti catumaggacatuphalasaṅkhātena uttamena assāsena. 2- Assāsāya dhammaṃ desemīti assāsanatthāya upatthambhanatthāya 3- dhammaṃ desemi. Iti bhagavā aṭṭhahaṅgehi sīhassa senāpatissa dhammaṃ desesi. Anuviccakāranti anuviditvā cintetvā tulayitvā kattabbaṃ karohīti vuttaṃ hoti. Sādhu hotīti sundaro hoti. Tumhādisasmiñhi maṃ disvā maṃ saraṇaṃ gacchante nigaṇṭhaṃ disvā nigaṇṭhaṃ saraṇaṃ gacchante "kiṃ ayaṃ sīho diṭṭhadiṭṭhameva saraṇaṃ gacchatī"ti garahā uppajjati, tasmā anuviccakāro tumhādisānaṃ sādhūti dasseti. Paṭākaṃ parihareyyunti te kira evarūpaṃ sāvakaṃ labhitvā "asuko nāma rājā vā rājamahāmatto vā seṭṭhī vā amhākaṃ saraṇaṃ gato sāvako jāto"ti paṭākaṃ ukkhipitvā nagare ghosentā āhiṇḍanti. Kasmā? evaṃ no mahantabhāvo āvibhavissatīti ca, sace panassa "kimahaṃ etesaṃ saraṇaṃ gato"ti vippaṭisāro uppajjeyya, taṃ sīho 4- "etesaṃ me saraṇagatabhāvaṃ bahū jānanti, dukkhaṃ idāni paṭinivattitun"ti vinodetvā na paṭikkamissatīti. 5- Tenāha "paṭākaṃ parihareyyun"ti opānabhūtanti. Paṭiyattaudapāno viya ṭhitaṃ. Kulanti tava nivesanaṃ. Dātabbaṃ @Footnote: 1 Sī., cha.Ma. dhammassa cānudhammaṃ byākarontīti bhotā gotamena vuttakāraṇassa anukāraṇaṃ @kathenti. kāraṇavacano hettha dhammasaddo "hetumhi ñānaṃ dhammapaṭisambhidā"tiādīsu @viYu. 1/1 kāraṇanti cettha tathāpavattassa saddassa attho adhippeto tassa @pavattihetubhāvato. atthappayutto hi saddappayogo. anukāraṇanti esoeva parehi tathā @vuccamāno. sahadhammiko vādānuvādoti parehi vuttakāraṇehi sakāraṇo hutvā tumhākaṃ @vādo vā tato paraṃ tassa anuvādo vā koci appamattakopi viññūhi garahitabbaṃ ṭhānaṃ @kāraṇaṃ na āgacchati. idaṃ vuttaṃ hoti:- kiṃ sabbākārenapi tava vāde gārayhaṃ kāraṇaṃ @natthīti. anabbhakkhātukāmāti na abhūtena vattukāmā. atthi sīhapariyāyotiādīnaṃ @attho verañjakaṇḍe āgatanayeneva veditabbo. (1/1 abhi. vi. 35/720/360) @2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. santhambhanatthāya 4 cha.Ma. tampi so @5 Ma.na paṭikkamissati, cha.na paṭikkamissatīti ca

--------------------------------------------------------------------------------------------- page235.

Maññeyyāsīti pubbe dasapi vīsatipi saṭṭhipi jane āgate disvā natthīti avatvā desi, idāni maṃ saraṇaṃ gatakāraṇamatteneva mā imesaṃ deyyadhammaṃ upacchindi. Sampattānañhi dātabbamevāti ovadi. Sutametaṃ 1- bhanteti kuto sutanti? nigaṇṭhānaṃ santikā. Te kira kulagharesu evaṃ pakāsenti "mayaṃ yassa kassaci sampattassa dātabbanti vadāma, samaṇo pana gotamo `mayhameva dānaṃ dātabbaṃ na aññesaṃ, mayhameva sāvakānaṃ dātabbaṃ, na aññesaṃ sāvakānaṃ, mayhameva dinnaṃ mahapphalaṃ, na aññesaṃ, mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ, na aññesan'ti evaṃ vadatī"ti. Taṃ sandhāya ayaṃ "sutametan"ti āha. Anupubbikathanti 2- dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭiyā kathaṃ. Tattha dānakathanti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyanaṃ, idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyanaṃ natthi. Idañhi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpaṭhavīsadisaṃ, ālambanaṭṭhena ālambanarajjusadisaṃ. Idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena susaṅkhatanagaraṃ, maccheramalādīhi anūpalittaṭṭhena padumaṃ, nesaṃ niddahanaṭṭhena 3- aggi, durāsadaṭṭhena āsīviso, asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setavasabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānannāmetaṃ mayā gatamatto mayheso vaṃso, mayā dasapāramiyo pūrentena velāmamahāyañño mahāgovinda- mahāyañño mahāsudassanamahāyañño vessantaramahāyaññoti anekamahāyaññā pavattitā, sasabhūtena jalite aggikkhandhe attānaṃ niyyādentena sampattayācakānaṃ cittaṃ gahitaṃ. @Footnote: 1 cha.Ma. sutaṃ metaṃ 2 Sī. ānupubbikathanti, Ma. anupubbakathanti, cha. anupubbiṃ @kathanti 3 cha.Ma. tesaṃ nidahanaṭṭhena

--------------------------------------------------------------------------------------------- page236.

Dānañhi loke sakkasampattiṃ deti mārasampattiṃ brahmasampattiṃ cakkavattisampattiṃ sāvakapāramiñāṇaṃ paccekabodhiñāṇaṃ abhisambodhiñāṇaṃ detīti evamādidānaguṇapaṭisaṃyuttakathaṃ. Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā tadanantaraṃ sīlakathaṃ kathesi. Sīlakathanti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyanaṃ. Sīlaṃ nāmetaṃ mama vaṃso, ahaṃ saṅkhapālanāgarājakāle bhūridatta- nāgarājakāle campeyyanāgarājakāle sīlavanāgarājakāle 1- mātuposakahatthirājakāle chaddantahatthirājakāleti anantesu attabhāvesu sīlaṃ paripūresiṃ. Idhalokaparaloka- sampattīnañhi sīlasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyanaṃ natthi, sīlālaṅkārasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandha- sadiso gandho natthi. Sīlālaṅkārena hi alaṅkataṃ sīlagandhānulittaṃ sadevakopi loko olokento tittiṃ na gacchatīti evamādisīlaguṇapaṭisaṃyuttakathaṃ. "idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatī"ti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathanti "ayaṃ saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā, niccaṃ sampattiyo labbhanti, cātummahārājikā devā navutivassasahassāni 2- dibbasukhaṃ dibbasampattiṃ anubhavanti, tāvatiṃsā tisso ca vassakoṭiyo saṭṭhi ca vassasata- sahassānī"ti evamādisaggaguṇapaṭisaṃyuttakathaṃ. Saggasampattiṃ kathayantānaṃ hi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ "anekapariyāyenapi kho ahaṃ bhikkhave saggakathaṃ katheyyan"tiādi. 3- Evaṃ saggakathāya palobhetvā pana hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya "ayaṃpi saggo anicco adhuvo, na ettha chandarāgo kattabbo"ti dassanatthaṃ "appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha @Footnote: 1 cha.Ma. sīlavarājakāle 2 cha.Ma. navutivassasatasahassāni @3 Ma.u. 14/250-1/218-9 (atthato samānaṃ)

--------------------------------------------------------------------------------------------- page237.

Bhiyyo"tiādinā 1- nayena kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kathesi. Tattha ādīnavoti doso. Okāroti avakāro lāmakabhāvo. Saṅkilesoti tehi sattānaṃ saṃsāre saṅkilissanaṃ. Yathāha "saṅkilissanti vata bho sattā"ti. 2- Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesi. kallacittanti arogacittaṃ. sāmukkaṃsikāti sāmaṃ ukkaṃsikā attanāyeva uddharitvā gahitā, sayambhuñāṇena diṭṭhā asādhāraṇā aññesanti attho. Kā pana sāti? ariyasaccadesanā. Tenevāha dukkhaṃ samudayaṃ nirodhaṃ magganti. Virajaṃ vītamalanti rāgarajādīnaṃ abhāvā virajaṃ, rāgamalādīnaṃ vigatattā vitamalaṃ. Dhammacakkhunti idha sotāpattimaggo adhippeto. Tassa uppattiākāradassanatthaṃ yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti āha. Tañhi nirodhaṃ ārammaṇaṃ katvā kiccavasenaeva sabbasaṅkhataṃ paṭivijjhantaṃ uppajjati. 3- Diṭṭho ariyasaccadhammo etenāti diṭṭhadhammo. Esa nayo sesapadesupi. 4- Tiṇṇā vicikicchā anenāti tiṇṇavicikiccho. Vigatā kathaṃkathā assāti vigatakathaṃkatho. Vesārajjaṃ 5- pattoti vesārajjappatto. Kattha? satthu sāsane. Nāssa paro paccayo, Na paraṃ saddhāya ettha vattatīti aparappaccayo. Pavattamaṃsanti pakatiyā pavattakappiyamaṃsaṃ mūlaṃ gahetvā antarāpaṇe pariyesāhīti adhippāyo. Sambahulā nigaṇṭhāti pañcasatamattā nigaṇṭhā. Thūlaṃ pasunti thūlaṃ mahāsarīraṃ gokaṇṇamahiṃsasūkarasaṅkhātaṃ pasuṃ. Uddissakatanti attānaṃ uddisitvā kataṃ, māritanti attho. Paṭiccakammanti svāyaṃ etaṃ maṃsaṃ paṭicca taṃ pāṇavadhakammaṃ phusati. Tañhi akusalaṃ upaḍḍhaṃ dāyakassa, upaḍḍhaṃ paṭiggāhakassa hotīti nesaṃ laddhi. Aparo nayo:- paṭiccakammanti attānaṃ paṭiccakataṃ. athavā paṭiccakammanti nimitta- kammassetaṃ adhivacanaṃ, paṭiccakammaṃ ettha atthīti maṃsaṃpi paṭiccakammanti vuttaṃ. @Footnote: 1 Ma.mū. 12/235/198 alagaddūpamasutta, Ma.Ma. 13/42/29 kāmādīnavakathā @2 Ma.Ma. 13/351/335 aṅgulimālasutta 3 su.vi. 1/298/250, Sī. saccasaṅkhātaṃ paṭipadaṃ @paṭipajjati 4 cha.Ma. sesesupi 5 cha.Ma. visārajjaṃ

--------------------------------------------------------------------------------------------- page238.

Upakaṇṇaketi kaṇṇamūle. Alanti paṭikkhepavacanaṃ hetaṃ, 1- kiṃ imināti attho. Na ca paneteti ete āyasmanto dīgharattaṃ avaṇṇakāmā hutvā avaṇṇaṃ bhāsantāpi abbhācikkhantā na jīranti 2- abbhakkhānassa antaṃ na gacchantīti attho. Athavā lajjanaṭṭhena idaṃ jīrantīti 3- padaṃ daṭṭhabbaṃ. Na lajjantīti attho.


             The Pali Atthakatha in Roman Book 16 page 229-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5124&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5124&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2574              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2699              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2699              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]