ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         4. Samiddhisuttavaṇṇanā
     [14] Catutthe samiddhīti attabhāvasamiddhatāya evaṃladdhanāmo therassa saddhivihāri-
katthero. Kimārammaṇāti kiṃpaccayā. Saṅkappavitakkāti saṅkappabhūtā vitakkā.
@Footnote: 1 cha.Ma. tayā  2 aṅ. ekaka. 20/320/36 tatiyavagga
Nāmarūpārammaṇāti nāmarūpapaccayā. Iminā cattāro arūpakkhandhā bhūtūpādāyarūpañca
vitakkānaṃ paccayāti 1- dasseti. Kva nānattaṃ gacchantīti kasmiṃ ṭhāne nānāsabhāvataṃ
vemattaṃ gacchanti. Dhātūsūti rūpadhātuādīsu. Aññoyeva hi rūpavitakko, aññe
saddavitakkādayoti. Phassasamudayāti sampayuttaphassapaccayā. Vedanāsamosaraṇāti tisso
vedanā samosaraṇā. Ettakena kusalākusalamissakā kathitā. Samādhippamukhātiādayo pana
apacayapakkhikāti veditabbā. Tattha pubbaṅgamaṭṭhena jeṭṭhakaṭṭhena vā samādhi pamukhaṃ
etesanti samādhippamukhā. Jeṭṭhakakāraṇaṭṭhena sati adhipateyyaṃ 2- etesanti
satādhipateyyā. Maggapaññā uttarā etesanti paññuttaRā. Phalavimuttiṃ patvā
sārappattā hontīti vimuttisāRā. Ārammaṇavasena amatanibbānaṃ ogāhitvā tattha
patiṭṭhitāti amatogadhā. Tena vā 3- mā maññīti tena vissajjanena "ahaṃ
aggasāvakena pucchite pañhe vissajjesin"ti mā mānaṃ vā dappaṃ vā akāsi.



             The Pali Atthakatha in Roman Book 16 page 294-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6626              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6626              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=177              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4892              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4892              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]