ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        7. Gopālasuttavaṇṇanā
     [17] Sattame tisso kathā ekanāḷikā caturassā nisinnavattikāti. Tattha
pāliṃ vatvā ekekassa padassa atthakathanaṃ ekanāḷikā nāma. Apaṇḍitagopālakaṃ
dassetvā, apaṇḍitabhikkhuṃ dassetvā, paṇḍitagopālakaṃ dassetvā, paṇḍitabhikkhuṃ
dassetvāti catukkaṃ bandhitvā kathanaṃ caturassā nāma. Apaṇḍitagopālakaṃ dassetvā
pariyosānagamanaṃ, apaṇḍitabhikkhuṃ dassetvā pariyosānagamanaṃ, paṇḍitagopālakaṃ dassetvā
@Footnote: 1 cha.Ma. pavaṭṭehīti  2 cha.Ma. pavaṭṭetvā
Pariyosānagamanaṃ, paṇḍitabhikkhuṃ dassetvā pariyosānagamananti ayaṃ nisinnavattikā nāma.
Ayaṃ idha sabbācariyānaṃ āciṇṇā.
     Ekādasahi bhikkhave aṅgehīti ekādasahi aguṇakoṭṭhāsehi. Gogaṇanti gomaṇḍalaṃ.
Pariharitunti gahetvā 1- vicarituṃ. Phātiṃ kātunti vuḍḍhiṃ āpādetuṃ. Idhāti imasmiṃ
loke. Na rūpaññū hotīti gaṇanato vā vaṇṇato vā rūpaṃ na jānāti. Gaṇanato
na jānāti nāma attano gunnaṃ sataṃ vā sahassaṃ vāti saṅkhyaṃ na jānāti,
so gāvīsu haṭāsu vā palātāsu vā gogaṇaṃ gaṇetvā "ajja ettakā na
dissantī"ti dve tīṇi gāmantarāni vā aṭaviṃ vā vicaranto na pariyesati. Aññesaṃ
gāvīsu attano gogaṇaṃ paviṭṭhāsupi gogaṇaṃ gahetvā "imā ettikā gāvo na
amhākan"ti yaṭṭhiyā pothetvā na nīharati. Tassa naṭṭhā gāviyo naṭṭhāva honti.
Paragāviyo gahetvā carati. Gosāmikā disvā "ayaṃ ettakaṃ kālaṃ amhākaṃ dhenū
duhī"ti tajjetvā attano gāviyo gahetvā gacchanti. Tassa gogaṇopi parihāyati,
pañca gorasaparibhogatopi paribāhiro hoti. Vaṇṇato na jānāti nāma "ettikā
gāvī rattā, ettikā setā, ettikā kāḷā, ettikā odātā, ettikā
kabarā, ettikā pāṭalāti 2- na jānāti. So gāvīsu haṭāsu vā palātāsu vā
.pe. Pañcagorasaparibhogatopi paribāhiro hoti.
     Na lakkhaṇakusalo hotīti 3- gāvīnaṃ sarīre kataṃ dhanusattisūlādibhedaṃ lakkhaṇaṃ na
jānāti. So gāvīsu haṭāsu vā palātāsu vā "ajja asukalakkhaṇā ca asukalakkhaṇā
ca gāvo na dissantī"ti .pe. Pañcagorasaparibhogatopi paribāhiro hoti.
     Na āsāṭikaṃ sāṭetāti gunnaṃ jāṇukaṇṭakādīhi pahaṭaṭṭhānesu vaṇo hoti.
Tattha nīlamakkhikā aṇḍakāni ṭhapenti, tesaṃ āsāṭikāni nāma. 4- Tāni daṇḍakena
@Footnote: 1 cha.Ma. pariggahetvā  2 cha.Ma. nīlāti
@3 cha.Ma. na lakkhaṇakusaloti  4 cha.Ma. āsāṭikāti nāmaṃ
Apanetvā bhesajjaṃ dātabbaṃ hoti, bālo gopālako tathā na karoti. Tena
vuttaṃ "na āsāṭikaṃ sāṭetā 1- hotī"ti. Tassa gunnaṃ vaṇā vaḍḍhanti, gambhīrā
honti, pāṇakā kucchiṃ pavisanti, gāvo gelaññābhibhūtā neva yāvadatthaṃ tiṇaṃ
khādituṃ na pānīyaṃ pātuṃ sakkonti. Tattha gunnaṃ khīraṃ chijjati, goṇānaṃ javo
hāyati, ubhayesampi jīvitantarāyo hoti. Evamassa gogaṇopi parihāyati .pe. Pañca
gorasatopi paribāhiro hoti.
     Na vaṇaṃ paṭicchādetā hotīti gunnaṃ vuttanayeneva sañjāte vaṇe 2- bhesajjaṃ
datvā vākena vā cīrakena vā bandhitvā paṭicchādetabbo hoti. Bālagopālako
taṃ na karoti. Athassa 3- gunnaṃ vaṇehi yūsā paggharati, tā aññamaññaṃ nighaṃsanti.
Tena aññesampi vaṇā jāyanti. Evaṃ gāvo gelaññābhibhūtā neva yāvadatthaṃ
tiṇāni khādituṃ .pe. Paribāhiro hoti.
     Na dhūmaṃ kattā hotīti antovasse ḍaṃsamakasādīnaṃ ussannakāle gogaṇe vajaṃ
paviṭṭhe tattha tattha dhūmo kātabbo hoti. Apaṇḍitagopālako taṃ na karoti,
gogaṇo sabbarattiṃ ḍaṃsādīhi upadduto niddaṃ alabhitvā punadivase araññe tattha
tattha rukkhamūlādīsu nipajjitvā niddāyati. Neva yāvadatthaṃ tiṇāni khādituṃ .pe.
Paribāhiro hoti.
     Na titthaṃ jānātīti titthaṃpi samanti vā visamanti vā sagāhanti vā niggāhanti
vā na jānāti. So atitthena gāviyo otāreti. Tāsaṃ visamatitthe pāsāṇādīni
akkamantīnaṃ pādā bhijjanti. Sagāhaṃ gambhīratitthaṃ otiṇṇe kumbhīlādayo gāvo
gaṇhanti. "ajja ettikā gāvo naṭṭhā, ajja ettikā gāvo naṭṭhā"ti vattabbataṃ
āpajjanti. Evamassa gogaṇopi parihāyati .pe. Pañcagorasatopi paribāhiro hoti.
@Footnote: 1 cha.Ma. hāretā  2 cha.Ma. sañjāto vaṇo  3 Sī. avassaṃ, pa.sū
@2/346/166 mahāgopālakasutta
     Na pītaṃ jānātīti pītaṃpi apītaṃ na jānāti. Gopālakena hi "imāya gāviyā
pītaṃ, imāya na pītaṃ, imāya pānīyatitthe okāso laddho, imāya na laddho"ti
evaṃ pītāpītaṃ jānitabbaṃ hoti. Ayaṃ pana divasabhāge araññe gogaṇaṃ rakkhitvā
"pānīyaṃ pāyessāmī"ti nadiṃ vā taḷākaṃ vā ogāhetvā gacchati. Tattha mahāusabhā
ca anusabhā ca balavagāviyo ca  1- dubbalāni ceva mahallikāni ca gorūpāni siṅgehi
vā phāsukāhi vā paharitvā attano okāsaṃ katvā ūruppamāṇaṃ udakaṃ pavisitvā
yathākāmaṃ pivanti. Avasesā okāsaṃ alabhamānā tīre ṭhatvā kalalamissakaṃ udakaṃ
pivanti vā apītāeva vā honti. Atha so gopālako piṭṭhiyaṃ paharitvā puna
araññaṃ paveseti. Tattha apītā gāviyo pipāsāya sussamānā yāvadatthaṃ tiṇāni
khādituṃ na sakkonti. Tattha gunnaṃ khīraṃ chijjati. Goṇānaṃ javo hāyati .pe.
Paribāhiro hoti.
     Na vīthiṃ jānātīti "ayaṃ maggo samo khemo, ayaṃ visamo sāsaṅko sappaṭibhayo"ti
na jānāti. So samaṃ khemaṃ  maggaṃ vajjetvā gogaṇaṃ itaraṃ maggaṃ paṭipādeti.
Tattha gāvo sīhabyagghādīnaṃ gandhena coraparassayena ca abhibhūtā bhantamigasappaṭibhāgā
gīvaṃ ukkhipitvā tiṭṭhanti, neva yāvadatthaṃ tiṇāni khādanti, na pānīyaṃ pivanti.
Tattha gunnaṃ khīraṃ chijjati .pe. Paribāhiro hoti.
     Na gocarakusalo hotīti gopālakena hi gocarakusalena bhavitabbaṃ, pañcāhikacāro
vā sattāhikacāro vā jānitabbo. Ekāya disāya gogaṇaṃ cāretvā punadivase
tattha na cāretabbo. Mahatā hi gogaṇena āciṇṇaṭṭhānaṃ 2- bheritalaṃ viya suddhaṃ
hoti nittiṇaṃ, udakaṃpi āluḷissati. 3- Tasmā pañcame vā sattame vā  divase puna
tattha cāretuṃ vaṭṭati. Ettakena hi tiṇampi paṭiviruhati, udakampi pasīdati, ayaṃ pana
imaṃ pañcādikacāraṃ vā sattāhikacāraṃ vā na jānāti, divase divase rakkhitaṭṭhāneyeva
@Footnote: 1 Sī. mahāvasabhā ca  2 cha.Ma. ciṇṇaṭṭhānaṃ  3 cha.Ma. āluḷīyati
Rakkhati. Athassa gogaṇo haritatiṇaṃ na labhati, sukkhatiṇaṃ khādanto kalalamissakaṃ udakaṃ
pivati.  tattha gunnaṃ khīraṃ chijjati .pe. Paribāhiro hoti.
     Anavasesadohī ca hotīti paṇḍitagopālakena hi yāva vacchakassa maṃsalohitaṃ
saṇṭhāti, tāva ekaṃ dve thane ṭhapetvā sāvasesadohinā bhavitabbaṃ. Ayaṃ vacchakassa kiñci
asesetvā 1- duhati. Khīrapako 2- vaccho khīrapipāsāya sussati, saṇṭhātuṃ asakkonto
kampamāno mātu parato patitvā kālaṃ karoti. Mātā puttakaṃ disvā "mayhaṃ
puttako attano mātukhīraṃ pātuṃ na labhatī"ti puttasokena neva yāvadatthaṃ tiṇāni
khādituṃ na pānīyaṃ pātuṃ sakkoti, thanesu khīraṃ chijjati. Evamassa gogaṇopi parihāyati
.pe. Pañcagorasatopi paribāhiro hoti.
     Gunnaṃ pitiṭṭhānaṃ karontīti gopitaro. Gāvo pariṇāyanti yathāruciṃ gahetvā
gacchantīti gopariṇāyakā. Te na atirekapūjāyāti paṇḍito gopālako evarūpe
usabhe atirekapūjāya pūjeti, paṇītaṃ gobhattaṃ deti, gandhapañcaṅgulikehi maṇḍeti,
mālaṃ pilandheti, siṅgesu suvaṇṇarajatakosake ca ṭhapeti, 3- rittiṃ padīpaṃ jāletvā
celavitānassa heṭṭhā sayāpeti. Ayaṃ pana tato ekasakkārampi na karoti. Usabhā
atirekapūjaṃ alabhamānā gogaṇaṃ na rakkhanti, parissayaṃ na vārenti. Evamassa gogaṇopi
parihāyati .pe. Pañcagorasatopi paribāhiro hoti.
     Idhāti imasmiṃ sāsane. Na rūpaññū hotīti "cattāri ca mahābhūtāni catunnañca
mahābhūtānaṃ upādāyarūpan"ti evaṃ vuttaṃ rūpaṃ dvīhākārehi na jānāti gaṇanato
vā samuṭṭhānato vā. Gaṇanato na jānāti nāma:- "cakkhvāyatanaṃ sotaghānajivhākāyarūpa-
saddagandharasaphoṭṭhabbāyatanaṃ, itthindriyaṃ purisindriyaṃ jīvitindriyaṃ
kāyaviññatti vacīviññatti ākāsadhātu āpodhātu rūpassa lahutā, mudutā, kammaññatā,
@Footnote: 1 cha.Ma. anavasesetvā  2 Ma. khīrūpako  3 cha.Ma. dhāreti
Upacayo, santati, jaratā, rūpassa aniccatā, kavaḷiṅkāro āhāro"ti evaṃ pāliyaṃ 1-
āgatā pañcavīsati rūpakoṭṭhāsāti na jānāti. Seyyathāpi so gopālako gaṇanato
gunnaṃ rūpaṃ na jānāti, tathūpamo ayaṃ bhikkhu. So gaṇanato rūpaṃ ajānanto rūpaṃ
pariggahetvā arūpaṃ vavatthapetvā rūpārūpaṃ pariggahetvā paccayaṃ sallakkhetvā
lakkhaṇaṃ āropetvā kammaṭṭhānaṃ matthakaṃ pāpetuṃ na sakkoti. So yathā tassa gopālakassa
gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane sīlasamādhivipassanāmaggaphalanibbānehi na
vaḍḍhati. Yathā ca so gopālako pañcahi gorasehi paribāhiro hoti, evamevāyaṃ
asekhena sīlakkhandhena asekhena samādhipaññāvimuttivimuttiñāṇadassanakkhandhenāti pañcahi
dhammakkhandhehi paribāhiro hoti.
     Samuṭṭhānato na jānāti nāma:- "ettakaṃ rūpaṃ  ekasamuṭṭhānaṃ, ettakaṃ dvisamuṭ-
ṭhānaṃ, ettakaṃ tisamuṭṭhānaṃ, ettakaṃ catusamuṭṭhānaṃ, ettakaṃ nakutocisamuṭṭhānan"ti
na jānāti. Seyyathāpi so gopālako vaṇṇato gunnaṃ rūpaṃ na jānāti, tathūpamo
ayaṃ bhikkhu. So samuṭṭhānato rūpaṃ ajānanto rūpaṃ pariggahetvā arūpaṃ vavatthapetvā
.pe. Paribāhiro hoti.
     Na lakkhaṇakusalo hotīti "kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito"ti
evaṃ vuttaṃ kusalākusalakammaṃ paṇḍitabālalakkhaṇanti na jānāti. So evaṃ ajānanto
bāle vajjetvā paṇḍite na sevati. Bāle vajjetvā paṇḍite asevanto kappiyā-
kappiyaṃ kusalākusalaṃ sāvajjānavajjaṃ garukalahukaṃ satekicchātekicchaṃ kāraṇākāraṇaṃ na
jānāti. Taṃ ajānanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā
tassa gopālakassa gogaṇo na vaḍḍhati, evaṃ imasmiṃ sāsane yathāvuttehi sīlādīhi
na vaḍḍhati. So gopālako viya pañcahi gorasehi, pañcahi dhammakkhandhehi paribāhiro
hoti.
@Footnote: 1 abhi.saṃ. 34/595/181 rūpakaṇḍa
     Na āsāṭikaṃ sāṭetā hotīti "uppannaṃ kāmavitakkan"ti evaṃ vutte kāma-
vitakkādayo na vinodeti. So imaṃ akusalavitakkaṃ asodhetvā 1- vitakkavasiko hutvā
vicaranto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti. So yathā tassa gopālakassa
.pe. Paribāhiro hoti.
     Na vaṇaṃ paṭicchādetā hotīti "cakkhunā rūpaṃ disvā nimittaggāhī hotī"ti-
ādinā nayena sabbārammaṇesu nimittaṃ gaṇhanto yathā so gopālako vaṇaṃ
na paṭicchādeti, evaṃ saṃvaraṃ na sampādeti. So vivaṭadvāro vicaranto kammaṭṭhānaṃ
gahetvā vaḍḍhetuṃ na  sakkoti .pe. Paribāhiro hoti.
     Na dhūmaṃ kattā hotīti so gopālako dhūmaṃ viya dhammadesanādhūmaṃ na karoti,
dhammakathaṃ vā sarabhaññaṃ vā upanisinnakathaṃ vā anumodanaṃ vā na karoti, tato
naṃ manussā "bahussuto guṇavā"ti na jānanti. Te guṇāguṇaṃ ajānantā catūhi
paccayehi saṅgahaṃ na karonti. So paccayehi kilamamāno buddhavacanaṃ sajjhāyaṃ kātuṃ
vattapaṭivattaṃ pūretuṃ kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro
hoti.
     Na titthaṃ jānātīti titthabhūte bahussutabhikkhū na upasaṅkamati. Anupasaṅkamanto
"idaṃ bhante byañjanaṃ kathaṃ pūretabbaṃ, 2- imassa bhāsitassa ko attho, imasmiṃ ṭhāne
pāli kiṃ vadati, imasmiṃ ṭhāne attho kiṃ dīpetī"ti evaṃ na paripucchati na paripañhati,
na jānāpetīti attho. Tassa te evaṃ aparipucchitā avivaṭaṃ  3- na vivaranti, bhājetvā
na dassenti, anuttānīkataṃ 4- na uttānīkaronti, apākaṭaṃ na pākaṭaṃ karonti.
Anekavihitesu ca kaṅkhāṭṭhānīyesu dhammesūti anekavidhāsu kaṅkhāsu ekaṃ kaṅkhaṃpi na
paṭivinodenti. Kaṅkhāyeva hi kaṅkhāṭṭhānīyā dhammā nāma. Tattha ekaṃ kaṅkhaṃpi
@Footnote: 1 cha.Ma. āsāṭikaṃ ahāretvā  2 cha.Ma. ropetabbaṃ  3 cha.Ma. avivaṭañceva
@4 cha.Ma. anuttatānīkatañca
Na nīharantīti attho. So evaṃ bahussutatitthaṃ anupasaṅkamitvā sakaṅkho kammaṭṭhānaṃ
gahetvā vaḍḍhetuṃ na sakkoti. Yathā vā so gopālako titthaṃ na jānāti,
evaṃ ayaṃpi bhikkhu dhammatitthaṃ na jānāti. Ajānanto avisaye pañhaṃ pucchati,
ābhidhammikaṃ upasaṅkamitvā kappiyākappiyaṃ pucchati, vinayadharaṃ upasaṅkamitvā
rūpārūpaparicchedaṃ pucchati. Te avisaye puṭṭhā kathetuṃ na sakkonti. So attanā sakaṅkho
kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti.
     Na pītaṃ jānātīti yathā so gopālako pītāpītaṃ na jānāti, evaṃ dhammūpasañhitaṃ
pāmujjaṃ na jānāti na labhati. Savanamayaṃ puññakiriyāvatthuṃ nissāya ānisaṃsaṃ
na vindati, dhammassavanaggaṃ gantvā sakkaccaṃ na suṇāti, nisinno niddāyati,
kathaṃ katheti, aññāvihitako hoti. So sakkaccaṃ dhammaṃ assuṇanto kammaṭṭhānaṃ
gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro hoti.
     Na vīthiṃ jānātīti so gopālako maggāmaggaṃ viya "ayaṃ lokiyo, ayaṃ lokuttaro"ti
ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Ajānanto lokiyamagge abhinivisitvā
lokuttaraṃ nibbattetuṃ na sakkoti .pe. Paribāhiro hoti.
     Na gocarakusalo hotīti so gopālako pañcāhikasattāhikacāraṃ viya cattāro
satipaṭṭhāne "ime lokiyā, ime lokuttarā"ti yathābhūtaṃ nappajānāti. Ajānanto sukhuma-
kammaṭṭhānesu 1- attano ñāṇaṃ apanāmetvā lokiyasatipaṭṭhāne abhinivisitvā lokuttaraṃ
nibbattetuṃ na sakkoti .pe. Paribāhiro hoti.
     Anavasesadohī hotīti paṭiggahaṇe mattaṃ ajānanto anavasesaṃ duhati. Niddesa-
vāre panassa abhihaṭṭhuṃ pavārentīti abhiharitvā pavārenti. Ettha dve abhihārā
vācābhihāro paccayābhihāro ca. Vācābhihāro nāma manussā bhikkhussa santikaṃ gantvā
@Footnote: 1 cha.Ma. sukhumaṭṭhānesu
"vadeyyātha bhante yena attho"ti pavārenti. Paccayābhihāro nāma vatthādīni
vā sappinavanītādīni vā gahetvā bhikkhussa santikaṃ gantvā "gaṇhatha bhante
yāvatakena attho"ti vadanti. Tatra bhikkhu mattaṃ na jānātīti bhikkhu tesu paccayesu
pamāṇaṃ na jānāti. "dāyakassa vaso veditabbo, deyyadhammassa vaso veditabbo,
attano thāmo veditabbo"ti iminā nayena pamāṇayuttakaṃ aggahetvā yaṃ āharanti,
taṃ sabbaṃ gaṇhātīti attho. Manussā vippaṭisārino na puna abhiharitvā pavārenti.
So paccayehi kilamanto kammaṭṭhānaṃ gahetvā vaḍḍhetuṃ na sakkoti .pe. Paribāhiro
hoti.
     Te na atirekapūjāya pūjetā hotīti so gopālako mahāusabhe viya te there
bhikkhu imāya āvi ceva raho ca mettākāyakammādikāya atirekapūjāya na pūjeti. Tato
te therā "ime amhesu garucittīkāraṃ na karontī"ti navake bhikkhū dvīhi saṅgahehi
na gaṇhanti, neva dhammasaṅgahena saṅgaṇhanti na āmisasaṅgahena saṅgaṇhanti,
cīvarena vā pattena vā pattapariyāpannena vā  vasanaṭṭhānena vā kilamante
nappaṭijagganti, pāliṃ vā aṭṭhakathaṃ vā dhammakathābandhaṃ vā guḷhaganthaṃ vā na
sikkhāpenti. Navakā therānaṃ santikā sabbaso ime dve saṅgahe alabhamānā
imasmiṃ sāsane patiṭṭhātuṃ na sakkonti. Yathā tassa gopālakassa gogaṇo na
vaḍḍhati, evaṃ sīlādīhi na vaḍḍhanti. Yathā ca so gopālako pañcahi gorasehi, evaṃ
pañcahi dhammakkhandhehi paribāhirā honti. Sukkapakkho kaṇhapakkhe vuttavipallāsa-
vasena yojetvā veditabbo. 1- Sesaṃ imasmiṃ ceva vagge ito ca uttari sabbasuttesu



             The Pali Atthakatha in Roman Book 16 page 388-396. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8703              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8703              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=213              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=5901              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=5928              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=5928              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]