ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

page386.

6. Aṭṭhakanāgarasuttavaṇṇanā [16] Chaṭṭhe dasamoti jātigottavasena ceva sārappattakulagaṇanāya ca dasame ṭhāne gaṇīyati, tenassa dasamotveva nāmaṃ jātaṃ. Aṭṭhakanāgaroti aṭṭhakanagaravāSī. Kukkuṭārāmeti kukkuṭaseṭṭhinā kārite ārāme. Tena bhagavatā .pe. Sammadakkhātoti ettha ayaṃ saṅkhepattho:- yo so bhagavā samatiṃsa pāramiyo pūretvā sabbakilese bhañjitvā anuttaraṃ sammāsambodhiṃ abhisambuddho, tena bhagavatā tesaṃ tesaṃ sattānaṃ āsayānusayaṃ jānatā, hatthatale ṭhapitaṃ āmalakaṃ viya sabbañeyyadhamme passatā, apica pubbenivāsādīhi jānatā, dibbena cakkhunā passatā, tīhi vā vijjāhi chahi vā pana abhiññāhi jānatā, sabbattha appaṭihatena samantacakkhunā passatā, sabbadhammajānanasamatthāya paññāya jānatā, sabbasattānaṃ cakkhuvisayātītāni tirokuḍḍādigatāni cāpi rūpāni ativisuddhena maṃsacakkhunā vā passatā, attahitasādhikāya samādhipadaṭṭhānāya paṭivedhapaññāya jānatā, parahitasādhikāya karuṇā- padaṭṭhānāya desanāpaññāya passatā, antarāyikadhamme vā jānatā, niyyānikadhamme passatā, kilesārīnaṃ 1- hatattā arahatā, sammā sāmaṃ sabbadhammānaṃ buddhattā sammā- sambuddhenāti evaṃ catuvesārajjavasena catūhi kāraṇehi thomitena atthi nu kho ekadhammo akkhātoti. Abhisaṅkhatanti kataṃ uppāditaṃ. Abhisañcetayitanti cetitaṃ kappitaṃ. 2- So tattha ṭhitoti so tasmiṃ samathavipassanādhamme ṭhito. Dhammarāgena dhammanandiyāti padadvayenapi samathavipassanāsu chandarāgo vutto. Samathavipassanāsu hi sabbena sabbaṃ chandarāgaṃ pariyādiyituṃ sakkonto arahā hoti, asakkonto anāgāmī hoti. So samathavipassanāsu chandarāgassa appahīnattā catutthajjhānacetanāya suddhāvāse nibbattati. Ayaṃ ācariyānaṃ samānatthakathā. @Footnote: 1 cha.Ma. arīnaṃ 2 cha.Ma. cetayitaṃ kappayitaṃ

--------------------------------------------------------------------------------------------- page387.

Vitaṇḍavādī panāha "teneva dhammarāgenāti vacanato akusalena suddhāvāse nibbattatī"ti. So "suttaṃ āharāhī"ti vattabbo. Addhā aññaṃ apassanto idameva āharissati. Tato vattabbo "kiṃ panidaṃ suttaṃ nītatthaṃ, udāhu neyyatthan"ti. Addhā "nītatthan"ti vakkhati. Tato vattabbo:- evaṃ sante anāgāmiphalatthikena samathavipassanāsu chandarāgo kattabbo bhavissati, chandarāge uppādite anāgāmiphalaṃ paṭiladdhaṃ bhavissati, mā "suttaṃ me laddhan"ti yaṃ vā taṃ vā dīpehi. Pañhaṃ pucchantehi 1- ācariyassa santike uggahetvā attharasaṃ paṭivijjhitvā kathetuṃ vaṭṭati. Akusalena hi sagge kusalena ca apāye paṭisandhi nāma natthi. Vuttañhetaṃ bhagavatā:- "na bhikkhave lobhajena kammena dosajena kammena mohajena kammena devā paññāyanti, manussā paññāyanti, yā vā panaññāpi kāci sugatiyo. Athakho bhikkhave lobhajena kammena dosajena kammena mohajena kammena nirayo paññāyati, tiracchānayoni paññāyati, pittivisayo paññāyati, yā vā panaññāpi kāci duggatiyo"ti 2- evaṃ saññāpetabbo. Sace sañjānāti. Sañjānātu. No ce sañjānāti, "gaccha pātova vihāraṃ pavisitvā yāguṃ pivāhī"ti uyyojetabbo. Ayampi kho gahapati ekadhammo sammadakkhātoti 3- ekadhammaṃ pucchitena "ayaṃpi ekadhammo akkhāto, ayaṃpi ekadhammo akkhāto"ti evaṃ pucchāvasena kathitattā ekādasapi dhammā ekadhammo nāma kato. Amatuppattiatthena vā sabbepi ekadhammoti vattuṃ vaṭṭati. Nidhimukhaṃ gavesantoti nidhiṃ pariyesanto. Sakidevāti ekappayogeneva. Kathaṃ pana ekappayogeneva ekādasannaṃ nidhīnaṃ adhigamo hotīti? idhekacco araññe jīvitavuttiṃ @Footnote: 1 cha.Ma. kathentena hi 2 aṅ. chakka. 22/310/378 (syā) 3 cha.Ma. akkhātoti

--------------------------------------------------------------------------------------------- page388.

Gavesamāno carati. Tamenaṃ aññataro atthacarako disvā "kiṃ bho carasī"ti pucchati. So "jīvitavuttiṃ pariyesāmī"ti āha. Itaro "tenahi samma āgaccha, etaṃ pāsāṇaṃ pavattehī"ti 1- āha. So taṃ pavattetvā 2- uparūpariṭṭhitā vā kucchiyā kucchiṃ āhacca ṭhitā vā ekādasa kumbhiyo passati. Evaṃ ekappayogena ekādasannaṃ adhigamo hotīti. Ācariyadhanaṃ pariyesissantīti aññatitthiyā hi yassa santike sippaṃ uggaṇhanti, tassa sippuggahaṇato pure vā pacchā vā antarantarā vā gehato nīharitvā dhanaṃ denti. Yesaṃ gehe natthi, te ñātisabhāgato pariyesanti. Yesaṃ tampi natthi, te sabhāgato pariyesanti. Tathā alabhamānā bhikkhaṃpi caritvā dentiyeva. Taṃ sandhāyetaṃ vuttaṃ. Kiṃ panāhanti bāhirakā tāva aniyyānikepi sāsane sippamattadāyakassa dhanaṃ pariyesanti, ahaṃ pana evaṃvidhe niyyānikasāsane ekādasavidhaṃ amatuppattipaṭipadaṃ desentassa ācariyassa pūjaṃ kiṃ na karissāmi, karissāmiyevāti vadati. Pacceka- dussayugena acchādesīti ekamekassa bhikkhuno ekekaṃ dussayugaṃ adāsīti attho. Samudācāravacanaṃ panettha evarūpaṃ hoti, tasmā acchādesīti vuttaṃ. Pañcasataṃ vihāranti pañcasatagghanikaṃ paṇṇasālaṃ kāresīti attho.


             The Pali Atthakatha in Roman Book 16 page 386-388. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8642&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8642&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=212              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5892              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5919              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5919              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]