ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                     9-10. Kathāvatthusuttadvayavaṇṇanā
     [69-70] Navame tiracchānakathanti aniyyānikattā saggamokkhamaggānaṃ tiracchāna-
bhūtaṃ kathaṃ. Tattha rājānaṃ ārabbha "mahāsammato mandhātā dhammāsoko evaṃmahānubhāvo"ti-
ādinā nayena pavattakathā rājakathā. Esa nayo corakathādīsu. Tesu "asuko rājā
abhirūpo dassanīyo"tiādinā nayena gehassitakathā tiracchānakathā hoti, "sopi
nāma evaṃmahānubhāvo khayaṃ gato"ti evaṃ pavattā pana kammaṭṭhānabhāve tiṭṭhati.
Coresupi "mūladevo evaṃmahānubhāvo, maghadevo evaṃmahānubhāvo"ti tesaṃ kammaṃ paṭicca
"aho sūrā"ti gehassitakathāti tiracchānakathā. Yuddhesupi bhāratayuddhādīsu "asukena

--------------------------------------------------------------------------------------------- page354.

Asuko evaṃ mārito evaṃ viddho"ti kammassādavaseneva kathā tiracchānakathā, "tepi nāma khayaṃ gatā"ti evaṃ pavattā pana sabbattha kammaṭṭhānameva hoti. Apica annādīsu "evaṃ vaṇṇasampannaṃ rasasampannaṃ 1- khādimhā bhuñjimhā pivimhā paribhuñjimhā"ti kāmarasassādavasena kathetuṃ na vaṭṭati, sātthakaṃ pana katvā "pubbe evaṃ vaṇṇādisampannaṃ annaṃ pānaṃ vatthaṃ yānaṃ mālaṃ gandhaṃ sīlavantānaṃ adamhā, cetiyapūjaṃ akamhā"ti 2- kathetuṃ vaṭṭati. Ñātikathādīsupi "amhākaṃ ñātakā sūrā samatthā"ti vā "pubbe mayaṃ evaṃ vicitrehi yānehi vicarimhā"ti vā assādavasena vattuṃ na vaṭṭati, sātthakaṃ pana katvā "tepi no ñātakā khayaṃ gatā"ti vā "pubbe mayaṃ evarūpā upāhanā saṃghassa adamhā"ti vā kathetabbaṃ. Gāmakathāpi 3- suniviṭṭhadunniviṭṭhasubhikkhadubbhikkhādi- vasena vā "asukagāmavāsino sūrā samatthā"ti vā evaṃ assādavasena na vaṭṭati, sātthakaṃ pana katvā "saddhā pasannā"ti vā "khayavayaṃ gatā"ti vā vattuṃ vaṭṭati. Nigamanagarajanapadakathāsupī eseva nayo. Itthīkathāpi vaṇṇasaṇṭhānādīni paṭicca assādavasena na vaṭṭati, "saddhā pasannā khayaṃ gatā"ti evameva vaṭṭati. Sūrakathāpi "nandamitto 4- nāma yodho sūro ahosī"ti assādavaseneva na vaṭṭati, "saddho ahosi khayaṃ gato"ti evameva vaṭṭati. Surākathanti pāliyaṃ pana anekavidhaṃ majjakathaṃ assādavasena kathetuṃ na vaṭṭati, ādīnavavaseneva vattuṃ vaṭṭati. Visikhākathāpi "asukavisikhā suniviṭṭhā dunniviṭṭhā"ti 5- assāda- vaseneva na vaṭṭati, "saddhā pasannā khayaṃ gatā"ti vaṭṭati. Kumbhaṭṭhānakathā nāma kūṭaṭṭhānakathā udakatitthakathā vuccati. Kumbhadāsīkathā vā. Sāpi "pāsādikā naccituṃ gāyituṃ chekā"tiassādavaseneva na vaṭṭati, "saddhā pasannā"tiādinā nayeneva vaṭṭati. @Footnote: 1 cha.Ma. vaṇṇavantaṃ rasavantaṃ phassasampannaṃ 2 cha.Ma. cetiyaṃ pūjimhāti @3 Ma. gāmakathādīsu 4 cha.Ma. nandimitto 5 cha.Ma. dunniviṭṭhā sūrā samatthāti

--------------------------------------------------------------------------------------------- page355.

Pubbapetakathā nāma atītañātikathā. Tattha vattamānañātikathāsadisova vinicchayo. Nānattakathā nāma purimapacchimakathāvimuttā avasesā nānāsabhāvā tiracchānakathā. Lokakkhāyikā nāma "ayaṃ loko kena nimmito, asukena nāma nimmito, kāko seto aṭṭhīnaṃ setattā, balākā rattā lohitassa rattattā"ti evamādikā lokāyatavitaṇḍasallāpakathā. Samuddakkhāyikā nāma kasmā samuddo sāgaroti, sāgaradevena khatattā sāgaro, khato meti hatthamuddāya niveditattā samuddoti evamādikā niratthakā samuddakkhāyanakathā. Bhavoti vuḍḍhi, abhavoti hāni. Iti bhavo iti abhavoti yaṃ vā taṃ vā niratthakakāraṇaṃ vatvā pavattitā kathā itibhavābhavakathā nāma. Tejasā tejanti attano tejasā tesaṃ tejaṃ. Pariyādiyeyyāthāti khepetvā tiṭṭheyyātha. 1- Tatridaṃ vatthuṃ:- eko piṇḍapātiko mahātheraṃ pucchi "bhante tejasā tejaṃ pariyādiyamānā bhikkhū kiṃ karontī"ti. Thero āha:- āvuso kiñcideva ātape ṭhapetvā yathā chāyā heṭṭhā na otarati, uddhaṃyeva gacchati tathā karontīti.


             The Pali Atthakatha in Roman Book 16 page 353-355. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7956&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7956&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1902              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1962              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1962              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]