ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                    10. Anuruddhamahāvitakkasuttavaṇṇanā
     [30] Dasame cetīsūti cetināmakānaṃ rājūnaṃ nivāsanaṭṭhānattā 6- evaṃladdhavohāre
raṭṭhe. Pācīnavaṃsadāyeti dasabalassa vasanaṭṭhānato pācīnadisāya ṭhite vaṃsadāye
nīlobhāsehi veḷūhi sañchanne araññe. Evaṃ cetaso parivitakko udapādī
ti thero kira pabbajitvā paṭhamaṃ antovassamhiyeva samāpattilābhī hutvā sahassalokadhātu-
dassanasamatthaṃ dibbacakkhuñāṇaṃ uppādesi. So sāriputtattherassa santikaṃ gantvā
evamāha "idhāhaṃ āvuso sāriputta dibbena cakkhunā visuddhena atikkantamānusakena
sahassalokaṃ olokemi. Āraddhaṃ kho pana me viriyaṃ asallīnaṃ, upaṭṭhitā sati
asammuṭṭhā, assaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Atha ca pana
meanupādāyaāsavehi cittaṃ na vimuccatī"ti atha naṃ thero āha "yaṃ kho
te āvuso anuruddha evaṃ hoti `ahaṃ dibbena cakcunā .pe. Olokemī"ti,
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati  2 cha.Ma. cirattaṃ anutapissatīti
@3 Sī. avijjānivasutopi  4 cha.Ma. mādheyyaparānugeti
@5 cha.Ma. pāraṅgatāti  6 cha.Ma. nivāsaṭṭhānattā
Idante mānasmiṃ. Yampi te āvuso anuruddha evaṃ hoti `āraddhaṃ kho pana
me viriyaṃ .pe. Ekaggan'ti, idante uddhaccasmiṃ. Yampi te āvuso anuruddha
evaṃ hoti `atha ca pana me anupādāya āsavehi cittaṃ na vimuccatī"ti, idante
kukkuccasmiṃ. Sādhu vata āyasmā anuruddho ime tayo dhamme pahāya ime tayo
dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃharatū"ti evamassa thero kammaṭṭhānaṃ
kathesi. So kammaṭṭhānaṃ gahetvā satthāraṃ āpucchitvā cetiraṭṭhaṃ gantvā
samaṇadhammaṃ karonto aḍḍhamāsaṃ caṅkamena vītināmesi. So padhānaveganimmathikattā
kilantakāyo ekassa veḷugumbassa heṭṭhā nisīdi. Athassāyaṃ evaṃ cetaso parivitakko
udapādi, esa mahāpurisavitakko uppajjīti attho.
     Appicchassāti ettha paccayappiccho adhigamappiccho pariyattiappiccho
dhutaṅgappicchoti cattāro appicchā. Tattha paccayappiccho bahuṃ dente appaṃ
gaṇhāti, appaṃ dente appataraṃ gaṇhāti, na anavasesaggāhī hoti. Adhigamappiccho
majjhantikatthero viya attano adhigamaṃ aññesaṃ jānituṃ na deti. Pariyattiappiccho
tepiṭakopi samāno na bahussutabhāvaṃ jānāpetukāmo hoti sāketatissatthero
viya. Dhutaṅgappiccho dhutaṅgapariharaṇabhāvaṃ aññesaṃ jānituṃ na deti dvebhātikattheresu
jeṭṭhakatthero viya. Vatthuṃ visuddhimagge kathitaṃ. Ayaṃ dhammoti
evaṃladdhaguṇanigūhanena 1- ca paṭiggahaṇe mattaññutāya ca appicchassa puggalassa ayaṃ
navalokuttaradhammo uppajjati, 2- no mahicchassa. Evaṃ sabbattha yojetabbaṃ.
     Santuṭṭhassāti catūsu paccayesu tīhi santosehi santuṭṭhassa. Pavivittassāti
kāyacittaupadhivivekehi vivittassa. Tattha kāyaviveko nāma gaṇasaṅgaṇikaṃ vinodetvā
ārambhavatthuvasena ekībhāvo. Ekībhāvamattena 3- pana 4- kammaṃ na nipphajjatīti
@Footnote: 1 cha.Ma. evaṃsantaguṇaniguhanena 2 cha.Ma. sampajjati
@3 cha.Ma. ekībhāvamatteneva 4 cha.Ma. ayaṃ saddo na dissati
Kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbatteti. Ayaṃ cittaviveko nāma.
Samāpattimatteneva kammaṃ na nipphajjatīti jhānaṃ pādakaṃ katvā saṅkhāre
sammasitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti, ayaṃ sabbākārato upadhiviveko
nāma. Tenāha bhagavā "kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ,
cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirūpadhīnaṃ
puggalānaṃ visaṅkhāragatānan"ti. 1-
     Saṅgaṇikārāmassāti gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca ratassa.
Āraddhaviriyassāti kāyikacetasikaviriyavasena āraddhaviriyassa. Upaṭṭhitassatissāti
catusatipaṭṭhānavasena upaṭṭhitassatissa. Samāhitassāti ekaggacittassa. Paññavatoti
kammassa katapaññāya paññavato.
     Sādhu sādhūti therassa cittaṃ 2- sampahaṃsento evamāha. Imaṃ aṭṭhamanti satta
nidhī laddhapurisassa aṭṭhamaṃ dento viya, satta maṇiratanāni, satta hatthiratanāni,
satta assaratanāni laddhapurisassa aṭṭhamaṃ dento viya satta mahāpurisavitakke
vitakketvā ṭhitassa aṭṭhamaṃ ācikkhanto evamāha. Nippapañcārāmassāti taṇhāmāna-
diṭṭhipapañcarahitattā nippapañcasaṅkhāte nibbānapade abhiratassa. Itaraṃ tasseva
vevacanaṃ. Nappapañcārāmassāti yathāvuttesu papañcesu abhiratassa. Itaraṃ tasseva
vevacanaṃ.
     Yatoti yadā. Tatoti tadā. Nānārattānanti nīlapītalohitodātavaṇṇehi nānārajanehi
rattānaṃ. Paṃsukūlacīvaranti 3- tevīsatiyā khettesu ṭhitapaṃsukūlacīvaraṃ. Khāyissatīti
yathā tassa pubbaṇhasamayādīsu yasmiṃ samaye yaṃ icchati, tasmiṃ samaye taṃ pārupantassa
so dussakaraṇḍako manāpo hutvā khāyati, evaṃ tuyhampi cīvarasantosamahāariyavaṃsena
@Footnote: 1 khu.mahā. 29/33/31 guhaṭṭhakasuttaniddesa,
@khu.mahā. 29/229/172 tissametteyyasuttaniddesa (syā)  2 cha.Ma. therassa vitakkaṃ
@3 cha.Ma. paṃsukūlanti
Tuṭṭhassa viharato     paṃsukūlacīvaraṃ khāyissati uṭṭhahissati. Ratiyāti ratiatthāya.
Aparitassāyāti paritassanāhi taṇhādiṭṭhiaparitassanatthāya. Phāsuvihārāyāti
sukhavihāratthāya. Okkamanāya nibbānassāti amataṃ nibbānaṃ otaraṇatthāya.
     Piṇḍiyālopabhojananti gāmanigamarājadhānīsu jaṅghabalaṃ nissāya gharapaṭipāṭiyā
carantena laddhapiṇḍiyālopabhojanaṃ. Khāyissatīti tassa gahapatino nānaggarasabhojanaṃ
viya upaṭṭhahissati. Santuṭṭhassa viharatoti piṇḍapātasantosamahāariyavaṃsena santuṭṭhassa
viharato. Rukkhamūlasenāsanaṃ khāyissatīti tassa gahapatino tebhūmikapāsāde gandhakusumavāsa-
sugandhaṃ kūṭāgāraṃ viya rukkhamūlasenāsanaṃ 1- upaṭṭhahissati. Santuṭṭhassāti
senāsanasantosamahāariyavaṃsena santuṭṭhassa. Tiṇasantharakoti 2- tiṇehi vā paṇṇehi vā
bhūmiyaṃ vā phalakapāsāṇaphalānaṃ 3- vā aññatarasmiṃ santhatasanthāro. 4- Pūtimuttanti
yaṅkiñci muttaṃ. Taṃkhaṇe gahitaṃpi pūtimuttameva vuccati duggandhattā. Santuṭṭhassa
viharatoti gilānapaccayabhesajjaparikkhārasantosena santuṭṭhassa viharato.
     Iti bhagavā catūsu ṭhānesu arahatte 5- pakkhipanto kammaṭṭhānaṃ kathetvā
"katarasenāsane nu kho vasantassa kammaṭṭhānaṃ sappāyaṃ bhavissatī"ti āvajjento
"tasmiṃyeva vasantassā"ti ñatvā tenahi tvaṃ anuruddhātiādimāha. Pavivittassa
viharatoti tīhi vivekehi vivittassa viharantassa. Uyyojanikapaṭisaṃyuttanti
uyyojanikeheva vacanehi paṭisaṃyuttaṃ, tesaṃ uṭṭhānagamanakiriyāyevāti 6- attho.
Papañcanirodheti nibbānapade. Pakkhandatīti ārammaṇakaraṇavasena pakkhandati.
Pasīdatītiādīsupi ārammaṇavaseneva pasīdanasantiṭṭhanamuccanā veditabbā. Iti bhagavā
cetiraṭṭhe pācīnavaṃsadāye āyasmato anuruddhassa kathite aṭṭha mahāpurisavitakke
puna bhesakaḷāvanamahāvihāre nisīditvā bhikkhusaṃghassa vitthārena kathesi.
@Footnote: 1 cha.Ma. rukkhamūlaṃ 2 cha.Ma. tiṇasanthārakoti
@3 cha.Ma. phalapāsāṇatalāni 4 cha.Ma. santhatasanthato
@5 cha.Ma. arahattaṃ 6 cha.Ma. tesaṃ upaṭṭhānagamanakaṃyevāti
     Manomayenāti manena nibbattitakāyopi manomayoti vuccati manena gatakāyopi 1-
idha manena gatakāyaṃ sandhāyevamāha. Yathā me ahu saṅkappoti yathā mayhaṃ vitakko
ahosi, tato uttariṃ aṭṭhamaṃ mahāpurisavitakkaṃ dassento tato uttariṃ desayi. Sesaṃ
sabbaṃ uttānatthamevāti. 2-
                         Gahapativaggo tatiyo.
                         ---------------



             The Pali Atthakatha in Roman Book 16 page 249-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5591              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5591              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2950              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3040              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3040              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]