ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        3. Saṅkhittasuttavaṇṇanā
     [63] Tatiye evamevāti nikkāraṇeneva. Yathā vā ayaṃ yācati, evameva.
Moghapurisāti mūḷahapurisā tucchapurisā. Ajjhesantīti yācanti. Anubandhitabbanti
iriyāpathānubandhanena 3- anubandhitabbaṃ maṃ na vijahitabbaṃ maññanti. Ājānanatthaṃ
apasādento evamāha. Esa kira bhikkhu ovāde dinnepi pamādamevānuyuñjati,
dhammaṃ sutvā tattheva vasati, na samaṇadhammaṃ kātuṃ icchati. Tasmā bhagavā evaṃ
apasādetvā puna yasmā so arahattassa upanissayasampanno, tasmā taṃ ovadanto
@Footnote: 1 ka. cālavagga  2 ka. soci ca paridevi cāti soko ca paridevo ca
@3 cha.Ma. iriyāpathānugamanena
Tasmātiha te bhikkhu evaṃ sikkhitabbantiādimāha. Tattha ajjhattaṃ me cittaṃ ṭhitaṃ
bhavissati susaṇṭhitaṃ na cuppannā pāpakā akusalā dhammā cittaṃ pariyādāya
ṭhassantīti iminā tāvassa ovādena niyakajjhattavasena cittekaggatāmatto
mūlasamādhi vutto.
     Tato "ettakeneva santuṭṭhiṃ anāpajjitvā evaṃ so samādhi vaḍḍhetabbo"ti
dassetuṃ yato kho te bhikkhu ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na cuppannā
pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, tato te bhikkhu evaṃ sikkhitabbaṃ
"mettā me cetovimutti bhāvitā bhavissati .pe. Susamāraddhā"ti evamassa mettā-
vasena bhāvanaṃ vaḍḍhetvā puna yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito
hoti bahulīkato, tato tvaṃ bhikkhu imaṃ samādhiṃ savitakkaṃpi savicāraṃpi bhāveyyāsīti-
ādi vuttaṃ. Tassattho:- yadā te bhikkhu ayaṃ mūlasamādhi evaṃ mettāvasena
bhāvito hoti, tadā tvaṃ tāvatakenāpi tuṭṭhiṃ anāpajjitvāva imaṃ mūlasamādhiṃ aññesupi
ārammaṇesu catukkapañcakajjhānāni pāpayamāno "savitakkaṃ savicāran"tiādinā
nayena bhāveyyāsīti.
     Evaṃ vatvā ca pana avasesabrahmavihārapubbaṅgamaṃpissa aññesu ārammaṇesu
catukkapañcakajjhānabhāvanaṃ kareyyāsīti dassento yato kho te bhikkhu ayaṃ samādhi
evaṃ bhāvito hoti subhāvito, tato te bhikkhu evaṃ sikkhitabbaṃ "karuṇā me
cetovimuttī"tiādimāha. Evaṃ mettāpubbaṅgamaṃ catukkapañcakajjhānabhāvanaṃ dassetvā
puna kāyānupassanādipubbaṅgamaṃ dassetuṃ yato kho te bhikkhu ayaṃ samādhi evaṃ
bhāvito hoti subhāvito, tato te bhikkhu evaṃ sikkhitabbaṃ "kāye kāyānupassī"ti-
ādiṃ vatvā yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito,
tato tvaṃ bhikkhu yena yeneva tagghatītiādimāha. 1- Tattha tagghasīti gamissasi.
@Footnote: 1 Sī. gacchasīti, cha.Ma. gagghasītiādimāha. evamuparipi
Phāsuyevāti 1- iminā arahattaṃ dasseti. Arahattappatto hi sabbiriyāpathesu phāsu
viharati nāma.



             The Pali Atthakatha in Roman Book 16 page 268-270. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6032              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6032              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3621              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3632              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3632              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]