บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
9. Tatiyaanāgatabhayasuttavaṇṇanā [79] Navame dhammasandosā vinayasandosoti dhammasandosena vinayasandoso hoti. Kathaṃ pana dhammasmiṃ dussante vinayo dussati nāma? samathavipassanādhammesu gabbhaṃ aggaṇhantesu pañcavidho vinayo na hoti, evaṃ dhamme dussante vinayo dussati. Dussīlassa pana saṃvaravinayo nāma na hoti, tasmiṃ asati samathavipassanā gabbhaṃ na gaṇhāti. Evaṃ vinayasandosenapi dhammasandoso veditabbo. Abhidhammakathanti sīlādiuttamadhammakathaṃ. 1- Vedallakathanti vedapaṭisaṃyuttaṃ ñāṇamissakakathaṃ. Kaṇhaṃ dhammaṃ okkamamānāti randhagavesitāya upārambhapariyesanavasena kāḷakaṃ kammaṃ okkamamānā. Apica duṭṭhacittena puggalaṃ ghaṭentāpi taṃ kaṇhaṃ dhammaṃ attano dahantāpi lābha- sakkāratthaṃ kathentāpi kaṇhaṃ dhammaṃ okkamantiyeva. Gambhīrāti pāligambhīRā. Gambhīratthāti atthagambhīRā. Lokuttarāti lokuttara- dhammadīpakā. Suññatāpaṭisaṃyuttāti khandhadhātuāyatanapaccayākārapaṭisaṃyuttā. Na aññā cittaṃ upaṭṭhapessantīti jānanatthāya cittaṃ na ṭhapessanti. Uggahetabbaṃ pariyāpuṇitabbanti uggahetabbe ca vaḷañjetabbe ca. Kavikatāti 2- silokādibandhanavasena kavīhi katā. Kāveyyāti tasseva vevacanaṃ. Bāhirakāti sāsanato bahiddhā ṭhitā. Sāvakabhāsitāti bāhirasāvakehi bhāsitā. Sesamettha heṭṭhā vuttanayattā ca suviññeyyattā ca uttānatthameva.The Pali Atthakatha in Roman Book 16 page 40. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=901 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=901 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=79 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2397 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2541 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2541 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]