ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       9. Paṭhamakosalasuttavaṇṇanā
     [29] Navame yāvatāti yattakā. Kāsīkosalāti kāsīkosalajanapadā. Attheva.
Aññathattanti ṭhitassa aññathattaṃ atthiyeva. Atthi vipariṇāmoti maraṇaṃpi atthiyeva.
Tasmiṃpi nibbindatīti tasmiṃpi sampattijāte ukkaṇṭhati. Agge virajjatīti
sampattiyā agge kosalarājabhāvepi virajjati. Pageva hīnasminti paṭhamataraṃyeva hīne
ittaramanussānaṃ pañcakāmaguṇajāte.
     Manomayāti jhānamanena nibbattā. Bārāṇaseyyakanti bārāṇasiyaṃ uppannaṃ.
Tattha kira kappāsopi mudu, suttakantikāyopi tantavāyāpi chekā, udakampi suci
siniddhaṃ. Ubhatobhāgavimaṭṭhanti dvīsupi passesu maṭṭhaṃ mudu siniddhaṃ khāyati.
Catasso paṭipadā lokiyalokuttaramissikā kathitā. Saññāsu paṭhamā kāmāvacarasaññā dutiyā
rūpāvacarasaññā, tatiyā lokuttarasaññā, catutthā ākiñcaññāyatanasaññā. Yasmā
pana sā saññā aggāti āgatā, tato paraṃ saññāpaññatti nāma natthi,
tasmā aggāti vuttā.
     Bāhirakānanti sāsanato bahiddhā pavattānaṃ. No cassaṃ no ca me siyāti
sace ahaṃ atīte nābhavissaṃ, etarahipi me ayaṃ attabhāvo na siyā. Na bhavissāmi
na me bhavissatīti sacepi anāgate na bhavissāmi, na ca me kiñci palibodhajātaṃ bhavissati.
Agge virajjatīti ucchedadiṭṭhiyaṃ virajjati. Ucchedadiṭṭhi hi idha nibbānassa
santattā agganti jātā.
     Paramayakkhavisuddhinti uttamasatte visuddhiṃ. 1- Nevasaññānāsaññāyatanasamāpattiyā
etaṃ adhivacanaṃ. Ākiñcaññāyatanañhi vipassanāpadaṭṭhānattā aggaṃ nāma jātaṃ,
@Footnote: 1 cha.Ma. paramatthavisuddhinti uttamatthavisuddhiṃ
Nevasaññānāsaññāyatanaṃ dīghāyukattāti. 1- Paramadiṭṭhadhammanibbānanti imasmiññeva
attabhāve paramanibbānaṃ. Anupādāvimokkhoti catūhi upādānehi aggahetvā cittassa
vimokkho. Arahattassevetaṃ nāmaṃ. Pariññanti samatikkamaṃ. Tattha bhagavā paṭhamajjhānena
kāmānaṃ pariññaṃ paññapeti, arūpāvacarajjhānehi 2- rūpānaṃ pariññaṃ paññāpeti,
anupādānibbānena vedanānaṃ pariññaṃ paññāpeti. Nibbānañhi sabbavedayitap-
pahānattā vedanānaṃ pariññā nāma. Anupādāparinibbānanti apaccayaparinibbānaṃ.
Idaṃ pana suttaṃ kathento bhagavā anabhiratipīḷitāni pañcabhikkhusatāni disvā tesaṃ
anabhirativinodanatthaṃ kathesi. Tepi anabhiratiṃ vinodetvā desanānusārena ñāṇaṃ
pesetvā sotāpannā hutvā aparabhāge vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇiṃsūti.



             The Pali Atthakatha in Roman Book 16 page 338-339. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7604              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7604              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=29              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=629              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=627              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=627              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]