ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       2. Adhimuttipadasuttavaṇṇanā
     [22] Dutiye ye te dhammāti ye te dasabalañāṇasabbaññutañāṇadhammā.
Adhimuttipadānanti adhivacanapadānaṃ, khandhāyatanadhātudhammānanti attho. Adhimuttiyoti
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. sampatticittavisesaṃ
@3 cha. adhivutti...evamuparipi
Hi adhivacanāni vuccanti tesaṃ tesaṃ padabhūtāya desanāya padaṭṭhānattā. 1- Atītā
budadhāpi hi eteva dhamme kathayiṃsu, anāgatāpi  eteva kathayissanti. Tasmā khandhādayo
adhimuttipadāni nāma. Tesaṃ adhimuttipadānaṃ. Athavā bhūtamatthaṃ abhibhavitvā yathāsabhāvato
agahetvā vattanato adhimuttiyo diṭṭhiyo vuccanti, adhimuttīnaṃ padāni
adhimuttipadāni, diṭṭhidīpakāni vacanānīti attho. Tesaṃ adhimuttipadānaṃ
diṭṭhivohārānaṃ. Abhiññā sacchikiriyāyāti jānitvā paccakkhakaraṇatthāya. Visāradoti
ñāṇasomanassappatto. Tatthāti tesu dhammesu. Tesaṃ tesaṃ tathā tathā dhammaṃ desetunti
tesaṃ tesaṃ diṭṭhigatikānaṃ vā itaresaṃ vā āsayaṃ ñatvā tathā tathā dhammaṃ desetuṃ. Hīnaṃ
vā hīnanti ñassatīti hīnaṃ vā dhammaṃ "hīno dhammo"ti jānissati. 2- Ñātayyanti
ñātabbaṃ. Diṭṭhayyanti daṭṭhabbaṃ. Sacchikatayyanti sacchikattabbaṃ. 2- Tattha tattha
yathābhūtañāṇanti tesu tesu dhammesu yathāsabhāvañāṇaṃ. Iminā sabbaññutañāṇaṃ dasseti.
Evaṃ sabbaññutañāṇaṃ dassetvā puna dasabalañāṇaṃ dassento dasayimānītiādimāha.
Dasabalañāṇampi hi tattha tattha yathābhūtañāṇamevāti.



             The Pali Atthakatha in Roman Book 16 page 331-332. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7452              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7452              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=22              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=328              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=321              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=321              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]