ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                           4. Upālivagga
                         1. Upālisuttavaṇṇanā
     [31] Catutthassa paṭhame saṃghasuṭṭhutāyātiādīsu saṃghasuṭṭhutā nāma saṃghassa suṭṭhu
bhāvo, "suṭṭhu devā"ti āgataṭṭhāne viya "suṭṭhu bhante"ti piyavacanasampaṭicchanabhāvo. 1-
Yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya saṃvattati.
Tasmā saṃghassa "suṭṭhu bhante"ti mama vacanasampaṭicchanatthaṃ paññattaṃ asampaṭicchane
ādīnavaṃ sampaṭicchane ca ānisaṃsaṃ dassetvā, na balakkārena abhibhavitvāti etamatthaṃ
āvikaronto āha saṃghasuṭṭhutāyāti. Saṃghaphāsutāyāti saṃghassa phāsutāya, 2- sahajīvitāya
sukhavihāratthāyāti attho.
     Dummaṅkūnaṃ puggalānaṃ niggahāyāti dummaṅkū nāma dussīlapuggalā, ye maṅkutaṃ
āpādiyamānāpi dukkhena āpajjanti, vītikkamaṃ karontā vā katvā vā na lajjanti,
tesaṃ niggahatthāya. Te hi sikkhāpade asati "kiṃ tumhehi diṭṭhaṃ, kiṃ sutaṃ, kiṃ
amhehi kataṃ, katamasmiṃ vatthusmiṃ katamaṃ āpattiṃ āropetvā 3- amhe niggaṇhathā"ti
saṃghaṃ viheṭhessanti. 4- Sikkhāpade pana sati tesaṃ 5- saṃgho sikkhāpadaṃ dassetvā saha
dhammena niggahessati. Tena vuttaṃ "dummaṅkūnaṃ puggalānaṃ niggahāyā"ti.
     Pesalānanti piyasīlānaṃ bhikkhūnaṃ phāsuvihāratthāya. Piyasīlā hi bhikkhū
kattabbākattabbaṃ sāvajjānavajjaṃ velaṃ mariyādañca ajānantā sikkhāttayapāripūriyā
ghaṭamānā kilamanti, te pana sāvajjānavajjaṃ velaṃ mariyādañca ñatvā sikkhāttayapāripūriyā
ghaṭamānā nātikilamanti. 6- Tena tesaṃ sikkhāpadapaññāpanaṃ phāsuvihārāya saṃvattati. 7-
Yo vā dummaṅkūnaṃ puggalānaṃ niggaho, sveva tesaṃ phāsuvihāro. Dussīlapuggale
@Footnote: 1 cha.Ma. vacana...  2 cha.Ma. phāsubhāvāya  3 cha.Ma. ropetvā
@4 cha.Ma. viheṭheyyuṃ  5 cha.Ma. te  6 cha.Ma. na kilamanti  7 cha.Ma. na kilamanti
Nissāya hi uposathapavāraṇā na tiṭṭhanti, saṃghakammāni nappavattanti, sāmaggī
na hoti, bhikkhū anekaggā uddesādīhi 1- anuyuñjituṃ na sakkonti. Dussīlesu pana
niggahitesu sabbopi ayaṃ upaddavo na hoti, tato pesalā bhikkhū phāsuṃ 2- viharanti.
Evaṃ 3- "pesalānaṃ bhikkhūnaṃ phāsuvihārāyā"ti ettha dvidhā attho 4- veditabbo.
     Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyāti diṭṭhadhammikā āsavā nāma asaṃvare ṭhitena
tasmiṃyeva attabhāve pattabbā pāṇippahāradaṇḍappahārasatthappahārahatthaccheda-
pādacchedaakittiayasavippaṭisārādayo dukkhavisesā, tesaṃ saṃvarāya pidahanāya
āgamanamaggathakanāyāti attho. Samparāyikānanti samparāyikā āsavā nāma asaṃvare ṭhitena
katapāpakammamūlakā samparāye narakādīsu pattabbā dukkhavisesā, tesaṃ paṭighātatthāya
vūpasamatthāya.
     Appasannānanti sikkhāpadapaññattiyā hi sati sikkhāpadapaññattiṃ ñatvā
vā, yathāpaññattaṃ paṭipajjamāne bhikkhū disvā vā, yepi appasannā paṇḍitā
manussā, te "yāni vata loke mahājanassa rajjanadussanamuyhanaṭṭhānāni, tehi
ime samaṇā āratā viratā viharanti, dukkaraṃ vata karontī"ti pasādaṃ āpajjanti
vinayapiṭake potthakaṃ disvā micchādiṭṭhikatavedibrāhmaṇā 5- viya. Tena vuttaṃ
"appasannānaṃ pasādāyā"ti.
     Pasannānanti yepi sāsane pasannā kulaputtā, tepi sikkhāpadapaññattiṃ
vā ñatvā, yathāpaññattaṃ  paṭipajjamāne bhikkhū vā disvā "aho ayyā dukkaraṃ
karonti, ye yāvajīvaṃ ekabhattā brahmacariyasaṃvaraṃ 6- pālentī"ti bhiyyo bhiyyo
pasīdanti. Tena vuttaṃ "pasannānaṃ bhiyyobhāvāyā"ti.
@Footnote: 1 cha.Ma. uddesādīsu  2 cha.Ma. phāsu  3 Sī. tena vuttaṃ
@4 Sī. evamettha attho 5 Sī. micchādiṭṭhikativedibrāhmaṇā  6 cha.Ma. vinayasaṃvaraṃ
     Saddhammaṭṭhitiyāti tividho saddhammo pariyattisaddhammo paṭipattisaddhammo adhigama-
saddhammoti. Tattha sakalaṃpi buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaṅgaguṇā 1-
cārittavārittasīlasamādhivipassanāti ayaṃ paṭipattisaddhammo nāma. Navalokuttaradhammo
adhigamasaddhammo nāma. So sabbopi yasmā sikkhāpadapaññattiyā sati bhikkhū sikkhāpadañca
tassa vibhaṅgañca tadatthajotanatthaṃ aññaṃ ca buddhavacanaṃ pariyāpuṇanti, yathāpaññattañca
paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā adhigantabbaṃ lokuttaradhammaṃ
adhigacchanti, tasmā sikkhāpadapaññattiyā saddhammo ciraṭṭhitiko hoti. Tena vuttaṃ
"saddhammaṭṭhitiyā"ti.
     Vinayānuggahāyāti sikkhāpadapaññattiyā hi sati saṃvaravinayo pahānavinayo
samathavinayo paññattivinayoti catubbidhopi vinayo anuggahito hoti upatthambhito
sūpatthambhito. Tena vuttaṃ "vinayānuggahāyā"ti.
                     2. Pātimokkhaṭṭhapanāsuttavaṇṇanā
     [32] Dutiye pārājikoti pārājikāpattiṃ āpanno. Pārājikakathā vippakatā
hotīti "asukapuggalo pārājikaṃ āpanno nu kho no"ti evaṃ kathā ārabhitā 2-
aniṭṭhāpitā hoti. Eseva nayo sabbattha.



             The Pali Atthakatha in Roman Book 16 page 342-344. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7690              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7690              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=696              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=694              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=694              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]