ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                      10. Duccaritavipākasuttavaṇṇanā
     [40] Dasame pāṇātipātoti pāṇātipātacetanā. Sabbalahusoti sabbalahuko.
Appāyukasaṃvattanikoti 4- tena parittakena kammavipākena appāyuko hoti, dinnamattāya
vā paṭisandhiyā vilīyati mātukucchito nikkhantamatto vā. 5- Evarūpo hi na aññassa
kassaci nissando, pāṇātipātasseva gatamaggo esoti. Bhogabyasanasaṃvattanikoti
@Footnote: 1 cha.Ma. yuttapattakālena  2 cha.Ma. apace brahmacārayoti brahmacārino apacayati
@3 cha.Ma. ayaṃ pāṭho na dissati  4 Sī.,Ma. sabbalahuso appāyukasaṃvattanikoti
@5 cha.Ma. nikkhantamatte vā

--------------------------------------------------------------------------------------------- page258.

Yathā kākaṇikamattampi hatthe na tiṭṭhati, evaṃ bhogabyasanaṃ saṃvatteti. Sapattaverasaṃvattaniko 1- hotīti saha sapattehi veraṃ saṃvatteti. Tassa hi sapattāva 2- bahukā honti. Yo ca naṃ passati, tasmiṃ veraṃ 3- uppādeti na nibbāyati. Evarūpo hi parassa rakkhitagopitabhaṇḍe aparādhassa nissando. Abhūtabbhakkhānasaṃvattaniko hotīti abhūtena abbhakkhānaṃ saṃvatteti, yena kenaci kataṃ tasseva upari patati. Mittehi bhedanasaṃvattanikoti mittehi bhedaṃ saṃvatteti. Yaṃ yaṃ mittaṃ karoti. So so bhijjatiyeva. Amanāpasaddasaṃvattanikoti amanāpasaddaṃ saṃvatteti. Yā sā vācā kaṇṭakā kakkasā kaṭukā abhisajjanī mammacchedikā, gatagataṭṭhāne tameva suṇāti, manāpasaddasavanaṃ nāma na labhati. Evarūpo hi pharusavācāya gatamaggo nāma. Anādeyyavācāsaṃvattanikoti aggahetabbavacanataṃ saṃvatteti, "tvaṃ kasmā kathesi, ko 4- tava vacanaṃ gahessatī"ti vattabbataṃ āpajjati. Ayaṃ samphappalāpassa gatamaggo. Ummattakasaṃvattaniko hotīti ummattakabhāvaṃ saṃvatteti. Tena hi 5- manusso ummatto vā khittacitto vā eḷamūgo vā hoti. Ayaṃ surāpānassa nissando. Imasmiṃ sutte vaṭṭameva kathitanti. Dānavaggo catuttho. ------------------


             The Pali Atthakatha in Roman Book 16 page 257-258. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5785&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5785&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=113              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3188              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3258              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3258              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]