ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       2. Saupādisesasuttavaṇṇanā
     [12] Dutiye saupādisesanti saupādānasesaṃ. Anupādisesanti upādānasesa-
rahitaṃ niggahaṇaṃ. Mattasokārīti pamāṇakārī na paripūrakārī. Na tāvāyaṃ sāriputta
Dhammapariyāyo paṭibhāsīti appaṭibhāṇaṃ nāma bhagavato natthi, na tāvāhaṃ imaṃ dhammapariyāyaṃ
kathessanti ayaṃ panettha attho. Māyimaṃ dhammapariyāyaṃ sutvā pamādaṃ āhariṃsūti
"mayaṃ kira catūhi apāyehi muttā"ti upari arahattatthāya viriyaṃ akarontā mā
pamādaṃ  āpajjiṃsu. Pañhādhippāyena bhāsitoti tassa 1- pucchitapañhassa sabhāgena
kathitoti dasseti. Imesaṃ pana navannaṃ puggalānaṃ bhavesu chandarāgavinodanatthaṃ etameva
atthuppattiṃ katvā seyyathāpi bhikkhave appamattakopi gūtho duggandho hoti, evameva
kho ahaṃ bhikkhave appamattakaṃpi bhavaṃ na vaṇṇemi antamaso accharāsaṅghātamattampī"ti
imaṃ suttantaṃ 2- abhāsi. Na kevalañca etesaṃyeva navannaṃ puggalānaṃ gati na nibaddhā,
yesaṃ pana kulānaṃ tīṇi saraṇāni pañca sīlāni ekaṃ salākabhattaṃ ekaṃ pakkhikabhattaṃ
ekaṃ vassāvāsikaṃ ekā pokkharaṇī eko āvāso, evarūpāni nibaddhapuññāni
atthi, tesaṃpi gati nibaddhā, sotāpannasadisāneva tāni kulāni.



             The Pali Atthakatha in Roman Book 16 page 293-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6605              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6605              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4798              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4841              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4841              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]