ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        10. Tapussasuttavaṇṇanā
     [41] Dasame mallakesūti mallakaraṭṭhe. Idheva tāva tvaṃ ānanda hotīti idha
bhagavā "tapussagahapatissa idha ṭhitena ānandena saddhiṃ kathāsallāpo bhavissati,
tatonidānaṃ ahaṃ mahantaṃ dhammapariyāyaṃ desessāmī"ti ñatvā āha. Upasaṅkamīti
so kira bhuttapātarāso dasabalassa upaṭṭhānaṃ gamissāmī"ti nikkhanto dūratova
theraṃ disvā yenāyasmā ānando tenupasaṅkami. Papāto viya khāyati, yadidaṃ
nekkhammanti yaṃ idaṃ pabbajjāsaṅkhātaṃ nekkhammaṃ, taṃ amhākaṃ mahāpapāto viya
sukkhāyitvā pakkhāyitvā 1- upaṭṭhāti. Nekkhamme cittaṃ pakkhandatīti pabbajjāya
cittaṃ ārammaṇakaraṇavasena pakkhandati, tadeva ārammaṇaṃ katvā pasīdati, tadeva
santiṭṭhati, 2- paccanīkadhammehi ca vimuccati. `etaṃ Santan'ti passatoti etaṃ
nekkhammaṃ santaṃ vigatadarathapariḷāhanti evaṃ passantānaṃ bhikkhūnaṃ. Bahunā janena
visabhāgoti tayidaṃ bahunā mahājanena saddhiṃ bhikkhūnaṃ visabhāgaṃ, asadisanti attho.
     Kathāpābhatanti kathāmūlaṃ. Tassa mayhaṃ ānanda nekkhamme cittaṃ na pakkhandatīti
tassa evaṃ vitakkentassāpi mayhaṃ pabbajjāya cittaṃ na otarati. "etaṃ
santan"ti passatoti "sādhu nekkhamman"ti parivitakkavasena "etaṃ nekkhammaṃ santan"ti
passantassāpi. Anāsevitoti na āsevito na phassito na sacchikato. Adhigammāti
@Footnote: 1 cha.Ma.  mahāpapāto viya ogāhitvā  2 cha.Ma. patiṭṭhāti
Adhigantvā patvā sacchikatvā. Tamāseveyyanti taṃ ānisaṃsaṃ seveyyaṃ bhajeyyaṃ.
Yammeti yena kāraṇena mayhaṃ. Adhigammāti adhigantvā. 1- Svāssa me hoti
ābādhoti so mayhaṃ ābādhanaṭṭhena ābādho hoti. Avitakke cittaṃ na pakkhandatīti
avitakkāvicāre dutiyajjhāne ārammaṇavasena cittaṃ na pakkhandati. Vitakkesūti
vitakkavicāresu. Sesaṃ sabbattha uttānatthamevāti.
                         Mahāvaggo catuttho.
                         ---------------



             The Pali Atthakatha in Roman Book 16 page 314-315. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7078              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7078              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=204              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5779              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5839              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5839              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]