ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                       6. Aṭṭhakanāgarasuttavaṇṇanā
     [16] Chaṭṭhe dasamoti jātigottavasena ceva sārappattakulagaṇanāya ca dasame
ṭhāne gaṇīyati, tenassa dasamotveva nāmaṃ jātaṃ. Aṭṭhakanāgaroti aṭṭhakanagaravāSī.
Kukkuṭārāmeti kukkuṭaseṭṭhinā kārite ārāme.
     Tena bhagavatā .pe. Sammadakkhātoti ettha ayaṃ saṅkhepattho:- yo so bhagavā samatiṃsa
pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho,
tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ
viya sabbañeyyadhamme passatā, apica pubbenivāsādīhi jānatā, dibbena cakkhunā
passatā, tīhi vā vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena
samantacakkhunā passatā, sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ
cakkhuvisayātītāni tirokuḍḍādigatāni cāpi rūpāni ativisuddhena maṃsacakkhunā vā
passatā, attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇā-
padaṭṭhānāya desanāpaññāya passatā, antarāyikadhamme vā jānatā, niyyānikadhamme
passatā, kilesārīnaṃ 1- hatattā arahatā,  sammā sāmaṃ sabbadhammānaṃ buddhattā sammā-
sambuddhenāti evaṃ catuvesārajjavasena   catūhi kāraṇehi thomitena atthi nu kho
ekadhammo akkhātoti.
     Abhisaṅkhatanti kataṃ uppāditaṃ. Abhisañcetayitanti cetitaṃ kappitaṃ. 2- So tattha
ṭhitoti so tasmiṃ samathavipassanādhamme ṭhito. Dhammarāgena dhammanandiyāti padadvayenapi
samathavipassanāsu chandarāgo vutto. Samathavipassanāsu hi sabbena sabbaṃ chandarāgaṃ
pariyādiyituṃ sakkonto arahā hoti, asakkonto anāgāmī hoti. So samathavipassanāsu
chandarāgassa appahīnattā catutthajjhānacetanāya suddhāvāse nibbattati. Ayaṃ ācariyānaṃ
samānatthakathā.
@Footnote: 1 cha.Ma. arīnaṃ  2 cha.Ma. cetayitaṃ kappayitaṃ
     Vitaṇḍavādī panāha "teneva dhammarāgenāti vacanato akusalena suddhāvāse
nibbattatī"ti. So "suttaṃ āharāhī"ti vattabbo. Addhā aññaṃ  apassanto idameva
āharissati. Tato vattabbo "kiṃ panidaṃ suttaṃ nītatthaṃ, udāhu neyyatthan"ti. Addhā
"nītatthan"ti vakkhati. Tato vattabbo:- evaṃ sante anāgāmiphalatthikena samathavipassanāsu
chandarāgo kattabbo bhavissati, chandarāge uppādite anāgāmiphalaṃ paṭiladdhaṃ bhavissati,
mā "suttaṃ me laddhan"ti yaṃ vā taṃ vā dīpehi. Pañhaṃ pucchantehi 1- ācariyassa
santike uggahetvā attharasaṃ paṭivijjhitvā kathetuṃ vaṭṭati. Akusalena hi sagge
kusalena ca apāye paṭisandhi nāma natthi. Vuttañhetaṃ bhagavatā:-
     "na bhikkhave lobhajena kammena dosajena kammena mohajena kammena
     devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci
     sugatiyo. Athakho bhikkhave lobhajena kammena dosajena kammena mohajena
     kammena nirayo paññāyati, tiracchānayoni paññāyati, pittivisayo
     paññāyati, yā vā panaññāpi kāci duggatiyo"ti 2-
evaṃ saññāpetabbo. Sace sañjānāti. Sañjānātu. No ce sañjānāti, "gaccha
pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo.
     Ayampi kho gahapati ekadhammo sammadakkhātoti 3- ekadhammaṃ pucchitena "ayaṃpi
ekadhammo akkhāto, ayaṃpi ekadhammo akkhāto"ti evaṃ pucchāvasena kathitattā
ekādasapi dhammā ekadhammo nāma kato. Amatuppattiatthena vā sabbepi ekadhammoti
vattuṃ vaṭṭati.
     Nidhimukhaṃ gavesantoti nidhiṃ pariyesanto. Sakidevāti ekappayogeneva. Kathaṃ pana
ekappayogeneva ekādasannaṃ nidhīnaṃ adhigamo hotīti? idhekacco araññe jīvitavuttiṃ
@Footnote: 1 cha.Ma. kathentena hi  2 aṅ. chakka. 22/310/378 (syā)  3 cha.Ma. akkhātoti
Gavesamāno carati. Tamenaṃ aññataro atthacarako disvā "kiṃ bho carasī"ti pucchati.
So "jīvitavuttiṃ pariyesāmī"ti āha. Itaro "tenahi samma āgaccha, etaṃ pāsāṇaṃ
pavattehī"ti  1- āha. So taṃ pavattetvā 2- uparūpariṭṭhitā vā kucchiyā kucchiṃ
āhacca ṭhitā vā ekādasa kumbhiyo passati. Evaṃ ekappayogena ekādasannaṃ adhigamo
hotīti.
     Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ
uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antarantarā vā gehato
nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti. Yesaṃ tampi
natthi, te sabhāgato pariyesanti. Tathā alabhamānā bhikkhaṃpi caritvā dentiyeva. Taṃ
sandhāyetaṃ vuttaṃ.
     Kiṃ panāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa
dhanaṃ pariyesanti, ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ
desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati. Pacceka-
dussayugena acchādesīti ekamekassa bhikkhuno ekekaṃ dussayugaṃ adāsīti attho.
Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ. Pañcasataṃ vihāranti
pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho.



             The Pali Atthakatha in Roman Book 16 page 386-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8642              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8642              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=212              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5892              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5919              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5919              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]