ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        10. Bhūmicālasuttavaṇṇanā
     [70] Dasame nisīdananti idha cammakhaṇḍaṃ adhippetaṃ. Uddenacetiyanti 5- uddena-
yakkhassa vasanaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti
@Footnote: 1 cha.Ma. ālāpasallāpo  2 cha.Ma. te pana, su.vi. 2/172/163 aṭṭhaparisavaṇṇanā
@3 Sī. khaṇḍassarāpi, cha.Ma. gaggassarāpi  4 cha.Ma. hotīti  5 cha.Ma. uddenaṃ cetiyanti
Vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti
patiṭṭhaṭṭhena 1- vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā
suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā.
     Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha.
Ettha ca kappanti āyukappaṃ. Tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ,
taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti "appaṃ vā bhiyyo"ti vutta-
vassasatato atirekaṃ vā. Mahāsivatthero panāha:- "buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi,
punappunaṃ samāpattiṃ 2- samāpajjitvā maraṇantikavedanaṃ vikkhambhento bhaddakappameva
tiṭṭheyyāti. 3- Kasmā pana na ṭhitoti? upādinnakaṃ sarīraṃ nāma khaṇḍiccādīhi
abhibhuyyati, buddhā ca khaṇḍiccādibhāvaṃ appatvā pañcame āyukoṭṭhāse bahujanassa
piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu
ekakena 4- khāṇukena viya ṭhātabbaṃ hoti daharasāmaṇeraparivārena vā, tato `aho
buddhānaṃ parisā'ti hīḷetabbataṃ āpajjeyya. Tasmā na ṭhito"ti. Evaṃ vuttepi
yo pana vuccati 5- "āyukappo"ti, idameva aṭṭhakathāyaṃ niyamitaṃ.
     Yathātaṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ. Yathā mārena
pariyuṭṭhitacitto ajjhotthaṭacitto añño koci puthujjano paṭivijjhituṃ na
sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa sabbena sabbaṃ
dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā
appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto
kiṃ karotīti? bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti. Tato
sattā taṃ disvā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti, tesaṃ mukhena
hatthaṃ pavesetvā hadayaṃ maddati, tato visaññāva hutvā tiṭṭhanti. Therassa panesa
@Footnote: 1 cha.Ma. patiṭṭhānaṭṭhena 2 cha.Ma. ayaṃ pāṭho na dissati
@3 cha.Ma. tiṭṭheyya  4 cha.Ma. ekakeneva 5 Ma. so pana ruccati, su.vi. 2/167/157
Mukhe hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dasseti. Taṃ disvā thero
nimittobhāsaṃ na paṭivijjhi. Bhagavā jānantoyeva kasmā 1- yāva tatiyaṃ āmantesīti?
purato "tiṭṭhatu bhante bhagavā"ti yācite "tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ
aparaddhan"ti dosāropanena sokatanukaraṇatthaṃ.
     Māro pāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti
tasseva vevacanaṃ. So hi pāpadhammasamannāgatattā "pāpimā"ti vuccati. Kaṇho,
antako, namuci, pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi
bhagavato sambodhippatto 2- aṭṭhame sattāhe bodhimaṇḍeyeva āgantvā "bhagavā yadatthaṃ
tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutañāṇaṃ,
kiṃ vo 3- lokavicāraṇenā"ti vatvā yathā ajja, evameva "parinibbātu dāni bhante
bhagavā"ti yāci. Bhagavā cassa "na tāvāhan"tiādīni vatvā paṭikkhipi, taṃ sandhāya
"bhāsitā kho panesā bhante"tiādimāha.
     Tattha viyattāti maggavasena byattā, tatheva vinītā, tathā visāradā. Bahussutāti
tepiṭakavasena bahu sutaṃ etesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadhaRā.
Athavā pariyattibahussutā ceva paṭivedhabahussutā ca. Pariyattipaṭivedhadhammānaṃyeva dhāraṇato
dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammapaṭipannāti ariyadhammassa
anurūpadhammaṃ vipassanāmaggaṃ paṭipannā. 4- Sāmīcipaṭipannāti anucchavikapaṭipadaṃ
paṭipannā. Anudhammacārinoti anudhammacaraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ.
Ācikkhissantītiādīni sabbāni aññamaññavevacanāni. Sahadhammenāti sahetukena
sakāraṇena vacanena. Sappāṭihāriyanti niyyānikaṃ 5- katvā dhammaṃ desessanti.
     Brahmacariyanti sikkhāttayasaṅgahitaṃ sakalasāsanabrahmacariyaṃ. Iddhanti samiddhaṃ
jhānassādavasena. Phītanti vuḍḍhippattaṃ sabbapāliphullaṃ viya abhiññāya
@Footnote: 1 cha.Ma. kimatthaṃ  2 cha.Ma. sambodhipattiyā  3 cha.Ma. kiṃ te
@4 cha.Ma....anudhammabhūtaṃ vipassanādhammaṃ paṭipannā  5 cha.Ma. yāva na niyyānikaṃ
Samāpattivasena. 1- Vitthārikanti vitthaṭaṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena.
Bahujaññanti bahūhi ñātaṃ paṭividdhaṃ bahujanābhisamayavasena. 2- Puthubhūtanti sabbākārena
puthulabhāvaṃ pattaṃ. Kathaṃ? yāva devamanussehi suppakāsitanti, yattakā viññujātikā
devā ceva manussā ca atthi sabbehi suṭṭhu pakāsitanti attho. Appossukkoti
nirālayo. Tvañhi pāpima aṭṭhamasattāhato paṭṭhāya "parinibbātu dāni bhante bhagavā,
parinibbātu sugato"ti viravanto āhiṇḍittha. Ajja dāni paṭṭhāya vigatussāho hohi,
mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.
     Sato sampajāno āyusaṅkhāraṃ ossajjīti 3- satiṃ sūpaṭṭhitaṃ katvā ñāṇena
paricchinditvā āyusaṅkhāraṃ vissajji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya
āyusaṅkhāraṃ ossajji. Temāsamattameva pana phalasamāpattiṃ samāpajjitvā tato paraṃ
samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ "ossajjī"ti.
Avassajjītipi 4- pāṭho. Mahābhūmicāloti mahanto paṭhavīkamPo. Tadā kira dasasahassīlokadhātu
kampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo
sugajjitaṃ 5- gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.
     Udānaṃ udānesīti kasmā udānesi? koci nāma vadeyya "bhagavā pacchato
Pacchato anubandhitvā `parinibbātu bhante'ti upadduto bhayena āyusaṅkhāraṃ
vissajjesī"ti, tassokāso mā hotu, bhītassa hi udānaṃ nāma natthīti
pītivegavissaṭṭhaṃ udānaṃ udānesi.
     Tattha sabbesaṃ soṇasiṅgālādīnaṃpi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ.
Kintaṃ? kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyakammaṃ natthīti
Atulaṃ. Kintaṃ? mahaggatakammaṃ. Athavā kāmāvacaraṃ rūpāvacaraṃ tulaṃ, arūpāvacaraṃ atulaṃ.
@Footnote: 1 Sī. abhiññāsamāpattivasena, Ma. abhiññāya vasena, cha. abhiññāsampattivasena
@2 cha.Ma. mahājanābhisamayavasena  3 cha.Ma. ossajīti 4 cha.Ma. ussajjītipi
@5 cha.Ma. sukkhagajjitaṃ
Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavahetubhūtaṃ, rāsikārakaṃ
piṇḍakārakanti attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. Avassajjīti vissajjesi.
Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena
samāhito. Abhindi 1- kavacamivāti kavacaṃ abhindi. Attasambhavanti attani sañjātakilesaṃ.
Idaṃ vuttaṃ hoti:- savipākaṭṭhena sambhavaṃ, bhavābhasaṅkharaṇaṭṭhena bhavasaṅkhāranti ca
laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossajji, saṅgāmasīse mahāyodho kavacaṃ
viya attasambhavaṃ kilesañca ajjhattarato hutvā samāhito hutvā abhindīti.
     Athavā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva sambhavañca.
Bhavasaṅkhāranti bhavagāmikammaṃ. Avassajji munīti "pañcakkhandhā aniccā, pañcannaṃ
khandhānaṃ nirodho nibbānaṃ niccan"tiādinā 2- nayena tulayanto buddhamuni bhave
ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhārakammaṃ
"kammakkhayāya saṃvattatī"ti 3- evaṃ vuttena kammakkhayakarena ariyamaggena avassajji.
Kathaṃ? ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena
Ajjhattarato, samathavasena samāhito evaṃ 4- pubbabhāgato paṭṭhāya samathavipassanāphalena kavacamiva
attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā "attasambhavan"ti laddhanāmaṃ sabbaṃ
kilesajātaṃ abhindi. Kilesābhāvena ca katakammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma
hotīti evaṃ kilesappahānena kammaṃ pajahi. Pahīnakilesassa ca bhayaṃ nāma natthi,
tasmā abhītova āyusaṅkhāraṃ ossajji, abhītabhāvaññāpanatthañca udānaṃ udānesīti
veditabbo.
     Yaṃ mahāvātāti yena samayena yasmiṃ vā samaye mahāvātā. Vāyantīti 5-
ukkhepakavātā nāma uṭṭhahanti, te vāyantā saṭṭhisahassādhikanavayojanasatasahassabahalaṃ
@Footnote: 1 ka. abhida...  2 khu.paṭi. 31/735/630 vipassanākathā (syā)
@3 Ma.Ma. 13/81/57 kukkuravatikasutta, aṅ. catukka. 21/233/259 vitthārasutta
@4 cha.Ma. samāhitoti evaṃ  5 Sī. vāyanti, mahāvātā vāyantā, ka. vāyanti
Udakasandhārakavātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante
paṭhavī bhassati, puna vāto attano balena antodhammakarake 1- viya udakaṃ ābandhitvā
gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante paṭhavī uggacchati. Evaṃ udakaṃ
kampitaṃ paṭhaviṃ kampeti. Evañca 2- kampanaṃ yāvajjakālāpi hotiyeva, bahubhāvena 3- pana
ogacchanuggacchanaṃ na paññāyati.
     Mahiddhikā mahānubhāvāti ijjhanassa mahantatāya mahiddhikā, anubhavitabbassa
mahantatāya mahānubhāvā. Parittāti dubbalā. Appamāṇāti balavā. So imaṃ paṭhaviṃ
kampetīti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto
vā mahānāgattherassa bhāgineyyo saṃgharakkhitasāmaṇero viya paṭhaviṃ kampeti.
Saṅkampetīti samantato kampeti. Sampakampetīti tasseva vevacanaṃ. Iti imesu aṭṭhasu
paṭhavīkampesu paṭhamo dhātukopena,  dutiyo iddhānubhāvena, tatiyacatutthā puññatejena,
pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññasabhāvena, aṭṭhamo
ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena
paṭhavī akampittha. Abhisambodhiyaṃ ñāṇatejābhihatā hutvā akampittha, dhammacakkappavattane
sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha, āyusaṅkhāraṃ ossajjane kāruñña-
sabhāve saṇṭhitā cittasaṅkhāraṃ asahamānā akampittha, parinibbāne ārodanavegāturā 4-
hutvā akampittha. Ayaṃ panattho paṭhavīdevatāya vasena veditabbo. Mahābhūtapaṭhaviyā panetaṃ
natthi acetanattā. Sesaṃ sabbattha uttānamevāti.
                        Bhūmicālavaggo sattamo.
@Footnote: 1 cha.Ma. antodhamakaraṇe  2 cha.Ma. etañca
@3 su.vi. 2/171/161  4 cha.Ma. ārodanavegatunnā



             The Pali Atthakatha in Roman Book 16 page 274-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6177              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6177              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=143              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=3914              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=3930              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=3930              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]