![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
10. Catutthaanāgatabhayasuttavaṇṇanā [80] Dasame kalyāṇakāmāti sundarakāmā. Rasaggānīti uttamarasāni. Saṃsaṭṭhā viharissantīti pañcavidhena saṃsaggena saṃsaṭṭhā viharissanti sannidhikāraparibhoganti sannidhikatassa paribhogaṃ. Oḷārikaṃpi nimittanti ettha paṭhaviṃ khaṇantopi khaṇāhīti āṇāpentopi paṭhaviyaṃ oḷārikaṃ nimittaṃ karoti nāma. Tiṇakaṭṭhasākhāpalāsaṃ @Footnote: 1 Sī. ttamadhammakathaṃ 2 cha.Ma. kavitāti Chindantopi chindāti āṇāpentopi haritagge oḷārikaṃ nimittaṃ karoti nāma. Ājīvatthāya paṇṇanivāpaādīni gāhāpente 1- phalāni ocinante vā ocināpente vā 2- vattabbameva natthi. Imesu catūsu suttesu satthārā sāsane vuḍḍhiparihāni kathitā. Yodhājīvavaggo tatiyo. --------------------The Pali Atthakatha in Roman Book 16 page 40-41. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=918 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=918 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=80 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2460 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2608 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2608 Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]