ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                    10. Anuruddhamahāvitakkasuttavaṇṇanā
     [30] Dasame cetīsūti cetināmakānaṃ rājūnaṃ nivāsanaṭṭhānattā 6- evaṃladdhavohāre
raṭṭhe. Pācīnavaṃsadāyeti dasabalassa vasanaṭṭhānato pācīnadisāya ṭhite vaṃsadāye
nīlobhāsehi veḷūhi sañchanne araññe. Evaṃ cetaso parivitakko udapādī
ti thero kira pabbajitvā paṭhamaṃ antovassamhiyeva samāpattilābhī hutvā sahassalokadhātu-
dassanasamatthaṃ dibbacakkhuñāṇaṃ uppādesi. So sāriputtattherassa santikaṃ gantvā
evamāha "idhāhaṃ āvuso sāriputta dibbena cakkhunā visuddhena atikkantamānusakena
sahassalokaṃ olokemi. Āraddhaṃ kho pana me viriyaṃ asallīnaṃ, upaṭṭhitā sati
asammuṭṭhā, assaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Atha ca pana
meanupādāyaāsavehi cittaṃ na vimuccatī"ti atha naṃ thero āha "yaṃ kho
te āvuso anuruddha evaṃ hoti `ahaṃ dibbena cakcunā .pe. Olokemī"ti,
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati  2 cha.Ma. cirattaṃ anutapissatīti
@3 Sī. avijjānivasutopi  4 cha.Ma. mādheyyaparānugeti
@5 cha.Ma. pāraṅgatāti  6 cha.Ma. nivāsaṭṭhānattā

--------------------------------------------------------------------------------------------- page250.

Idante mānasmiṃ. Yampi te āvuso anuruddha evaṃ hoti `āraddhaṃ kho pana me viriyaṃ .pe. Ekaggan'ti, idante uddhaccasmiṃ. Yampi te āvuso anuruddha evaṃ hoti `atha ca pana me anupādāya āsavehi cittaṃ na vimuccatī"ti, idante kukkuccasmiṃ. Sādhu vata āyasmā anuruddho ime tayo dhamme pahāya ime tayo dhamme amanasikaritvā amatāya dhātuyā cittaṃ upasaṃharatū"ti evamassa thero kammaṭṭhānaṃ kathesi. So kammaṭṭhānaṃ gahetvā satthāraṃ āpucchitvā cetiraṭṭhaṃ gantvā samaṇadhammaṃ karonto aḍḍhamāsaṃ caṅkamena vītināmesi. So padhānaveganimmathikattā kilantakāyo ekassa veḷugumbassa heṭṭhā nisīdi. Athassāyaṃ evaṃ cetaso parivitakko udapādi, esa mahāpurisavitakko uppajjīti attho. Appicchassāti ettha paccayappiccho adhigamappiccho pariyattiappiccho dhutaṅgappicchoti cattāro appicchā. Tattha paccayappiccho bahuṃ dente appaṃ gaṇhāti, appaṃ dente appataraṃ gaṇhāti, na anavasesaggāhī hoti. Adhigamappiccho majjhantikatthero viya attano adhigamaṃ aññesaṃ jānituṃ na deti. Pariyattiappiccho tepiṭakopi samāno na bahussutabhāvaṃ jānāpetukāmo hoti sāketatissatthero viya. Dhutaṅgappiccho dhutaṅgapariharaṇabhāvaṃ aññesaṃ jānituṃ na deti dvebhātikattheresu jeṭṭhakatthero viya. Vatthuṃ visuddhimagge kathitaṃ. Ayaṃ dhammoti evaṃladdhaguṇanigūhanena 1- ca paṭiggahaṇe mattaññutāya ca appicchassa puggalassa ayaṃ navalokuttaradhammo uppajjati, 2- no mahicchassa. Evaṃ sabbattha yojetabbaṃ. Santuṭṭhassāti catūsu paccayesu tīhi santosehi santuṭṭhassa. Pavivittassāti kāyacittaupadhivivekehi vivittassa. Tattha kāyaviveko nāma gaṇasaṅgaṇikaṃ vinodetvā ārambhavatthuvasena ekībhāvo. Ekībhāvamattena 3- pana 4- kammaṃ na nipphajjatīti @Footnote: 1 cha.Ma. evaṃsantaguṇaniguhanena 2 cha.Ma. sampajjati @3 cha.Ma. ekībhāvamatteneva 4 cha.Ma. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page251.

Kasiṇaparikammaṃ katvā aṭṭha samāpattiyo nibbatteti. Ayaṃ cittaviveko nāma. Samāpattimatteneva kammaṃ na nipphajjatīti jhānaṃ pādakaṃ katvā saṅkhāre sammasitvā saha paṭisambhidāhi arahattaṃ pāpuṇāti, ayaṃ sabbākārato upadhiviveko nāma. Tenāha bhagavā "kāyaviveko ca vivekaṭṭhakāyānaṃ nekkhammābhiratānaṃ, cittaviveko ca parisuddhacittānaṃ paramavodānappattānaṃ, upadhiviveko ca nirūpadhīnaṃ puggalānaṃ visaṅkhāragatānan"ti. 1- Saṅgaṇikārāmassāti gaṇasaṅgaṇikāya ceva kilesasaṅgaṇikāya ca ratassa. Āraddhaviriyassāti kāyikacetasikaviriyavasena āraddhaviriyassa. Upaṭṭhitassatissāti catusatipaṭṭhānavasena upaṭṭhitassatissa. Samāhitassāti ekaggacittassa. Paññavatoti kammassa katapaññāya paññavato. Sādhu sādhūti therassa cittaṃ 2- sampahaṃsento evamāha. Imaṃ aṭṭhamanti satta nidhī laddhapurisassa aṭṭhamaṃ dento viya, satta maṇiratanāni, satta hatthiratanāni, satta assaratanāni laddhapurisassa aṭṭhamaṃ dento viya satta mahāpurisavitakke vitakketvā ṭhitassa aṭṭhamaṃ ācikkhanto evamāha. Nippapañcārāmassāti taṇhāmāna- diṭṭhipapañcarahitattā nippapañcasaṅkhāte nibbānapade abhiratassa. Itaraṃ tasseva vevacanaṃ. Nappapañcārāmassāti yathāvuttesu papañcesu abhiratassa. Itaraṃ tasseva vevacanaṃ. Yatoti yadā. Tatoti tadā. Nānārattānanti nīlapītalohitodātavaṇṇehi nānārajanehi rattānaṃ. Paṃsukūlacīvaranti 3- tevīsatiyā khettesu ṭhitapaṃsukūlacīvaraṃ. Khāyissatīti yathā tassa pubbaṇhasamayādīsu yasmiṃ samaye yaṃ icchati, tasmiṃ samaye taṃ pārupantassa so dussakaraṇḍako manāpo hutvā khāyati, evaṃ tuyhampi cīvarasantosamahāariyavaṃsena @Footnote: 1 khu.mahā. 29/33/31 guhaṭṭhakasuttaniddesa, @khu.mahā. 29/229/172 tissametteyyasuttaniddesa (syā) 2 cha.Ma. therassa vitakkaṃ @3 cha.Ma. paṃsukūlanti

--------------------------------------------------------------------------------------------- page252.

Tuṭṭhassa viharato paṃsukūlacīvaraṃ khāyissati uṭṭhahissati. Ratiyāti ratiatthāya. Aparitassāyāti paritassanāhi taṇhādiṭṭhiaparitassanatthāya. Phāsuvihārāyāti sukhavihāratthāya. Okkamanāya nibbānassāti amataṃ nibbānaṃ otaraṇatthāya. Piṇḍiyālopabhojananti gāmanigamarājadhānīsu jaṅghabalaṃ nissāya gharapaṭipāṭiyā carantena laddhapiṇḍiyālopabhojanaṃ. Khāyissatīti tassa gahapatino nānaggarasabhojanaṃ viya upaṭṭhahissati. Santuṭṭhassa viharatoti piṇḍapātasantosamahāariyavaṃsena santuṭṭhassa viharato. Rukkhamūlasenāsanaṃ khāyissatīti tassa gahapatino tebhūmikapāsāde gandhakusumavāsa- sugandhaṃ kūṭāgāraṃ viya rukkhamūlasenāsanaṃ 1- upaṭṭhahissati. Santuṭṭhassāti senāsanasantosamahāariyavaṃsena santuṭṭhassa. Tiṇasantharakoti 2- tiṇehi vā paṇṇehi vā bhūmiyaṃ vā phalakapāsāṇaphalānaṃ 3- vā aññatarasmiṃ santhatasanthāro. 4- Pūtimuttanti yaṅkiñci muttaṃ. Taṃkhaṇe gahitaṃpi pūtimuttameva vuccati duggandhattā. Santuṭṭhassa viharatoti gilānapaccayabhesajjaparikkhārasantosena santuṭṭhassa viharato. Iti bhagavā catūsu ṭhānesu arahatte 5- pakkhipanto kammaṭṭhānaṃ kathetvā "katarasenāsane nu kho vasantassa kammaṭṭhānaṃ sappāyaṃ bhavissatī"ti āvajjento "tasmiṃyeva vasantassā"ti ñatvā tenahi tvaṃ anuruddhātiādimāha. Pavivittassa viharatoti tīhi vivekehi vivittassa viharantassa. Uyyojanikapaṭisaṃyuttanti uyyojanikeheva vacanehi paṭisaṃyuttaṃ, tesaṃ uṭṭhānagamanakiriyāyevāti 6- attho. Papañcanirodheti nibbānapade. Pakkhandatīti ārammaṇakaraṇavasena pakkhandati. Pasīdatītiādīsupi ārammaṇavaseneva pasīdanasantiṭṭhanamuccanā veditabbā. Iti bhagavā cetiraṭṭhe pācīnavaṃsadāye āyasmato anuruddhassa kathite aṭṭha mahāpurisavitakke puna bhesakaḷāvanamahāvihāre nisīditvā bhikkhusaṃghassa vitthārena kathesi. @Footnote: 1 cha.Ma. rukkhamūlaṃ 2 cha.Ma. tiṇasanthārakoti @3 cha.Ma. phalapāsāṇatalāni 4 cha.Ma. santhatasanthato @5 cha.Ma. arahattaṃ 6 cha.Ma. tesaṃ upaṭṭhānagamanakaṃyevāti

--------------------------------------------------------------------------------------------- page253.

Manomayenāti manena nibbattitakāyopi manomayoti vuccati manena gatakāyopi 1- idha manena gatakāyaṃ sandhāyevamāha. Yathā me ahu saṅkappoti yathā mayhaṃ vitakko ahosi, tato uttariṃ aṭṭhamaṃ mahāpurisavitakkaṃ dassento tato uttariṃ desayi. Sesaṃ sabbaṃ uttānatthamevāti. 2- Gahapativaggo tatiyo. ---------------


             The Pali Atthakatha in Roman Book 16 page 249-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5591&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5591&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2950              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3040              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3040              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]