ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       2. Saupādisesasuttavaṇṇanā
     [12] Dutiye saupādisesanti saupādānasesaṃ. Anupādisesanti upādānasesa-
rahitaṃ niggahaṇaṃ. Mattasokārīti pamāṇakārī na paripūrakārī. Na tāvāyaṃ sāriputta

--------------------------------------------------------------------------------------------- page294.

Dhammapariyāyo paṭibhāsīti appaṭibhāṇaṃ nāma bhagavato natthi, na tāvāhaṃ imaṃ dhammapariyāyaṃ kathessanti ayaṃ panettha attho. Māyimaṃ dhammapariyāyaṃ sutvā pamādaṃ āhariṃsūti "mayaṃ kira catūhi apāyehi muttā"ti upari arahattatthāya viriyaṃ akarontā mā pamādaṃ āpajjiṃsu. Pañhādhippāyena bhāsitoti tassa 1- pucchitapañhassa sabhāgena kathitoti dasseti. Imesaṃ pana navannaṃ puggalānaṃ bhavesu chandarāgavinodanatthaṃ etameva atthuppattiṃ katvā seyyathāpi bhikkhave appamattakopi gūtho duggandho hoti, evameva kho ahaṃ bhikkhave appamattakaṃpi bhavaṃ na vaṇṇemi antamaso accharāsaṅghātamattampī"ti imaṃ suttantaṃ 2- abhāsi. Na kevalañca etesaṃyeva navannaṃ puggalānaṃ gati na nibaddhā, yesaṃ pana kulānaṃ tīṇi saraṇāni pañca sīlāni ekaṃ salākabhattaṃ ekaṃ pakkhikabhattaṃ ekaṃ vassāvāsikaṃ ekā pokkharaṇī eko āvāso, evarūpāni nibaddhapuññāni atthi, tesaṃpi gati nibaddhā, sotāpannasadisāneva tāni kulāni.


             The Pali Atthakatha in Roman Book 16 page 293-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6605&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6605&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4798              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4841              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4841              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]