ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       5-6. Gaṇḍasuttādivaṇṇanā
     [15-16] Pañcame tīṇi cattāri vassāni vassagaṇā, aneke vassagaṇā
uppannā assāti anekavassagaṇiko. Tassassūti tassa bhaveyyuṃ. Abhedanamukhānīti na
kenaci bhinditvā katāni, kevalaṃ kammasamuṭṭhitāneva vaṇamukhāni. Jegucchiyaṃyevāti
jigucchitabbameva paṭikūlameva. Cātumahābhūtikassāti catumahābhūtamayassa.
Odanakummāsupacayassāti odanena ceva kummāsena ca upacitassa vaḍḍhitassa.
Aniccucchādanaparimaddanabhedanaviddhaṃsanadhammassāti hutvā abhāvaṭṭhena aniccadhammassa,
duggandhavighātatthāya anuvilepanena 4- ucchādanadhammassa, aṅgapaccaṅgābādhavinodatthāya
khuddakasambāhanena parimaddanadhammassa, daharakāle vā ūrūsu sayāpetvā gabbhavāsena
dussaṇṭhitānaṃ tesaṃ tesaṃ aṅgapaccaṅgānaṃ 5- saṇṭhānasampādanatthaṃ añjanapīḷanādivasena
parimaddanadhammassa, evaṃ pariharitassāpi
@Footnote: 1 cha.Ma. paccayoti  2 cha.Ma. adhipateyyā  3 cha.Ma. ca
@4 Sī.nānāvilepanena  5 ka. tesaṃ aṅgānaṃ
Bhedanaviddhaṃsanadhammassa, bhijjanavikiraṇabhāvassevāti attho. Ettha ca aniccapadena ceva
bhedanaviddhaṃsanapadehi cassa atthaṅgamo kathito, sesehi samudayo. Nibbindathāti ukkaṇṭhatha
pajahatha imaṃ kāyanti dasseti. Evamimasmiṃ sutte balavavipassanā kathitā. Chaṭṭhaṃ



             The Pali Atthakatha in Roman Book 16 page 295-296. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6641              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6641              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=178              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=4844              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=4895              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=4895              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]