ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                            3. Mahāvagga
                        1. Sīhanādasuttavaṇṇanā
     [21] Tatiyassa paṭhame visamagateti visamaṭṭhānesu gocaresu gate. Saṅghātaṃ
āpātesinti ghātaṃ vadhaṃ pāpesiṃ. Tassa hi ussannatejatāya khuddakesu pāṇesu
anukampā hoti. Tasmā ye paṭisattubhāvena saṇṭhātuṃ na sakkhissanti, 1- ye dubbalā
palāyitukāmā bhavissanti, te palāyissantīti sīhanādaṃ naditvāva gocarāya pakkamati.
Tathāgatassetaṃ adhivacananti yadi hi sahanatāya ca hananatāya ca sīho, tathāgato
hi sabbāni ca iṭṭhāniṭṭhāni sahati, sabbaparappavādīnaṃ 2- ca vādānaṃ nimmathanena
hanati. Idamassa hoti sīhanādasminti ayamassa sīhanādo abhītanādo. 3-
     Tathāgatassa tathāgatabalānīti aññehi asādhāraṇāni tathāgatasseva balāni.
Yathā vā pubbabuddhānaṃ balāni puññayasasampattiyā 4- āgatāni, tathā tathāgatassa
balānītipi attho. Tattha duvidhaṃ tathāgatassa balaṃ kāyabalañca ñāṇabalañca. Tesu
kāyabalaṃ hatthikulānusārena veditabbaṃ. Vuttaṃ hetaṃ porāṇehi:-
                "kāḷāvakañca gaṅgeyyaṃ    paṇḍaraṃ   tambapiṅgalaṃ
                 gandhamaṅgalahemañca       uposathacchaddantime dasā"ti. 5-
     Imāni dasa hatthikulāni. Tattha kāḷāvakanti pakatihatthikulaṃ daṭṭhabbaṃ. Yaṃ dasannaṃ
purisānaṃ kāyabalaṃ, taṃ ekassa kāḷāvakassa hatthino. Yaṃ dasannaṃ kāḷāvakānaṃ
balaṃ, taṃ ekassa gaṅgeyyassa. Yaṃ dasannaṃ gaṅgeyyānaṃ, taṃ ekassa paṇḍarassa.
Yaṃ dassanaṃ paṇḍarānaṃ, taṃ ekassa tambassa. Yaṃ dasannaṃ tambānaṃ, taṃ ekassa
@Footnote: 1 Sī. saṇṭhātuṃ sakkhissanti  2 cha.Ma. sabbaparappavādino  3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. puññasampattiyā  5 cha.Ma. tathā āgatabalānītipi, pa.sū. 1/148/346
Piṅgalassa. Yaṃ dasannaṃ piṅgalānaṃ, taṃ ekassa gandhahatthino. Yaṃ dasannaṃ gandhahatthīnaṃ,
taṃ ekassa maṅgalassa. Yaṃ dasannaṃ maṅgalānaṃ, taṃ ekassa hemassa. Yaṃ dasannaṃ
hemānaṃ, taṃ ekassa uposathassa. Yaṃ dasannaṃ uposathānaṃ, taṃ ekassa chaddantassa.
Yaṃ dasannaṃ chaddantānaṃ, taṃ ekassa tathāgatassa. Nārāyanasaṅkhātaṃ balantipi 1- idameva
vuccati. Tadetaṃ pakatihatthigaṇanāya hatthīnaṃ koṭisahassānaṃ, purisagaṇanāya dasannaṃ
purisakoṭisahassānaṃ balaṃ hoti. Idaṃ tāva tathāgatassa kāyabalaṃ.
     Ñāṇabalaṃ pana pāliyaṃ tāva āgatameva. Dasabalañāṇaṃ, majjhime 2- āgataṃ catuvesārajja-
ñāṇaṃ, aṭṭhasu parisāsu akampanañāṇaṃ, catuyoniparicchedañāṇaṃ, pañcagatipariccheda-
ñāṇaṃ, saṃyuttake 3- āgatāni tesattatiñāṇāni, sattasattatiñāṇānīti evaṃ
aññānipi 4- anekāni ñāṇasahassāni, etaṃ ñāṇabalaṃ nāma. 4- Idhāpi ñāṇabalameva
adhippetaṃ. Ñāṇañhi akampiyaṭṭhena upatthambhanaṭṭhena ca balanti vuttaṃ.
     Āsabhaṇṭhānanti seṭṭhaṭṭhānaṃ uttamaṭṭhānaṃ. Āsabhā vā pubbabuddhā, tesaṃ
ṭhānanti attho. Apica gavasatajeṭṭhako usabho, gavasahassajeṭṭhako vasabho. Vajasatajeṭṭhako
vā usabho, vajasahassajeṭṭhako vasabho. Sabbagavaseṭṭho sabbaparissayasaho seto
pāsādiko mahābhāravaho asanīsatasaddehipi asampakampiyo nisabho, so idha usabhoti
adhippeto. Idaṃpi hi tassa pariyāyavacanaṃ. Usabhassa idanti āsabhaṃ. Ṭhānanti catūhi
pādehi paṭhaviṃ uppīḷetvā acalaṭṭhānaṃ. Idaṃ pana āsabhaṃ viyāti āsabhaṃ. Yatheva
hi nisabhasaṅkhāto usabho usabhabalena samannāgato catūhi pādehi paṭhaviṃ uppīḷetvā
acalaṭṭhānena tiṭṭhati, evaṃ tathāgatopi dasahi tathāgatabalehi samannāgato catūhi
vesārajjapādehi aṭṭhaparisapaṭhaviṃ uppīḷetvā sadevake loke kenaci paccatthikena
paccāmittena akampiyo acalaṭṭhānena tiṭṭhati. Evaṃ tiṭṭhamāno ca taṃ āsabhaṇṭhānaṃ
@Footnote: 1 cha.Ma. nārāyanasaṅghātabalantipi,
@su. vi. 2/760/425 pa.sū. 1/148/346  2 Ma.mū. 12/148/107 mahāsīhanādasutta
@3 saṃ.ni. 16/34/58 dutiyañāṇavatthusutta  4-4 cha.Ma. anekāni ñāṇabalaṃ nāma
Paṭijānāti upagacchati na paccakkhāti attani āropeti. Tena vuttaṃ "āsabhaṇṭhānaṃ
paṭijānātī"ti.
     Parisāsūti khattiyabrāhmaṇagahapatisamaṇacātummahārājikatāvatiṃsamārabrahmaparisa-
saṅkhātāsu 1- aṭṭhasu parisāsu. Sīhanādaṃ nadatīti seṭṭhanādaṃ nadati, abhītanādaṃ nadati,
sīhanādasadisaṃ vā nādaṃ nadati. Tatrāyaṃ upamāyathāpi sīho sīhabalena samannāgato
sabbattha visārado vigatalomahaṃso sīhanādaṃ nadati, evaṃ tathāgatasīhopi tathāgatabalehi
samannāgato aṭṭhasu parisāsu  visārado vigatalomahaṃso "iti sakkāyo"tiādinā
nayena nānāvidhadesanāvilāsasampannaṃ sīhanādaṃ nadati. Tena vuttaṃ "parisāsu sīhanādaṃ
nadatī"ti.
     Brahmacakkaṃ pavattetīti ettha brahmanti seṭṭhaṃ uttamaṃ visiṭṭhaṃ. Cakkanti
dhammacakkaṃ. Tampanetaṃ duvidhaṃ hoti paṭivedhañāṇañceva desanāñāṇañca. Tattha
paññāpabhāvitaṃ attano ariyaphalāvahaṃ paṭivedhañāṇaṃ, karuṇāpabhāvitaṃ sāvakānaṃ ariyaphalāvahaṃ
desanāñāṇaṃ. Tattha paṭivedhañāṇaṃ uppajjamānaṃ uppannanti duvidhaṃ. Tañhi
abhinikkhamanato yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma. Tusitabhavanato
vā yāva mahābodhipallaṅke arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ nāma.
Dīpaṅkarato vā paṭṭhāya yāva arahattamaggā uppajjamānaṃ, phalakkhaṇe uppannaṃ
nāma. Desanāñāṇampi pavattamānaṃ pavattanti duvidhaṃ. Taṃ hi yāva aññākoṇḍaññassa
sotāpattimaggā pavattamānaṃ, phalakkhaṇe pavattaṃ nāma. Tesu ca 2- paṭivedhañāṇaṃ lokuttaraṃ,
desanāñāṇaṃ lokiyaṃ. Ubhayampi panetaṃ aññehi asādhāraṇaṃ, buddhānaṃyeva orasañāṇaṃ.
     Idāni yehi dasahi balehi samannāgato tathāgato āsabhaṇṭhānaṃ paṭijānāti,
tāni vitthārato dassetuṃ katamāni dasa, idha bhikkhave tathāgato ṭhānañca
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. ayaṃ saddo na dissati
Ṭhānatotiādimāha. Tattha ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Kāraṇañhi yasmā
tattha phalaṃ tiṭṭhati, tadāyattavuttitāya uppajjati ceva pavattati ca, tasmā ṭhānanti
vuccati. Taṃ bhagavā "ye ye dhammā yesaṃ yesaṃ dhammānaṃ hetū paccayā uppādāya,
taṃ taṃ ṭhānaṃ. Ye ye dhammā yesaṃ yesaṃ dhammānaṃ na hetū na paccayā uppādāya,
taṃ taṃ aṭṭhānan"ti pajānanto ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ
pajānāti. Abhidhamme panetaṃ "tattha katamaṃ tathāgatassa ṭhānañca ṭhānato aṭṭhānañca
aṭṭhānato yathābhūtaṃ ñāṇan"tiādinā 1- nayena vitthāritameva. Yampīti yena
ñāṇena. Idampi bhikkhave tathāgatassāti idampi bhikkhave 2- ṭhānāṭhānañāṇaṃ tathāgatassa
tathāgatabalaṃ nāma hotīti attho. Evaṃ sabbapadesu yojanā veditabbā.
     Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā
kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālappayogā
vipākassa ṭhānaṃ, kammaṃ hetu imassa pana ñāṇassa vitthārakathā "atthekaccāni
pāpakāni kammasamādānāni gatisampattipaṭibāḷhāni na vipaccantī"tiādinā 3- nayena
abhidhamme āgatāyeva.
     Sabbatthagāmininti sabbagatigāminiñca agatigāminiñca. Paṭipadanti maggaṃ. Yathābhūtaṃ
pajānātīti bahūsupi manussesu ekameva pāṇaṃ ghātentesu "imassa cetanā nirayagāminī
bhavissati, imassa tiracchānayonigāminī"ti iminā nayena ekavatthusmiṃpi kusalākusala-
cetanā saṅkhātānaṃ paṭipattīnaṃ aviparītato sabhāvaṃ jānāti. Imassāpica ñāṇassa
vitthārakathā "tattha katamaṃ tathāgatassa sabbatthagāminipaṭipadā 4- yathābhūtaṃ ñāṇaṃ, idha tathāgato
ayaṃ maggo ayaṃ paṭipadā nirayagāminīti pajānātī"tiādinā 5- nayena abhidhamme āgatāyeva.
@Footnote: 1 abhi.vi. 35/809/409 ñāṇavibhaṅga  2 cha.Ma. ayaṃ pāṭho na dissati
@3. abhi.vi. 35/810/412 dasakaniddesa  4 cha.Ma. sabbatthagāminiṃ paṭipadaṃ
@5 abhi.vi. 35/811/413 dasakaniddesa
     Anekadhātunti cakkhudhātuādīhi kāmadhātuādīhi vā dhātūhi bahudhātuṃ.
Nānādhātunti tāsaṃyeva dhātūnaṃ vilakkhaṇattā nānappakāradhātuṃ. Lokanti khandhāyatana-
dhātulokaṃ. Yathābhūtaṃ pajānātīti tāsaṃ dhātūnaṃ aviparītato sabhāvaṃ paṭivijjhati. Idampi
ñāṇaṃ "tattha katamaṃ tathāgatassa anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ ñāṇaṃ,
idha tathāgato khandhanānattaṃ pajānātī"tiādinā 1- nayena  abhidhamme vitthāritameva.
     Nānādhimuttikatanti hīnādīhi adhimuttīhi nānādhimuttikabhāvaṃ. Idampi  ñāṇaṃ
"tattha katamaṃ tathāgatassa sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ idha tathāgato
pajānāti santi sattā hīnādhimuttikā"tiādinā 2- nayena abhidhamme vitthāritameva.
     Parasattānanti padhānasattānaṃ. Parapuggalānanti tato aññesaṃ hīnasattānaṃ.
Ekatthameva vā etaṃ  padadvayaṃ, veneyyasena dvedhā vuttaṃ. Indriyaparo-
pariyattanti saddhādīnaṃ indriyānaṃ parabhāvañca aparabhāvañca, vuddhiṃ ca hāniṃ cāti
attho. Imassapi ñāṇassa vitthārakathā "tattha katamaṃ tathāgatassa parasattānaṃ
parapuggalānaṃ indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ, idha tathāgato sattānaṃ āsayaṃ
pajānāti anusayaṃ pajānātītiādinā 3- nayena abhidhamme āgatāyeva.
     Jhānavimokkhasamādhisamāpattīnanti paṭhamādīnaṃ catunnaṃ jhānānaṃ, "rūpī rūpāni
passatī"tiādīnaṃ aṭṭhannaṃ vimokkhānaṃ, savitakkasavicārādīnaṃ tiṇṇaṃ samādhīnaṃ,
paṭhamajjhānasamāpattiādīnañca navannaṃ anupubbasamāpattīnaṃ. Saṅkilesanti
hānabhāgiyadhammaṃ. Vodānanti visesabhāgiyadhammaṃ. Vuṭṭhānanti 4- "vodānampi vuṭṭhānaṃ,
tamhā tamhā samādhimhā vuṭṭhānaṃpi vuṭṭhānan"ti evaṃ vuttaṃ paguṇajjhānaṃ ceva
bhavaṅgaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa
padaṭṭhānaṃ hoti, tasmā "vodānaṃpi vuṭṭhānan"ti vuttaṃ. Bhavaṅgena pana sabbajjhānehi
vuṭṭhānaṃ
@Footnote: 1 abhi.vi. 35/812-13-14/414 ñāṇavibhaṅga  2 abhi.vi. 35/813/414 ñāṇavibhaṅga
@3 abhi.vi. 35/814/414 ñāṇavibhaṅga  4 abhi.vi. 35/828/419 ñāṇavibhaṅga
Hoti. Phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya ca "tamhā
tamhā samādhimhā vuṭṭhānampi vuṭṭhānan"ti vuttaṃ. Idampi ñāṇaṃ "tattha katamaṃ
tathāgatassa jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ,
jhāyīti cattāro jhāyī, atthekacco jhāyī sampattiṃyeva samānaṃ vipattīti paccetī"ti-
ādinā 1-  nayana abhidhamme vitthāritameva. Sabbañāṇānaṃ vitthārakathāya vinicchayo
sammohavinodaniyā vibhaṅgaṭṭhakathāya vutto. Pubbenivāsānussatidibbacakkhuñāṇakathā
visuddhimagge vitthāritā, āsavakkhayakathā heṭṭhā vuttāyeva. 2-
     Tattha paravādīkathā hoti "dasabalañāṇaṃ nāma pāṭiyekkaṃ ñāṇaṃ natthi,
sabbaññutañāṇassevāyaṃ pabhedo"ti. Taṃ na tathā daṭṭhabbaṃ. Aññameva hi dasabalañāṇaṃ,
aññaṃ sabbaññutañāṇaṃ. Dasabalañāṇañhi sakasakakiccameva jānāti, sabbaññutañāṇaṃ
tampi tato avasesaṃpi jānāti. Dasabalañāṇesu hi paṭhamaṃ kāraṇākāraṇameva jānāti,
dutiyaṃ kammavipākantarameva, tatiyaṃ kammaparicchedameva, catutthaṃ dhātunānattakāraṇameva.
Pañcamaṃ sattānaṃ ajjhāsayādhimuttimeva, chaṭṭhaṃ indriyānaṃ tikkhamudubhāvameva, sattamaṃ
jhānādīhi saddhiṃ tesaṃ saṅkilesādimeva, aṭṭhamaṃ pubbenivutthakkhandhasantatimeva, navamaṃ
sattānaṃ cutipaṭisandhimeva, dasamaṃ saccaparicchedameva. Sabbaññutañāṇaṃ pana etehi
jānitabbañca tato uttaritarañca 3- pajānāti, etesaṃ pana kiccaṃ na sabbaṃ karoti.
Tañhi jhānaṃ hutvā appetuṃ na sakkoti, iddhi hutvā vikubbituṃ na sakkoti,
maggo hutvā kilese khepetuṃ na sakkoti.
     Apica paravādī evaṃ pucchitabbo "dasabalañāṇaṃ nāmetaṃ savitakkasavicāraṃ avitakka-
vicāramattaṃ avitakkaavicāraṃ, kāmāvacaraṃ rūpāvacaraṃ arūpāvacaraṃ, lokiyaṃ lokuttaran"ti.
Jānanto "paṭipāṭiyā satta ñāṇāni savitakkasavicārānī"ti vakkhati, "tato parāni
dve avitakkaavicārānī"ti vakkhati. "āsavakkhayañāṇaṃ siyā savitakkasavicāraṃ siyā
@Footnote: 1 abhi.vi.35/828/417 ñāṇavibhaṅga  2 cha.Ma. vuttāyevāti  3 cha.Ma. uttariñca
Avitakkavicāramattaṃ siyā avitakkaavicāran"ti vakkhati. Tathā "paṭipāṭiyā satta
kāmāvacarāni, tato dve rūpāvacarāni, avasāne ekaṃ lokuttaran"ti vakkhati. "sabbaññuta-
ñāṇaṃ pana savitakkasavicārameva kāmāvacarameva lokiyamevā"ti vakkhati.
     Evamettha anupadavaṇṇanaṃ  ñatvā idāni yasmā tathāgato paṭhamaṃyeva ṭhānāṭhānañāṇena
veneyyasattānaṃ āsavakkhayādhigamassa ceva anadhigamassa ca ṭhānāṭhānabhūtaṃ kilesāvaraṇābhāvaṃ
passati lokiyasammādiṭṭhiṭṭhānādidassanato niyatamicchādiṭṭhaṭṭhānā bhāvadassanato ca.
Atha nesaṃ kammavipākañāṇena vipākāvaraṇābhāvaṃ passati tihetukapaṭisandhidassanato,
sabbatthagāminipaṭipadāñāṇena kammāvaraṇābhāvaṃ passati anantariyakammābhāvadassanato.
Evaṃ anāvaraṇānaṃ anekadhātunānādhātuñāṇena anukuladhammadesanatthaṃ cariyāvisesaṃ passati
dhātuvemattadassanato. Atha nesaṃ nānādhimuttikatañāṇena adhimuttiṃ passati payogaṃ
anādiyitvāpi adhimuttivasena dhammadesanatthaṃ. Athevaṃ diṭṭhādhimuttīnaṃ vasena 1-
yathāsatti yathābalaṃ dhammaṃ desetuṃ indriyaparopariyattañāṇena indriyaparopariyattaṃ
passati saddhādīnaṃ tikkhamudubhāvadassanato. Evaṃ pariññātindrayaparopariyattā
pana te sace dūre honti, atha jhānādiñāṇena jhānādīsu vasībhūtattā iddhivisesena
te khippaṃ upagacchati. Upagantvā ca nesaṃ pubbenivāsānussatiñāṇena pubbajātibhavaṃ,
dibbacakkhvānubhāvato pattabbena cetopariyañāṇena sampattiadhigatavisesaṃ 2-
passanto āsavakkhayañāṇānubhāvena āsavakkhayagāminiyā paṭipadāya vigatasammohattā
āsavakkhayāya dhammaṃ deseti. Tasmā iminānukkamena iminā balāni vuttānīti
veditabbāni.



             The Pali Atthakatha in Roman Book 16 page 325-331. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7296              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7296              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=21              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=306              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=306              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]