ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

                   Paramatthajotikā nāma khuddakanikāyaṭṭhakathā
                          khuddakapāṭhavaṇṇanā
                          -------------
                 namo tassa bhagavato arahato sammāsambuddhassa
                           ganthārambhakathā
                     buddhaṃ saraṇaṃ gacchāmi
                     dhammaṃ saraṇaṃ gacchāmi
                     saṃghaṃ  saraṇaṃ gacchāmi
                     tathā dutiyaṃ tatiyampīti
               ayaṃ saraṇattayaniddeso khuddakānaṃ ādi.
               Amissa dāni atthaṃ paramatthajotikāya khuddakaṭṭhakathāya vivarituṃ vibhajituṃ
uttānīkātuṃ idaṃ vuccati:-
            uttamaṃ vandaneyyānaṃ         vanditvā ratanattayaṃ
            khuddakānaṃ karissāmi          kesañci atthavaṇṇanaṃ.
            Khuddakānaṃ gambhīrattā         kiñcāpi atidukkarā
            vaṇṇanā mādiseneva 1-      acārentena sāsanaṃ.
            Ajjāpi tu anacchinno  2-    pubbācariyanicchayo
            tattheva caṭṭhitaṃ yasmā        navaṅgaṃ satthu sāsanaṃ.
            Tasmāhaṃ kātumicchāmi         atthasaṃvaṇṇanaṃ imaṃ
            sāsanañceva nissāya         porāṇañca vinicchayaṃ.
            Saddhammabahumānena           nātukkaṃsanakamyatā
            nāññesaṃ vambhanatthāya        taṃ suṇātha samāhitāti.
@Footnote: 1 cha.Ma. mādisenesā.  2 cha.Ma. abbocchinno
                           Khuddakavavatthānaṃ
    tattha "khuddakānaṃ karissāmi, kesañci atthavaṇṇanan"ti vuttattā
khuddakāni tāva vavatthapetvā pacchā atthavaṇṇanaṃ karissāmi. Khuddakāni nāma
khuddakanikāyassa ekadeso, khuddakanikāyo nāma pañcannaṃ nikāyānaṃ ekadeso.
Pañcanikāyā nāma:-
            dīghamajjhimasaṃyutta-           aṅguttarikakhuddakā  1-
            nikāyā pañca gambhīrā       dhammato atthato cime.
    Tattha brahmajālasuttādīni catuttiṃsa suttāni dīghanikāyo. Vuttañca
            catuttiṃseva suttantā        tivaggo yassa saṅgaho
            esa dīghanikāyoti          paṭhamo anulomikoti.  2-
   mūlapariyāyasuttādīni diyaḍḍhasataṃ dve ca suttāni majjhimanikāyo.
   Oghataraṇasutatādīni satta suttasahassāni satta ca suttasatāni
dvāsaṭṭhi ceva suttāni saṃyuttanikāyo.
   Cittapariyādānasuttādīni nava suttasahassāni pañca ca suttasatāni
sattapaññāsañaca suttāni aṅguttaranikāyo.
   Khuddakapāṭho dhammapadaṃ udānaṃ itivuttakaṃ suttanipāto vimānavatthu
petavatthu theragāthā therīgāthā jātakaṃ niddeso paṭisambhidā apadānaṃ buddhavaṃso
cariyāpiṭakaṃ vinayapiṭakābhidhammapiṭakāni ṭhapetvā vā cattāro nikāye avasesaṃ
buddhavacanaṃ khuddakanikāyo.
         Kasmā panesa khuddakanikāyoti vuccatīti? bahunnaṃ khuddakānaṃ
Dhammakkhandhānaṃ samūhato nivāsato ca. Samūhanivāsā hi "nikāyo"ti vuccanti.
"nāhaṃ bhikkhave aññaṃ ekanikāyampi samanupassāmi evañcittaṃ, yathayidaṃ bhikkhave
tiracchānagatā pāṇā. 3- Poṇikanikāyo cikkhallikanikāyo"ti evamādīni cettha
sādhakāni sāsanato ca lokato ca. Ayamassa  4- khuddakanikāyassa ekadeso. Imāni
suttantapiṭakapariyāpannāni  atthato vivarituṃ vibhajituṃ uttānīkātuñca adhippetāni
@Footnote: 1 ka. aṅguttarakhuddakakhuddakā  2 su.vi. 1/23
@3 saṃ. khandha. 17/100/119 dutiyagaddūlabaddhasutta  4 Sī. iccassa
Khuddakāni, tesampi khuddakānaṃ saraṇasikkhāpada dvattiṃsākāra kumārapañhā
maṅgalasutataratanasutta tirokuḍḍa nidhikaṇḍa mettasuttānaṃ vasena navappabhedo khuddakapāṭho
ādi ācariyaparamparāya vācanāmaggaṃ āropitavasena, na bhagavatā vuttavasena. Bhagavatā
hi vuttavasena:-
            anekajātisaṃsāraṃ            sandhāvissaṃ anibbisaṃ
            gahakāraṃ gavesanto          dukkhā jāti punappunaṃ
            gahakāraka diṭṭhosi           puna gehaṃ na kāhasi
            sabbā te phāsukā bhaggā     gahakūṭaṃ visaṅkhataṃ
            visaṅkhāragataṃ cittaṃ           taṇhānaṃ khayamajjhagāti  1-
idaṃ gāthādvayaṃ sabbassāpi buddhavacanassa ādi. Tañaca manasā  2- vuttavasena, na
vacībhedaṃ katvā vuttavasena. Vacībhedampana katvā vuttavasena:-
                 yadā have pātubhavanti dhammā
                 ātāpino jhāyato brāhmaṇassa
                 athassa kaṅkhā vapayanti sabbā
                 yato pajānāti sahetudhammanti  3-
ayaṃ gāthā ādi. Tasmā yvāyaṃ navappabhedo khuddakapāṭho imesaṃ khuddakānaṃ
ādi, tassādito pabhūti atthavaṇṇanaṃ ārabhissāmi.
                            Nidānasodhanaṃ
      tassācāyamādi "buddhaṃ saraṇaṃ gacchāmi, dhammaṃ saraṇaṃ gacchāmi, saṃghaṃ
saraṇaṃ gacchāmī"ti. Tassāyaṃ atthavaṇṇanāya mātikā:-
            kena kattha kadā kasmā       bhāsitaṃ ratanattayaṃ  4-
            kasmācidhādito vutta-        mavuttampi ādito.
            Nidānasodhanaṃ katvā          evamettha tato paraṃ
            buddhañca saraṇagamanaṃ           gamakañca vibhāvaye.
@Footnote: 1 khu. dhammapada 25/153-154 paṭhamabodhivatthu  2 cha.Ma. manasāva
@3 khu. udāna 25/1 paṭhamabodhisutta  4 cha.Ma. saraṇattayaṃ
            Bhedābhedaṃ phalañcāpi         gamanīyañca dīpaye
            dhammaṃ saraṇamiccādi           dvayepesa nayo mato.
            Anupubbavavatthāne           kāraṇañca viniddise
            ratanattayametañca 1-         upamāhi pakāsayeti.
         Tattha paṭhamagāthāyaṃ tāva idaṃ saraṇagamanattayaṃ kena bhāsitaṃ, kattha
bhāsitaṃ, kadā bhāsitaṃ, kasmā bhāsitaṃ, avuttampicādito tathāgatena kasmā
idhādito vuttanti pañca pañahā.
      Tesaṃ vissajjanā:-
         kena bhāsitanti bhagavatā bhāsitaṃ, na sāvakehi, na isīhi, na devatāhi.
         Katthāti bārāṇasiyaṃ isipatane migadāye.
         Kadāti āyasmante yase saddhiṃ sahāyakehi arahattaṃ patte ekasaṭṭhiyā
arahantesu bahujanahitāya sukhāya loke dhammadesanaṃ karontesu.
         Kasmāti pabbajjatthañca upasampadatthañca. Yathāha:-
      "evañca pana bhikkhave pabbājetabbo upasamapādetabbo. Paṭhamaṃ
     kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ
     uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā
     añjaliṃ paggaṇhāpetvā `evaṃ vadehī'ti vattabbo `buddhaṃ saraṇaṃ gacchāmi,
     dhammaṃ saraṇaṃ gacchāmi, saṃghaṃ saraṇaṃ gacchāmī'ti ". 3-
         Kasmācidhādito vuttanti idañca navaṅgasatthusāsanaṃ tīhi piṭakehi
     saṅgaṇhitvā evaṃ vācanāmaggaṃ āropentehi pubbācariyehi yasmā iminā
     maggena devamanussā upāsakabhāvena vā pabbajitabhāvena vā sāsanaṃ otaranti,
     tasmā sāsanotāraṇassa maggabhūtattā idha khuddakapāṭhe ādito vuttanti ñātabbaṃ.
                        Katamaṃ  4- nidānasodhanaṃ
                           -----------
@Footnote: 1 cha.Ma. saraṇattayametañca  2 cha.Ma. sukhāyāti saddo na dissati
@3 vinaYu. mahā 4/34 pabbajjūpasampadākathā  4 cha.Ma. kataṃ, Sī. kathaṃ
                         1. Saraṇattayavaṇṇanā
                            buddhavibhāvanā
         idāni yaṃ vuttaṃ "buddhañca saraṇagamanaṃ, gamakañca vibhāvaye"ti,
tattha sabbadhammesu appaṭihatañāṇanimittānuttaravimokkhādhigamaparibhāvitaṃ khandhasantāna-
mupādāya, paṇṇattiko  1- sabbaññutañāṇapadaṭṭhānaṃ vā saccābhisambodhanamupādāya,
paṇṇattiko  1- sattaviseso buddho. Yathāha:-
         "buddhoti yo so bhagavā sayambhū anācariyako pubbe ananussutesu
dhammesu sāmaṃ saccāni abhisambujjhi, tattha ca sabbaññutampatto, balesu ca
vasībhāvan"ti.  2-
         ayaṃ tāva atthato buddhavibhāvanā.
         Byañjanato pana "bujjhitāti buddho, bodhetāti buddho"ti
evamādinā nayena veditabbā. Vuttañacetaṃ:-
         "buddhoti kenatthena buddho, bujjhitā saccānīti buddho, bodhetā
pajāyāti buddho, sabbaññutāya buddho, sabbadassāvitāya buddho, anaññañeyyatāya  3-
buddho, vikasitāya  4- buddho, khīṇāsavasaṅkhātena buddho, nirūpakkilesasaṅkhātena
buddho, ekantavītarāgoti buddho, ekantavītadosoti buddho, ekantavītamohoti
buddho, ekantanikkilesoti buddho, ekāyamaggaṃ gatoti buddho, eko anuttaraṃ
sammāsambodhiṃ abhisambuddho  5- na parehi buddhattā  5- buddho, abuddhivihatattā
buddhipaṭilābhā buddho. Buddhoti netaṃ nāmaṃ mātarā kataṃ, na pitarā kataṃ, na
bhātarā kataṃ, na bhaginiyā kataṃ, na mittāmaccehi kataṃ, na ñātisālohitehi kataṃ,
na samaṇabrāhmaṇehi kataṃ, na devatāhi kataṃ, vimokkhantikametaṃ   buddhānaṃ
bhagavantānaṃ bodhiyā mūle saha sabbaññutañāṇassa  paṭilābhā sacchikā paññatti
yadidaṃ buddho"ti  6-
         ettha ca yathā loke avagantā avagatoti vuccati, evaṃ "bujjhitā
saccānī"ti buddho. Yathā paṇṇasosā vātā paṇṇasusāti vuccanati, evaṃ
@Footnote: 1-1 cha.Ma. paññattito 2 khu. mahā. 29/893/560, khu. cūḷa. 30/546/271,
@khu. paṭi. 31/386/261  3 cha.Ma. anaññaneyyatāya  4 Sī. visavitāya
@5-5 cha.Ma., i. ime pāṭhā na dissanti.  6 khu. mahā 29/893/560 (sayā)
Bodhetā pajāyāti buddho. Sabbaññutāya buddhoti sabbadhammabujjhanasamatthāya
buddhiyā buddhoti vuttaṃ hoti. Sabbadassāvitāya buddhoti sabbadhammabodhanasamatthāya
buddhiyā buddhoti vuttaṃ hoti. Anaññañeyyatāya 1- budadhoti aññena abodhito
sayameva buddhattā buddhoti vuttaṃ hoti. Vikasitāya buddhoti nānāguṇavikasanato  2-
padumamiva vikasanatthena buddhoti vuttaṃ hoti. Khīṇāsavasaṅkhātena buddhoti evamādīhi
cittasaṅkocakaradhammappahānato niddākkhayavibuddho puriso viya sabbakilesaniddākkhaya-
vibuddhattā buddhoti vuttaṃ hoti. Ekāyanamaggaṃ gatoti buddhoti buddhaṭṭhānaṃ
gamanatthapariyāyato yathā maggaṃ gato puriso gatoti vuccati, evaṃ ekāyanamaggaṃ
gatattāpi buddhoti vuccatīti dassetuṃ vuttaṃ. Eko anuttaraṃ sammāsambodhiṃ
abhisambuddhoti buddhoti na parehi buddhattā buddho, kintu sayameva anuttaraṃ
sammāsambodhiṃ abhisambuddhattā buddhoti vuttaṃ hoti. Abuddhivihatattā buddhipaṭi-
lābhā buddhoti buddhi buddhaṃ bodhīti  3- pariyāyavacanametaṃ. Tattha yathā nīlarattaguṇayogato
"nīlo paṭo ratto paṭo"ti vuccati, evaṃ buddhiguṇayogato buddhoti ñāpetuṃ
vuttaṃ hoti. Tato paraṃ buddhoti netaṃ nāmanti evamādi atthamanugatā ayaṃ
paññattīti bodhanatthaṃ vuttaṃ.  4- evarūpena nayena sabbesaṃ padānaṃ buddhasaddassa
sādhanasamattho attho veditabbo.
                      Ayaṃ byañajanatopi buddhavibhāvanā
                           -----------
                         saraṇagamanagamakavibhāvanā
         idāni saraṇagamanādīsu hiṃsatīti saraṇaṃ, saraṇagatānaṃ teneva saraṇagamanena
bhayaṃ santāsaṃ dukkhaṃ duggatiṃ parikkilesaṃ hiṃsati vidhamati nīharati nipothetīti  5-
attho. Athavā hite pavattanena ahitā ca nivattanena sattānaṃ bhayaṃ hiṃsatīti buddho,
bhavakantārauttaraṇena assāsadānena ca dhammo, appakānampi sakkārānaṃ  6-
@Footnote: 1 cha.Ma. anaññaneyyatāya  2  Sī. nānāguṇavisavanato. 3 cha.Ma.bodhoti
@4 cha.Ma. vuttanti  5  cha.Ma. nirodhetīti
@6 cha.Ma. kārānaṃ, Sī. appakānaṃ kārānaṃ dānapūjanavasena upanītasakkārānaṃ
Vipulaphalapaṭilābhakaraṇena saṃgho. Tasmā imināpi pariyāyena taṃ ratanattayaṃ saraṇaṃ.
Tappasādataggarutāhi vihataviddhaṃsitakileso tapparāyanatākārappavatto vā parapaccayo  1-
vā apparapaccayo vā cittuppādo saraṇagamanaṃ. Taṃsamaṅgī satto taṃ saraṇaṃ
gacchati, vuttappakārena cittuppādena `esa me saraṇaṃ, esa me parāyanan"ti
evametaṃ upetīti attho. Upento ca "ete mayaṃ bhante bhagavantaṃ saraṇaṃ gacchāma
dhammañca, upāsake no bhagavā dhāretū"ti tapussabhallikādayo  2- viya sammānena vā
"satthā me bhante bhagavā, sāvakohamasmī"ti  3- mahākassapādayo viya sissabhāvūpagamanena
vā "evaṃ vutate brahmāyu brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā
yena bhagavā tenañjalimpaṇāmetvā tikkhattuṃ udānaṃ udānesi `namo tassa bhagavato
arahato sammāsambuddhassa. Namo .pe. Sammāsambuddhassā'ti" 4- brahmāyuādayo
viya tappoṇattena vā, kammaṭṭhānānuyogino viya attasanniyyātanena vā,
ariyapuggalā viya saraṇagamanūpakkilesasamucchedena vāti anekappakāraṃ visayato
kiccato ca, upeti.
                   Ayaṃ saraṇagamanassa gamakassa ca vibhāvanā.
                           -----------
                          Bhedābhedaphaladīpanā
         idāni "bhedābhedaṃ phalañcāpi, gamanīyañca dīpaye"ti vuttānaṃ
bhedādīnaṃ ayaṃ dīpanā:- evaṃ saraṇagatassa puggalassa dubbidho saraṇagamanabhedo
sāvajjo ca anavajjo ca. Anavajjo kālakiriyāya, sāvajjo aññasatthari
vuttappakārāya pavattiyā, tasmiñca vuttappakāraviparītāya pavattiyā. So dubbidhopi
puthujjanānameva. Buddhaguṇesu aññāṇasaṃsayamicchāñāṇappavattiyā ca
anādarādippavattiyā ca tesaṃ saraṇaṃ saṅkisiṭṭhaṃ hoti. Ariyapuggalā pana abhinnasaraṇā
ceva asaṅkiliṭṭhasaraṇā ca honti. Yathāha "aṭṭhānametaṃ bhikkhave anavakāso,
yaṃ diṭṭhisampanno puggalo aññaṃ satthāraṃ uddisseyyā"ti.  5- puthujjanā
@Footnote: 1 cha.Ma., i. ayaṃ pāṭho na dissati. 2 Sī. tapassu...
@3 saṃ.ni. 16/154/210 cīvarasutta  4 Ma.Ma. 13/388/373 brahmāyusutta
@5 Ma. upari 14/128/114 bahudhātukasutta
Tu yāva  1- saraṇabhedaṃ na pāpuṇanti, tāvadeva abhinnasaraṇā. Sāvajjo ca  2- tesaṃ
saraṇabhedo, saṅkileso ca aniṭṭhaphalado hoti. Anavajjo avipākattā aphalo,
abhedo pana phalato iṭṭhameva phalaṃ deti. Yathāha:-
                  "yekeci buddhaṃ saraṇaṃ gatāse
                  na te gamissanti apāyabhūmiṃ
                  pahāya mānusaṃ dehaṃ
                  devakāyaṃ paripūressantī"ti.  3-
tatra ca ye saraṇagamanūpakkilesasamucchedanasaraṇaṃ gatā, te apāyaṃ na gamissanti.
Itare pana saraṇagamanena na gamissantīti evaṃ gāthāya adhippāyo veditabbo.
                      Ayantāva bhedābhedaphaladīpanā.
                        ----------------
                            Gamanīyadīpanā
         gamanīyadīpanāya codako āha:- "buddhaṃ saraṇaṃ gacchāmi"ti ettha
yo buddhaṃ saraṇaṃ gacchati, esa buddhaṃ vā gaccheyya saraṇaṃ vā, ubhayathāpi ca
ekassa vacanaṃ niratthakaṃ. Kasmā? gamanakiriyāya kammadvayābhāvato. Na hettha "ajaṃ
gāmaṃ netī"ti ādīsu viya dvikammakattaṃ akkharacintakā icchanti.
         "gacchateva pubbaṃ disaṃ, gacchati pacchimaṃ disan"tiādīsu  4- viya
samānādhikaraṇabhāvoti ce.  5-  na buddhassaraṇānaṃ samānādhikaraṇābhāvassa anadhippetato.
Etesaṃ hi samānādhikaraṇabhāve adhippete paṭihatacittopi buddhaṃ upasaṅkamanto
buddhaṃ saraṇaṃ gato siyā. Yaṃ hi taṃ buddhoti visesitaṃ saraṇaṃ, tamevesa gatoti.
"etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttaman"ti  6- vacanato samānādhikaraṇattamevāti
ce. Na tattheva byabhicārābhāvato.  7- tattheva hi gāthāpade etaṃ buddhādiratanattayaṃ
saraṇaṃ gatānaṃ bhayaharaṇattasaṅkhāte saraṇabhāve abyabhicāraṇato  8- "khemamuttamañca
@Footnote: 1 cha.Ma. yāvadeva  2 cha.Ma. sāvajjova  3 saṃ. sa. 15/37/30samayasutta dī. mahā. 10/33/217
@4 saṃ.sa. 15/159/146 godhikasutta, saṃ. khandha. 17/87/99 akkalisutta
@5 cha.Ma. sātthakamevāti ce.  6 khu. dhammapada. 25/192/51 aggidattapurohitavatthu
@7 cha.Ma. tabbhāvato  8 cha.Ma. abyabhicaraṇato
Saraṇan"ti ayaṃ samānādhikaraṇabhāvo adhippeto. Aññattha tu gamisambandhe sati
saraṇagamanassa appasiddhito anadhippetoti asādhitametaṃ.  1- "etaṃ saraṇamāgamma
sabbadukkhā pamuccatī"ti ettha gamisambandhepi pasiddhe  2- saraṇagamanappasiddhito
samānādhikaraṇattamevāti ce. Na pubbe vuttadosappasaṅgato. Tatrāpi hi samānādhikaraṇa-
bhāve sati etaṃ buddhadhammasaṃghākhyaṃ saraṇaṃ  3-  paṭihatacittopi āgamma sabbadukkhā
pamucceyyāti evaṃ pubbe vuttadosappasaṅgo eva siyā, na ca no dosena atthi
atthoti asādhitametaṃ.  1- yathā "mamaṃ hi ānanda kalyāṇamittaṃ āgamma jātidhammā
sattā jātiyā parimuccantī"ti  4- ettha bhagavato kalyāṇamittassa ānubhāvena
parimuccamānā sattā "kalyāṇamittaṃ āgamma parimuccantī"ti vuttā. Evamidhāpi
etassa buddhadhammasaṃghākhyassa  5- saraṇassānubhāvena muccamāno "etaṃ saraṇamāgamma,
sabbadukkhā pamuccatī"ti vuttoti evamettha adhippāyo veditabbo.
         Sace evaṃ  6- sabbathāpi na buddhassa gamanīyattaṃ yujjati, na saraṇassa,
na ubhayesaṃ, icchitabbañca gacchāmīti niddiṭṭhassa gamakassa gamanīyato vattabbā  7-
ettha yuttīti.   vuccate:-
         buddhoyevettha gamanīyo, gamanākāradassanatthantu saraṇavacanaṃ, buddhaṃ
saraṇaṃ gacchāmīti, esa me saraṇaṃ, esa me parāyanaṃ, aghassa vighātā hitassa ca
vidhātāti iminā adhippāyena etaṃ gacchāmi bhajāmi sevāmi payirupāsāmi, etaṃ  8-
vā jānāmi bujjhāmīti. Yesaṃ hi dhātūnaṃ gati attho, buddhipi tesaṃ atthoti.
Itisaddassa appayogo ayuttamīti ce. Taṃ na tattha siyā:- yadi cettha
evamattho bhaveyya, tato "so aniccaṃ rūpaṃ "aniccaṃ rūpan"ti yathābhūtaṃ pajānātī"ti
evamādīsu  9- viya itisaddo payutto siyā, na ca payutto, tasmā ayuttametaṃ
vuttanti, taṃvacanaṃ, kasmā? tadatthasambhavā. "yo ca buddhañca dhammañca, saṃghañca
saraṇaṃ gato"ti evamādīsu  10- viya idhāpi itisaddassa attho sambhavati, na ca
@Footnote: 1-1 cha.Ma. asādhakametaṃ  2 cha.Ma. pasiddheti saddo na dissati
@3 cha.Ma. buddhadhammasaṃghasaraṇaṃ paṭihatacittopi  4 saṃ.sa. 15/129/105 dutiyaappamādasutta
@5 cha.Ma. buddhadhammasaṃghassa  6 Ma. etaṃ  7 cha.Ma. gamanīyaṃ, tato vattabbā
@ettha... 8 cha.Ma. evaṃ  9 saṃ. khandha. 17/55/46 udānasutta
@10 khu. dhammapada. 25/190/50 aggidattapurohitavatthu
Saṃvijjamānatthasambhavā itisaddo sabbattha payujjati, appayuttassa cettha payuttassa
viya itisaddassa attho viññātabbo aññesu ca evaṃjātikesu, tasmā adoso
eva soti. "anujānāmi bhikkhave imehi tīhi saraṇagamanehi pabbajjan"ti ādīsu 1-
saraṇasseva gamanīyato yaṃ vuttaṃ "gamanākāradassanatthaṃ tu saraṇavacanan"ti, taṃ na
yuttamīti ce. Taṃ nāyuttaṃ. Kasmā? tadatthasambhavā eva. Tatrāpi hi tassa attho
sambhavati, yato pubbasadisameva appayuttopi payutto viya veditabbo. Itarathā hi
pubabe vuttadosappasaṅgo eva siyā, tassā yathānusiṭṭhameva gahetabbaṃ.
                          Ayaṃ gamanīyadīpanā.
                           ---------
                         Dhammasaṃghasaraṇavibhāvanā
         idāni yaṃ vuttaṃ "dhammaṃ saraṇamiccādi, dvayepesa nayo mato"ti
ettha vuccate:- yvāyaṃ "buddhaṃ saraṇaṃ gacchāmī"ti ettha atthavaṇṇanānayo
vutto, "dhammaṃ saraṇaṃ gacchāmi, saṃghaṃ saraṇaṃ gacchāmī"ti etasmimpi padadvaye
eseva nayo veditabbo. Tatra hi dhammasaṃghānaṃ atthato byañjanato ca
vibhāvanamattameva asadisaṃ, sesaṃ vuttasadisameva. Yato yadevettha asadisaṃ, taṃ vuccate:-
maggaphalanibbānāni dhammoti eke. Bhāvitamaggānaṃ sacchikatanibbānānañca apāyesu
apatanabhāvena dhāraṇato paramassāsavidhānato ca maggavirāgā eva imasmiṃ atthe
dhammoti amhākaṃ khanti, aggappasādasuttañcettha  sādhakaṃ. Vuttañhetaṃ "yāvatā
bhikkhave dhammā saṅkhatā, ariyo aṭṭhaṅgiko maggo tesaṃ aggamakkhāyatī"ti evamādi. 2-
         Catuariyamaggasamaṅgīnaṃ catusāmaññaphalasamādhivāsita  3- khandhasantānānañca
puggalānaṃ samuho diṭṭhisīlasaṃghātena saṃghātattā saṃgho. Vuttañcetaṃ bhagavatā:-
         "taṃ kiṃ maññasi ānanda, ye vo mayā dhammā abhiññā desitā.
    Seyyathīdaṃ? cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro
    Iddhipādā, pañcindriyāni, pañca balāni, satta bojjhaṅgā, ariyo
@Footnote: 1 vinaYu. mahāvagga 4/34/30  2 aṅ. catukka. 21/34/39 aggappasādasutta
@3 cha.Ma....samadhivāsita...
    Aṭṭhaṅgiko maggo, passasi no tvaṃ ānanda imesu dhammesu dvepi
    bhikkhū nānāvāde"ti  1-
         ayaṃ hi paramatthasaṃgho saraṇanti gamanīyo, suttesu ca "āhuneyyo
pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassā"ti vutto.
Etaṃ pana saraṇaṃ gatassa aññasmimpi bhikkhusaṃghe vā bhikkhunīsaṃghe vā buddhappamukhe
vā saṃghe sammatisaṃghe vā catuvaggādibhede vā ekapuggalepi vā bhagavantaṃ uddissa
pabbajite vandanādikiriyāya saraṇagamanaṃ neva bhijjati na saṅkilissati, ayamettha
viseso. Vuttāvasesantu imassa dutiyassa ca saraṇagamanassa bhedābhedādividhānaṃ
pubbanayeneva veditabbaṃ. Ayantāva "dhammaṃ saraṇamiccādi, dvayepesa nayo mato"ti
etassa atthavaṇṇanā.
                      Anupubbavavatthānakāraṇaniddeso
         idāni anupubbavavatthāne, kāraṇañca viniddise iti ettha etesu
ca tīsu saraṇagamanesu sabbasattānaṃ aggoti katvā paṭhamaṃ buddho, tappabhavato
tadupadesitato ca anantaraṃ dhammo, tassa  dhammassa ādhāraṇato tadāsevanato ca
ante saṃgho, sabbasattānaṃ vā hite niyyojakoti  2- katvā paṭhamaṃ buddho,
tappabhavato tadupadesitato  3- ca sabbasattānaṃ  hitattā anantaraṃ  3-  dhammo,
hitādhigamāya paṭipanno adhigatahito vāti  4- katvā ante saṃgho, saraṇabhāvena
vavatthapetvā pakāsitoti evaṃ anupubbavavatthāne kāraṇañca viniddise.
                           Upamāpakāsanā
         idāni yasmā vuttaṃ "ratanattayametañca, upamāhi pakāsaye"ti tasmā 5-
vuccate:- ettha ca pana puṇṇacando viya buddho, candakiraṇanikaro viya tena
desito dhammo, puṇṇacandakiraṇasamuppāditapariḷāho  6- loko viya saṃgho. Bālasuriyo
viya buddho, tassa raṃsījālamiva vuttappakāro dhammo, tena hatavihatandhakāro  7-
@Footnote: 1 Ma. upari. 14/43/33 sāmagāmasutta  2 Sī. viniyojakoti
@3-3 cha.Ma. sabbasattahitattā anantaraṃ dhammo,  4 cha.Ma. cāti  5 cha.Ma. tampi
@6 cha.Ma....samuppāditapīṇito, Sī....samuppāditapītiko  7 cha.Ma. vihatandhakāro,
@Ma.tirobhāvitandhakāro
Loko viya saṃgho. Vanadāhakapuriso viya buddho, vanadahanaggi viya kilesavanadahano
dhammo, daḍḍhavanattā khettabhūto viya bhūmibhāgo daḍḍhakilesattā puññakkhettabhūto
saṃgho. Mahāmegho viya buddho, salilavuṭṭhi viya dhammo, vuṭṭhinipātūpasamitareṇu viya
janapado upasamitakilesareṇu saṃgho. Susārathi viya buddho, assājānīyavinayūpāyo viya
dhammo, suvinītassājānīyasamūho viya saṃgho. Sabbadiṭṭhisalluddharaṇato sallako viya
buddho, salluddharaṇupāyo viya dhammo, samuddhaṭasallo viya jano, samuddhaṭadiṭṭhisallo
saṃgho. Mohapaṭalasamuppātanato vā sallako viya buddho, paṭalasamuppātanupāyo
viya dhammo, samuppātitapaṭalo vippasannalocano viya jano, samuppātitamohapaṭalo
vippasannañāṇalocano ca saṃgho. Sānusayakilesabyādhiharaṇasamatthatāya vā kusalo
vejjo viya buddho, sammā payuttabhesajjamiva dhammo, bhesajjapayogena samupasantabayādhi
viya janasamūho samupasantakilesabyādhānusayo saṃgho.
         Athavā sudesako viya buddho, samaggo viya khemantabhūmi viya ca dhammo,
tammaggapaṭipanno khemantabhūmippatto viya ca janasamūho saṃgho. Sunāviko viya
buddho, nāvā viya dhammo, tāya pārappatto viya sampattikajano saṃgho. Himavā
viya buddho, tappabhavosathamiva dhammo, osathūpabhogena nirāmayo jano viya saṃgho.
Dhanado viya buddho, dhanamiva dhammo, yathādhippāyaṃ laddhadhano viya jano sammā
laddhaariyadhano saṃgho. Nidhidassako viya buddho, nidhi viya dhammo, nidhippatto viya
jano saṃgho.
         Apica abhayado dhīrapuriso viya buddho, abhayamiva dhammo, sampattābhayo
viya jano accantapattābhayo saṃgho. Assāsako viya buddho, assāso viya dhammo,
assatthajano viya saṃgho. Sumitto viya buddho, hitūpadeso viya dhammo,
hitānuyogena pattasadattho viya jano saṃgho. Ratanākaro viya buddho, ratanasāro
viya dhammo, ratanasārūpabhogī viya jano saṃgho. Rājakumāranahāpako viya buddho,
sunahānasalilaṃ viya dhammo, sunahātarājakumāravaggo viya saddhammasalilasunahāto saṃgho.
Alaṅkārakārako viya buddho, alaṅkāro viya dhammo, alaṅkatarājaputtagaṇo viya
saddhammālaṅkato saṃgho. Candanarukkho viya buddho, tappabhavacandanamiva dhammo,
Candanūpabhogena vūpasantapariḷāho viya jano saddhammamūpabhogena accantavūpasanta-
pariḷāho saṃgho. Dhammadāyajjasampadānako pitā viya buddho, dāyajjaṃ viya dhammo,
dāyajjaraho puttavaggo viya saddhammadāyajjaraho saṃgho. Vikasitapadumaṃ viya buddho,
tappabhavamadhu viya dhammo, tadūpabhogī madhukaragaṇo viya saṃghoti. Evaṃ ratanametañca
upamāhi pakāsayeti.
         Ettāvatā ca yā pubbe "kena kattha kadā kasmā, bhāsitaṃ
saraṇattayanti ādīhi catūhi gāthāhi atthavaṇṇanāya mātikā nikkhittā, sā
atthato pakāsitā hotīti.
                    Paramatthajotikāya khuddakapāṭhaṭṭhakathāya
                       saraṇattayavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 17 page 1-13. http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]