ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         5. Jhānasuttavaṇṇanā
     [36] Pañcame āsavānaṃ khayanti arahattaṃ. Yadeva tattha hoti rūpagatanti
tasmiṃ paṭhamajjhānakkhaṇe vatthuvasena vā cittasamuṭṭhānikādivasena vā yaṃ rūpaṃ nāma
pavattati. Vedanāgatādīni sampayuttavedanādīnaṃ vasena veditabbāni. Te dhammeti te
rūpādayo pañcakkhandhadhamme. Aniccatotiādīsu hutvā abhāvākārena aniccato,
paṭipīḷanākārena dukkhato, rujjanākārena rogato, antodussanaṭṭhena gaṇḍato,
anupaviṭṭhaṭṭhena anukantanaṭṭhena ca sallato, dukkhaṭṭhena aghato, ābādhanaṭṭhena
ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, assāmikaṭṭhena suññato,
avasavattanaṭṭhena anattato. Samanupassatīti balavavipassanāpaññāya passati.
     Tehi dhammehīti tehi pañcakkhandhadhammehi. Patiṭṭhāpetīti 1- nibbānavasena
nivatteti. Amatāya dhātuyāti nibbānadhātuyā. Cittaṃ upasaṃharatīti ñāṇena ānisaṃsaṃ
disvā otāreti. Santanti paccanīkasantatāya santaṃ. Paṇītanti atappakaṃ. So tattha ṭhito
āsavānaṃ khayaṃ pāpuṇātīti so tasmiṃ paṭhamajjhāne ṭhito taṃ balavavipassanaṃ vaḍḍhetvā
arahattaṃ pāpuṇāti. Aparo nayo:- so tehi dhammehīti yasmā aniccatotiādīsu
aniccato palokatoti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, dukkhatotiādīhi chahi
dukkhalakkhaṇaṃ, parato, suññato, anattatoti tīhi anattalakkhaṇaṃ. Tasmā so tehi evaṃ
tilakkhaṇaṃ āropetvā diṭṭhehi antosamāpattiyaṃ pañcakkhandhadhammehi. Cittaṃ
patiṭṭhāpetīti 1- cittaṃ paṭisaṃharati moceti apaneti. Upasaṃharatīti vipassanācittaṃ
tāva vasanavasena thutivasena pariyattivasena paññattivasena ca santaṃ nibbānanti evaṃ
asaṅkhatāya amatāya
@Footnote: 1 cha.Ma. paṭivāpetīti

--------------------------------------------------------------------------------------------- page310.

Dhātuyā upasaṃharati, maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva "etaṃ santaṃ etaṃ paṇītan"ti na evaṃ vadati, iminā pakārenetaṃ 1- paṭivijjhanto tattha cittaṃ upasaṃharatīti attho. So tattha ṭhitoti tassā tilakkhaṇārammaṇāya vipassanāya ṭhito. Āsavānaṃ khayaṃ pāpuṇātīti anukkamena cattāro magge bhāvetvā arahattaṃ pāpuṇāti. Teneva dhammarāgenāti samathavipassanādhamme chandarāgena. Dhammanandiyāti tasseva vevacanaṃ. Samathavipassanāsu hi sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti, asakkonto anāgāmī hoti. Tiṇapurisarūpake vāti 2- tiṇapotthakarūpe vā. Dūre kaṇḍaṃ 3- pātetīti dūrepātī. Avirādhitaṃ vijjhatīti akkhaṇavedhī. Yadeva tattha hoti vedanāgatanti idha rūpaṃ na gahitaṃ. Kasmā? samatikkantattā. Ayañhi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā rūpaṃ atikkamitvā arūpāvacarasamāpattiṃ samāpannoti samathavasenāpi anena 4- rūpaṃ samatikkantaṃ, heṭṭhā rūpaṃ sammasitvā taṃ atikkamitvā 5- idāni arūpaṃ sammasatīti vipassanāvasenāpi anena rūpaṃ atikkantaṃ. Āruppe pana sabbasopi rūpaṃ natthīti taṃ sandhāyāpi idha rūpaṃ 6- na gahitaṃ. Atha nevasaññānāsaññāyatanaṃ kasmā na gahitanti? sukhumattā. Tasmiñhi cattāropi arūpakkhandhā sukhumā na sammasanūpagā. Tenevāha "iti kho bhikkhave yāvatā saññāsamāpatti tāvatā aññāpaṭivedho"ti. Idaṃ vuttaṃ hoti:- yāvatā sacittakasamāpatti nāma atthi, tāvatā oḷārike dhamme sammasato aññāpaṭivedho hoti, arahattaṃ sampajjati. Nevasaññānāsaññāyatanaṃ pana sukhumattā saññāsamāpattīti na vuccati. Jhāyīheteti jhāyīhi jhānābhiratehi etāni. Vuṭṭhahitvāti tato samāpattito vuṭṭhāya. Sammadakkhātabbānīti sammā akkhātabbāni, "santāni paṇītānī"ti evaṃ kevalaṃ ācikkhitabbāni thometabbāni vaṇṇetabbānīti. @Footnote: 1 cha.Ma. panākārena taṃ 2 Sī.,Ma. tiṇapurisake vāti 3 cha.Ma. kaṇḍe @4 Sī. tena, Ma. nena 5 cha.Ma. atikkamma 6 cha.Ma. ayaṃ pāṭho na dissati


             The Pali Atthakatha in Roman Book 16 page 309-310. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6959&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6959&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=199              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5659              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5731              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5731              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]