ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

                         2. Sikkhāpadavaṇṇanā
                         sikkhāpadapāṭhamātikā
      evaṃ saraṇagamanehi sāsanotāraṃ dassetvā sāsanaṃ otiṇṇena
upāsakena vā pabbajitena vā yesu sikkhāpadesu paṭhamaṃ sikkhitabbaṃ, tāni dassetuṃ
nikkhittassa sikkhāpadapāṭhassa idāni vaṇṇanatthaṃ ayaṃ mātikā:-
         "yena yattha yadā yasmā      vuttānetāni tannayaṃ
         vatvā katvā vavatthānaṃ       sādhāraṇavisesato.
         Pakatiyā ca yaṃ vajjaṃ          vajjaṃ paṇṇattiyā ca yaṃ
         vavatthapetvā taṃ katvā       padānaṃ byañjanatthato
         sādhāraṇānaṃ sabbesaṃ         sādhāraṇavibhāvanaṃ
         atha pañcasu pubbesu          visesatthappakāsano  1-
         pāṇātipātappabhūtī           hekatānānatādito  2-
         ārammaṇādānaṃ bhedā        mahāsāvajjato tathā
         payogaṅgasamuṭṭhānā          vedanāmūlakammato
         viramato ca phalato           viññātabbo vinicchayo.
         Yojetabbaṃ tato yuttaṃ        pacchimesvapi pañcasu
         āvenikañca vattabbaṃ         ñeyyā hīnāditāpi cāti.
      Tattha etāni pāṇātipātāveramaṇītiādīni dasa sikkhāpadāni bhagavatā
eva vuttāni na sāvakādīhi. Tāni ca sāvatthiyaṃ vuttāni jetavane anāthapiṇḍikassārāme
āyasmantaṃ rāhulaṃ pabbājetvā kapilavatthuto sāvatthiṃ anuppattena
sāmaṇerānaṃ sikkhāpadavavatthāpanatthaṃ. Vuttaṃ hetaṃ:-
      athakho bhagavā kapilavatthusmiṃ yathābhirantaṃ viharitvā yena sāvatthī tena
    cārikaṃ pakkāmi, anupubbena cārikañcaramāno yena sāvatthī tadavasari,
    tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassārāme. Tena
@Footnote: 1 cha.Ma. visesatthappakāsato.
@2 Ma. pāṇātipātātipāta, pabhutīhekatādito, Sī. pāṇādipāṇātipāta, pabhutīhekatādito
    Kho pana samayena .pe. Athakho sāmaṇerānaṃ etadahosi "kati nukho
    amhākaṃ sikkhāpadāni, kattha ca amhehi sikkhitabban"ti. Bhagavato
    etamatthaṃ ārocesuṃ "anujānāmi bhikkhave sāmaṇerānaṃ dasa sikkhāpadāni,
    tesu ca sāmaṇerehi sikkhituṃ pāṇātipātā veramaṇī .pe.
    Jātarūparajatapaṭiggahaṇā veramaṇī"ti  1-
         tānetāni "samādāya sikkhati sikkhāpadesū"ti  2- vuttasuttānusārena
saraṇagamanesu ca dassitapāṭhānusārena "pāṇātipātā veramaṇī sikkhāpadaṃ samādiyāmī"ti
evaṃ vācanāmaggaṃ āropitānīti veditabbāni. Evaṃ tāva "yena yattha yadā
yasmā, vuttānetāni tannayaṃ vatvā"ti so nayo daṭṭhabbo.
                        Sādhāraṇavisesavavatthānaṃ
         ettha ca ādito dve catutthapañcamāni upāsakānaṃ sāmaṇerānañca
sādhāraṇāni niccasīlavasena. Uposathasīlavasena pana upāsakānaṃ sattamaṭṭhamañcekaṃ
aṅgaṃ katvā sabbapacchimavajjāni ca sabbānipi sāmaṇerehi sādhāraṇāni,
pacchimampana sāmaṇerānameva visesabhūtanti evaṃ sādhāraṇavisesato vavatthānaṃ kātabbaṃ.
Purimāni cettha pañca ekantaakusalacittasamuṭṭhānattā pāṇātipātādīnaṃ pakativajjato
veramaṇiyo  3- sesā paṇṇattivajjatoti evaṃ pakatiyā ca yaṃ vajjaṃ, vajjaṃ paṇṇattiyā
ca yaṃ, taṃ vavatthapetabbaṃ.
                          Sādhāraṇavibhāvanā
         yasmā cettha "veramaṇīsikkhāpadaṃ samādiyāmī"ti etāni sabbasādhāraṇāni
padāni, tasmā etesaṃ padānaṃ byañjanato ca atthato ca ayaṃ
sādhāraṇavibhāvanā veditabbā:-
      tattha byañjanato tāva veraṃ maṇatīti viramaṇī, veraṃ pajahati, vinodeti,
byantīkaroti, anabhāvaṃ gametīti attho. Viramati vā etāya karaṇabhūtāya veramhā
puggaloti vikārassa vekāraṃ katvā veramaṇī. Teneva cettha "viramaṇīsikkhāpadaṃ
@Footnote: 1 vinaYu. 4/105-106/121 rāhulavatthu  2 dī.Sī. 9/193/63 paṇītatarasāmaññaphala
@3 cha.Ma. veramaṇiyā
Veramaṇīsikkhāpadan"ti dvidhā sajjhāyaṃ karonti. Sikkhitabbāti sikkhā, pajjate
anenāti padaṃ. Sikkhāya padaṃ sikkhāpadaṃ, sikkhāya adhigamupāyoti attho. Athavā mūlaṃ
nissayo patiṭṭhāti vuttaṃ hoti. Viramaṇī eva sikkhāpadaṃ viramaṇīsikkhāpadaṃ, veramaṇī-
sikkhāpadaṃ vā dutiyena nayena. Sammā ādiyāmi samādiyāmi, avītikkamanādhippāyena
acchiddakāritāya ca asabalakāritāya ca akammāsakāritāya ca ādiyāmīti vuttaṃ hoti.
         Atthato pana veramaṇīti kāmāvacarakusalacittasampayuttā virati, sā
pāṇātipātā viramantassa "yā tasmiṃ samaye pāṇātipātā ārati virati paṭivirati
veramaṇī akiriyā akaraṇaṃ anajjhāpatti velāanatikkamo setughāto"tievamādinā  1-
nayena vibhaṅge vuttā. Kāmañcesā veramaṇī nāma lokuttarāpi atthi, idha tu
samādiyāmīti vuttattā samādānavasena pavattirahā, sā na hotīti kāmāvacarakusala-
cittasampayuttā viratīti vuttā.
         Sikkhāti tisso sikkhā adhisīlasikkhā adhicittasikkhā adhipaññāsikkhāti,
imasmiṃ panatthe sampattaviratisīlaṃ lokikā vipassanā rūpārūpajjhānāni ariyamaggo
ca sikkhāti adhippetā. Yathāha:-
         katame dhammā sikkhā, yasmiṃ samaye kāmāvacaraṃ kusalaṃ cittaṃ uppannaṃ
      hoti, somanassasahagataṃ .pe. Tasmiṃ samaye phasso hoti .pe. Avikkhepo
      hoti, ime dhammā sikkhā.
         Katame dhammā sikkhā, yasmiṃ samaye rūpūpapattiyā maggaṃ bhāveti
      vivicceva kāmehi vivicca akusalehi dhammehi .pe. Paṭhamajjhānaṃ .pe.
      Pañcamajjhānaṃ upasampajja viharati tasmiṃ samaye phasso hoti .pe.
      Avikkhepo hoti, ime dhammā sikkhā.
         Katame dhammā sikkhā, yasmiṃ samaye arūpūpapattiyā .pe.
      Nevasaññānāsaññāyatanasahagataṃ .pe. Avikkhepo hoti, ime dhammā sikkhā.
         Katame dhammā sikkhā, yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ
      apaccayagāmiṃ .pe. Tasmiṃ samaye phasso hoti .pe. Avikkhepo hoti,
      ime dhammā sikkhāti.  2-
@Footnote: 1 abhi. vi. 35/704/349 abhidhammabhājanīya  2 abhi. vi. 35/712-3/355-6 abhidhammabhājanīya
         Etāsu sikkhāsu yāyakāyaci sikkhāya padaṃ adhigamupāyo, athavā mūlaṃ
nissayo patiṭṭhāti sikkhāpadaṃ. Vuttañhetaṃ "sīlaṃ nissāya sīle patiṭṭhāya satta
bojjhaṅge bhāvento bahulīkaronto"tievamādi 1-. Evamettha sādhāraṇānaṃ padānaṃ
byañjanato atthato ca sādhāraṇavibhāvanā kātabbā.
                   Purimapañcasikkhāpadavaṇṇanā
     idāni yaṃ vuttaṃ
           atha pañcasu pubbesu         visesatthappakāsano
           pāṇātipātappabhūtī          hekatānānatādito
           ārammaṇādānabhedā        mahāsāvajjato tathā
           payogaṅgasamuṭṭhānā        vedanāmūlakammato
           viramato ca phalato          viññātabbo vinicchayoti.
         Tatthetaṃ vuccati:- pāṇātipātoti ettha tāva pāṇoti jīvitindriyapaṭibaddhā
khandhasantati, taṃ taṃ  2- upādāya paññatto vā satto. Tasmiṃ pana
pāṇe pāṇasaññino tassa pāṇassa jīvitindriyupacchedakaupakkamasamuṭṭhāpikā
kāyavacīdvārānaṃ aññataradvārappavattā vadhakacetanā pāṇātipāto.
         Adinnādānanti ettha adinnanti parapariggahitaṃ, yattha paro
yathākāmakāritaṃ āpajjanto adaṇḍāraho anuppavajjo ca hoti, tasmiṃ pana
parapariggahite parapariggahitasaññino tadā dāyakaupakkamasamuṭṭhāpikā kāyavacīdvārānaṃ
aññataradvārappavattā eva theyyacetanā adinnādānaṃ. Abrahmacariyanti aseṭṭhacariyaṃ,
dvayadvayasamāpatti methunapaṭisevanā kāyadvārappavattā asaddhammapaṭisevanaṭṭhāna-
vītikkamacetanā abrahmacariyaṃ.
         Musāvādoti ettha musāti visaṃvādanapurekkhārassa atthabhañjanako
vacīpayogo kāyapayogo vā, visaṃvādanādhippāyena panassa paravisaṃvādakakāyavacī-
payogasamuṭṭhāpikā kāyavacīdvārānameva aññataradvārappavattā micchācetanā musāvādo.
Surāmerayamajjapamādaṭṭhānāti ettha pana surāti pañca surā:- piṭṭhasurā pūvasurā
@Footnote: 1 saṃ mahā. 19/182/58 himvantasutta  2 cha.Ma. taṃ vā
Odanasurā kiṇṇapakkhittā sambhārasaṃyuttā cāti. Merayanti pupaphāsavo phalāsavo
guḷāsavo madhvāsavo sambhārasaṃyutto cāti pañcavidhaṃ. Majjanti tadubhayameva
madanīyaṭṭhena majjaṃ, yaṃ vā panaññampi kiñci atthi madanīyaṃ, yena pītena matto
hoti pamatto, idaṃ vuccati majjaṃ. Pamādaṭaṭhānanti yāya cetanāya, taṃ pivati
ajjhoharati, sā cetanā madappamādahetuto pamādaṭṭhānanti vuccati, yato
ajjhoharaṇādhippāyena kāyadvārappavattā surāmerayamajjānaṃ ajjhoharaṇacetanā
"surāmerayamajjapamādaṭṭhānan"ti veditabbā. Evantāvettha pāṇātipātappabhūtīhi
viññātabbo vinicchayo.
                        Ekatānānatādivinicchayo
         ekatānānatāditoti etthāha:- kimpana vajjhavadhakappayogacetanādīnaṃ
ekatāya pāṇātipātassa vā aññassa vā adinnādānādino ekattaṃ nānatāya
ca nānattaṃ hoti, udāhu noti. Kasmā panetaṃ vuccatīti, yadi tāva ekatāya
ekattaṃ hoti, 1- atha yadā ekaṃ vajjhaṃ bahū vadhakā vadhenti, eko vā vadhako
bahuke vajjhe vadheti, ekena vā sāhatthikādinā payogena bahū vajjhā vadhīyanti,
ekāva cetanā bahūnaṃ vajjhānaṃ jīvitindriyupacchedakaṃ payogaṃ samuṭṭhāpeti, tadā
ekena pāṇātipātena bhavitabbaṃ. Yadi pana nānatāya nānattaṃ, atha yadā eko
vadhako ekassatthāya ekaṃ payogaṃ karonto bahū vajjhe vadheti, bahū vadhakā
devadattayaññadattasomadattādīnaṃ bahūnamatthāya bahū payoge karontā ekameva
devadattaṃ vā yaññadattaṃ vā somadattaṃ vā vajjhaṃ  2- vadhenti, bahūhi vā
sāhatthikādīhi payogehi eko vajjho vadhīyati. Bahukā vā cetanā ekasseva
vajjhassa jīvitindriyupacchedakaṃ payogaṃ samuṭṭhāpenti, tadā bahūhi pāṇātipātehi
bhavitabbaṃ. Ubhayampi cetamayuttaṃ. Atha neva etesaṃ vajjhādīnaṃ ekatāya ekattaṃ,
nānatāya nānattaṃ, aññatheva tu ekattañca nānattañca hoti, taṃ vattabbaṃ
pāṇātipātassa, evaṃ sesānampīti.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati  2 cha.Ma. ayaṃ saddo na dissati
         Vuccate:- tattha na tāva pāṇātipātassa vajjhavadhakādīnaṃ paccekamekatāya
ekatā, nānatāya nānatā, kintu vajjhavadhakādīnaṃ yuganaddhamekatāya ekatā,
dvinnampi tu tesaṃ, tato aññatarassa vā nānatāya nānatā. Tathāhi bahūsu
vadhakesu bahūhi sarakkhepādīhi  1- ekena vā opātakhaṇanādinā payogena bahū vajjhe
vadhentesupi bahū pāṇātipātā honti.  ekasmiṃ vadhake ekena vā bahūhi vā
payogehi tappayogasamuṭṭhāpikāya ca ekāya vā bahūhi vā cetanāhi bahū vajjhe
vadhentepi bahū pāṇātipātā honti, bahūsupi vadhakesu yathāvuttappakārehi bahūhi
ekena vā payogena ekaṃ vajjhaṃ vadhentesupi bahū pāṇātipātā honti. Esa
nayo adinnādānādīsupīti. Evamettha ekatānānatāditopi viññātabbo vinicchayo.
         Ārammaṇatoti pāṇātipāto cettha jīvitindriyārammaṇo.
Adinnādānaabrahmacariyasurāmerayamajjapamādaṭṭhānāni rūpadhammesu rūpāyatanādi aññatra
saṅkhārārammaṇāni. Musāvādo yassa musā bhaṇati, tamārabhitvā pavattanato
sattārammaṇo. Abrahmacariyampi sattārammaṇanti eke. Adinnādānañca yadā
satto haritabbo hoti, tadā sattārammaṇanti. Api cettha saṅkhāravaseneva
sattārammaṇaṃ  2-, na paṇṇattivasenāti. Evamettha ārammaṇatopi viññātabbo
vinicchayo.
        Ādānatoti pāṇātipātādito veramaṇīsikkhāpadāni cetāni sāmaṇerena
bhikkhussa santike samādinnāneva samādinnāni honti, upāsakena pana attanā
samādiyantenāpi samādinnāni honti, parassa santike samādiyantenāpi. Ekajjhaṃ
samādinnānipi samādinnāni honti, paccekaṃ samādinnānipi. Kintu nānaṃ. Ekajjhaṃ
samādiyato ekāyeva virati ekāva cetanā hoti, kiccavasena panetāsaṃ paññattaṃ
paññāpiyati.  3- paccekaṃ samādiyato pana pañceva viratiyo pañceva cetanā hontīti
veditabbā. Evamettha ādānatopi viññātabbo vinicchayo.
        Bhedatoti sāmaṇerānañcettha ekasmiṃ bhinne sabbānipi bhinnāni
honti. Pārājikaṭṭhāniyāni hi tāni tesaṃ, yantaṃ vītikkantaṃ hoti, teneva
@Footnote: 1 Sī. sarasattādīhi  2 Sī., Ma. satte ārabhanti
@3 cha.Ma. pañcavidhattaṃ viññāyati, Sī. paccacattaṃ paññapiyati
Kammabandho. 1- Gahaṭṭhānampana ekasmiṃ bhinne ekameva bhinnaṃ hoti, yato tesaṃ
taṃ samādāneneva puna pañcaṅgikattaṃ sīlassa sampajjati. Apare panāhu "visuṃ visuṃ
samādinnesu ekasmiṃ bhinne ekameva bhinnaṃ hoti, `pañcaṅgasamannāgataṃ sīlaṃ
samādiyāmī'ti evampana ekato samādinnesu ekasmiṃ bhinne sesāni sabbānipi
bhinnāni honti, kasmā? samādānassābhinnattā, 2-  yantaṃ vītikkantaṃ, teneva
kammabandho"ti. 1- Evamettha bhedatopi viññātabbo vinicchayo.
         Mahāsāvajjatoti guṇavirahitesu tiracchānagatādīsu pāṇesu khuddake pāṇe
pāṇātipāto appasāvajjo, mahāsarīre mahāsāvajjo. Kasmā? payogamahantatāya.
Payogasamattepi vatthumahantatāya. Guṇavantesu pana manussādīsu appaguṇe pāṇe
pāṇātipāto  appasāvajjo, mahāguṇe mahāsāvajjo. Sarīraguṇānantu samānabhāve
sati kilesānaṃ upakkamānañca mudutāya appasāvajjatā, tibbatāya mahāsāvajjatā
ca veditabbā. Esa nayo sesesupi. Apicettha surāmerayamajjapamādaṭṭhānameva
mahāsāvajjaṃ, na tathā pāṇātipātādayo. Kasmā? manussabhūtassapi ummattakabhāvasaṃvattanena
ariyadhammantarāyakaraṇatoti. Evamettha mahāsāvajjatopi viññātabbo
vinicchayo.
         Payogatoti ettha ca pāṇātipātassa sāhatthiko āṇattiko
nissaggiko thāvaro vijjāmayo iddhimayoti chappayogā. Tattha kāyena vā
kāyapaṭibaddhena vā paharaṇaṃ sāhatthiko payogo, so uddissānuddissabhedato
dubbidho hoti. Tattha uddisake yaṃ uddissa paharati, tasseva maraṇena kammunā
bajjhati. "yokoci maratū"ti evaṃ anuddisake pahārappaccayā yassa kassaci maraṇena.
Ubhayathāpi ca paharitamatte vā maratu,  pacchā vā teneva rogena, paharaṇakkhaṇe  3-
eva kammunā bajjhati. Maraṇādhippāyeneva pahāraṃ datvā tena amarantassa  4- puna
aññena cittena pahāre dinne pacchāpi yadi paṭhamappahāreneva marati, tadā
eva kammunā bandho  5- hoti. Atha dutiyappahārena, natthi pāṇātipāto. Ubhayehipi
mate paṭhamappahāreneva kammunā bandho,  5- ubhayehipi amate nevatthi pāṇātipāto.
@Footnote: 1-1 cha.Ma. kammabaddho    2 Sī. samādānassa bhinnattā. 3 cha.Ma. paharitakkhaṇe
@4 cha.Ma. amatassa        5-5 cha.Ma. baddho
Esa nayo bahukehipi ekassa pahāre dinne. Tatrāpi hi yassa pahārena marati,
tasseva kammunā bandho  1- hoti.
         Adhiṭṭhahitvā pana āṇāpanaṃ āṇattiko payogo. Tatthapi sāhatthike
payoge vuttanayeneva kammabandho  1- anussaritabbo. Chabbidho cettha niyamo
veditabbo:-
                   "vatthu kālo ca okāso āvudhaṃ iriyāpatho
                 kiriyāvisesoti ime       cha āṇattī niyāmatā"ti. 2-
         Tattha vatthūti māretabbo pāṇo. Kāloti pubbaṇhasāyaṇhādikālo
yobbanathāmaviriyādikālo ca. Okāsoti gāmo vā nigamo vā vanaṃ vā racchā
vā sighāṭakaṃ vāti evamādi. Āvudhanti asi vā pharasu 3-3- usu vā satti
vāti evamādi. Iriyāpathoti māretabbassa mārakassa ca ṭhānaṃ vā nissajjā  vāti
evamādi.
         Kiriyāvisesoti vijjhanaṃ vā chedanaṃ vā bhedanaṃ vā saṅkhamuṇḍikaṃ vāti
evamādi. Yadi hi vatthuṃ visaṃvādetvā "yaṃ mārehī"ti āṇatto, tato aññaṃ
māreti, āṇāpakassa natthi kammabandho. Atha vatthuṃ avisaṃvādetvā māreti,
āṇāpakassa āṇattikkhaṇe āṇattassa maraṇakkhaṇeti ubhayesampi kammabandho. Esa
nayo kālādīsupi.
         Māraṇatthantu kāyena vā kāyapaṭibaddhena vā paharaṇanissajjanaṃ
nissaggiko payogo, sopi uddissānuddissabhedato dubbidho eva, kammabandho
cettha pubbe vuttanayeneva veditabbo.
         Māraṇatthameva opātakhaṇanaṃ apassenaupanikkhipanaṃ bhesajjavisayantādippayojanaṃ
vā thāvaro payogo. Sopi uddissānuddissabhedato dubbidho, yato
tatthāpi  pubbe vuttanayeneva kammabandho veditabbo. Ayantu viseso:- mūlaṭṭhena
opātādīsu paresaṃ mūlena vā mudhā vā dinnesupi yadi tappaccayā koci marati,
@Footnote: 1-1 cha.Ma. baddho, kammabaddho evamuparipi.  2 samanta. pā. 1/534  3-3 cha.Ma. ayaṃ pāṭho
@na dissati
Mūlaṭṭhasseva kammabandho. Yadipi ca tena aññena vā tattha opāte vināsetvā
bhūmisame katepi paṃsudhovakā vā paṃsugaṇhantā mūlakhaṇanakā vā mūlāni khaṇantā
āvāṭaṃ karonti, deve vassante kaddamo jāyati, tattha ca koci otaritvā vā
laggitvā vā marati, mūlaṭṭhasseva kammabandho. Yadi pana yena laddhaṃ, so añño
vā vitthatataraṃ  1- vā gambhīrataraṃ vā karoti, tappaccayāva koci marati, ubhayesampi
kammabandho. Yathā tu mūlāni mūlehi saṃsajjanti, tathā tattha thale kate muccati.
Evaṃ apassenādīsupi yāva tesaṃ pavatti, tāva yathāsambhavaṃ kamamabandho veditabbo.
          Māraṇatthampana vijjāparijappanaṃ vijjāmayo nāma payogo. Dāṭhāvudhādīnaṃ
dāṭhākoṭanādi viya  2- māraṇatthaṃ kammavipākajiddhivikārakaraṇaṃ iddhimayo payogoti.
Adinnādānassa tu theyyapasayhapaṭicchannaparikappakusāvahāravasappavattā
sāhatthikāṇattikādayo payogā, tesampi vuttānusāreneva pabhedo veditabbo.
Abrahmacariyādīnampana tiṇṇampi sāhatthiko eva payogo labbhatīti. Evamettha payogatopi
viññātabbo vinicchayo.
         Aṅgatoti ettha ca pāṇātipātassa pañca aṅgāni bhavanti:-
pāṇasaññī ca, vadhakacittañca paccupaṭṭhitaṃ hoti, vāyamati, tena ca maratīti.
Adinnādānassapi pañceva:- parapariggahitañca hoti, parapariggahitasaññī ca,
theyyacittañca paccupaṭṭhitaṃ hoti, vāyamati, tena ca ādātabbaṃ ādānaṃ gacchatīti.
Abrahmacariyassa pana cattāri aṅgāni bhavanti:- ajjhācāranīyavatthuñca hoti, tattha
ca sevanācittaṃ paccupaṭṭhitaṃ hoti, sevanāpaccayā payogañca samāpajjati, sādiyati
cāti, tathā paresaṃ dvinnampi. Tattha musāvādassa tāva musā ca hoti taṃ vatthu,
visaṃvādanacittañca paccupaṭṭhitaṃ hoti, tajjo ca vāyāmo, paravisaṃvādanañca
viññāpayamānā viññattippavattīti cattāri aṅgāni veditabbāni. Surāmeraya-
majjapamādaṭṭhānassa pana surādīnañca aññataraṃ hoti, madanīyaṃ pātukamyatācittañca
paccupaṭṭhitaṃ hoti, tajjañca vāyāmaṃ āpajjati, pīte ca pavisatīti imāni cattāri
aṅgānīti. Evamettha aṅgatopi viññātabbo vinicchayo.
@Footnote: 1 cha.Ma. vitthaṭataraṃ  2 cha.Ma. dāṭhākoṭanādimiva, Sī. āvudhādīnaṃ dhārākoṭanādiṃ iva
         Samuṭṭhānatoti pāṇātipātaadinnādānamusāvādā cettha kāyacittato
ca vācācittato ca kāyavācācittato cāti tisamuṭṭhānā honti. Abrahmacariyaṃ
kāyacittavasena ekasamuṭṭhānameva. Surāmerayamajjapamādaṭṭhānaṃ kāyato ca, kāyacittato
cāti dvisamuṭṭhānanti. Evamettha samuṭṭhānatopi viññātabbo vinicchayo.
         Vedanātoti ettha ca pāṇātipāto dukkhavedanāsampayuttova. Adinnādānaṃ
tīsu vedanāsu aññataravedanāsampayuttaṃ, tathā musāvādo. Itarāni dve
sukhāya vā adukkhamasukhāya vā vedanāya sampayuttānīti. Evamettha vedanātopi
viññātabbo vinicchayo.
         Mūlatoti pāṇātipāto cettha dosamohamūlo. Adinnādānamusāvādā
lobhamohamūlā vā dosamohamūlā vā, itarāni dve lobhamohamūlānīti. Evamettha
mūlatopi viññātabbo vinicchayo.
         Kammatoti pāṇātipātaadinnādānaabrahmacariyāni cettha kāyakammameva
kammapathappattāneva, musāvādo vacīkammameva. Yo pana atthabhañjanako, so
kammapathappatto itaro kammameva. Surāmerayamajjapamādaṭṭhānaṃ kāyakammamevāti.
Evamettha kammatopi viññātabbo vinicchayo.
         Viramatoti ettha āha "pāṇātipātādīhi viramanto kuto viramatī"ti?
Vuccate:- samādānavasena tāva viramanto attano vā paresaṃ vā pāṇātipātādiakusalato
viramati. Kimārabhitvā?  yato viramati, tadeva sampattavasenāpi viramanto
vuttappakārākusalatova. Kimārabhitvā? pāṇātipātādīnaṃ vuttārammaṇāneva. Keci pana
bhaṇanti "surāmerayamajjasaṅkhāte saṅkhāre ārabhitvā surāmerayamajjapamādaṭṭhānāviramati,
sattasaṅkhāresu yampana haritabbañca  1- bhañjitabbañca taṃ ārabhitvā adinnādānā
musāvādā ca, satte eva ārabhitvā pāṇātipātā abrahmacariyā cā"ti. Tadaññe
"pana evaṃ sante `aññaṃ cintento aññaṃ kareyya, yañca pajahati, tañca na
jāneyyā'ti evaṃdiṭṭhikā hutvā yadeva anicchamānā pajahati, taṃ attano pāṇātipātādi-
akusalaṃ vā ārabhitvā  2- viramatī"ti vadanti. Tañca na yuttaṃ.  3- kasmā?
@Footnote: 1 cha.Ma. avaharitabbaṃ  2 cha.Ma. pāṇātipātādiakusalamevārabhitvā  3 cha.Ma. tadayuttaṃ
Tassa paccuppannābhāvato bahiddhābhāvato ca. Sikkhāpadānaṃ hi vibhaṅgapāṭhe
"pañcannaṃ sikkhāpadānaṃ kati kusalā .pe. Kati ārammaṇā"ti pucchitvā "kusalā
eva siyā, sukhāya vedanāya sampayuttā"ti  1- evaṃ pavattamānānaṃ vissajjane
"paccuppannārammaṇā"ti ca "bahiddhārammaṇā"ti ca evaṃ paccupannabahiddhārammaṇattaṃ
vuttaṃ, taṃ attano pāṇātipātādiakusalaṃ ārabhitvā viramantassa na yujjati. Yampana
vuttaṃ "aññaṃ cintento aññaṃ kareyya, yañca pajahati, tañca na jāneyyā"ti
tattha vuccate:- na kiccasādhanavasena pavattento aññaṃ cintento aññaṃ
karotīti vā yañca pajahati tañca na jānātīti vā vuccati.
           Ārabhitvāna amataṃ         jahanto sabbapāpake
           nidassanañcettha bhave       maggaṭṭho ariyapuggaloti.
Evamettha viramatopi viññātabbo vinicchayo.
         Phalatoti sabbeva cete pāṇātipātādayo duggatiyaṃ phalanibbattakā
honti, sugatiyañca aniṭṭhākantāmanāpavipākanibbattakā samparāye diṭṭhadhamme eva
ca avesārajjādiphalanibbattakā. Apica "yo sabbalahuso  2- pāṇātipātassa vipāko
so manussabhūtassa appāyukasaṃvattaniko hotī"ti evamādināpi  3- nayenettha phalatopi
viññātabbo vinicchayo.
         Apicettha pāṇātipātādiveramaṇīnampi samuṭṭhānavedanāmūlakammaphalato
viññātabbo vinicchayo. Tatthāyaṃ viññāpanā:- sabbā eva cetā veramaṇiyo
catūhi samuṭṭhahanti kāyato kāyacittato vācācittato kāyavācācittato cāti. Sabbā
eva ca sukhavedanāsampayuttā vā adukkhamasukhavedanāsampayuttā vā, tathā
alobhādosāmohamūlā vā alobhādosamūlā vā. Catassopi cettha kāyakammaṃ, musāvādā
veramaṇī vacīkammaṃ, maggakkhaṇe ca cittatova samuṭṭhahanti, sabbāpi manokammaṃ.
         Pāṇātipātā veramaṇiyā cettha aṅgapaccaṅgasampannatā
ārohapariṇāhasampattijavasampattitā suppatiṭṭhitapādatā cārutā mudutā sucitā sūratā
mahabbalatā vissatthavacanatā lokapiyatā nelatā abhejjaparisatā acchambhitā
@Footnote: 1 abhi. vi. 35/715-716/356 pañhāpucchaka  2 Ma. sabbalahuko  3 aṅ. aṭṭhaka
@23/130/152 (sayā)
Duppadhaṃsitā  1- parūpakkamenāmaraṇatā anantaparivāratā surūpatā susaṇṭhānatā
appābādhatā asokitā piyehi manāpehi saddhiṃ avippayogatā dīghāyukatāti
evamādīni phalāni.
         Adinnādānā veramaṇiyā mahaddhanatā pahūtadhanadhaññatā anantabhogatā
anuppannabhoguppattitā uppannabhogathāvaratā icchitānaṃ bhogānaṃ khippapaṭilābhitā
rājacorudakaggiappiyadāyādādīhi asādhāraṇabhogatā asādhāraṇadhanapaṭilābhatā
lokuttaradhanapaṭilābhatā natthibhāvassa ajānanatā asavanatā  2- sukhavihāritāti evamādīni.
         Abrahmacariyā veramaṇiyā vigatapaccatthikatā sabbajanassa piyatā
annapānavatthasayanādīnaṃ paṭilābhitā sukhasayanatā sukhapaṭibujjhanatā apāyabhayavinimuttatā
itthibhāvappaṭilābhassa vā napuṃsakabhāvappaṭilābhassa vā abhabbatā akkodhanatā
sakkaccakāritā  3- paccakkhakāritā apatitakkhandhatā anadhomukhatā itthipurisānaṃ
aññamaññapiyatā paripuṇṇindriyatā paripuṇṇalakkhaṇatā nirāsaṅkatā appossukkatā
sukhavihāritā akutobhayatā piyavippayogābhāvatāti evamādīni.
         Musāvādā veramaṇiyā vippasannindriyatā vissaṭṭhamadhurabhāṇitā
samasitasuddhadantatā nātithūlatā nātikīsatā nātirassatā nātidīghatā sukhasamphassatā
uppalagandhamukhatā sussūsakaparijanatā ādeyyavacanatā kamaluppaladalasadisamudulohitatanu
jivhatā anuddhatatā apagatamammanatā 4- evamādīni.
         Surāmerayamajjapamādaṭṭhānā veramaṇiyā atītānāgatapaccuppannesu
kiccakaraṇīyesu 5- khippaṃ paṭivijānanatā sadā upaṭṭhitasatitā anummattakatā
ñāṇavantatā aneḷatā 6- ajaḷatā amūgatā 7- amadatā 7- appamattatā asammohatā
acchambhitā asārambhitā anissukitā 8- appossukkatā 9- sukhitatā abhisammatatā 9-
saccavāditā apisuṇatā apharusatā asamphappalāpavāditā rattidivamatanditatā kataññutā
kataveditā amacchariyatā cāgavantatā sīlavantatā ujukatā akkodhanatā hirimanatā
ottappitā ujudiṭṭhitā mahāpaññatā medhāvitā paṇḍitatā atthānatthakusalatāti
@Footnote: 1 Sī. appadhaṃsitā  2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma., i. ayaṃ pāṭho na dissati
@4 cha.Ma., i. acapalatāti.  5 cha.Ma. sabbakiccakaraṇīyesu  6 analasatā
@7-7 cha.Ma. anelamūgatā amattatā 8 cha.Ma. anussaṅkitā 9-9 cha.Ma. ime pāṭhā natthi
Evamādīni phalāni. Evamettha pāṇātipātādiveramaṇīnaṃ samuṭṭhānavedanāmūlakammaphalatopi
viññātabbo vinicchayo.
                       Pacchimapañcasikkhāpadavaṇṇanā
         idāni yaṃ vuttaṃ:-
            "yojetabbaṃ tato yuttaṃ       pacchimesvapi pañcasu
            āveṇikañca vattabbaṃ         ñeyyā dīnāditāpi cā"ti.
         Tassā yaṃ atthavaṇṇā:- etissā purimapañcasikkhāpadavaṇṇanāya yaṃ
yujjati, taṃ tato gahetvā pacchimesvapi pañcasu sikkhāpadesu yojetabbaṃ. Tatthāyaṃ
yojanā:- yatheva hi purimasikkhāpadesu ārammaṇato ca surāmerayamajjapamādaṭṭhānaṃ
rūpāyatanādiaññatarasaṅkhārārammaṇaṃ, tathā idha vikālabhojanampīti. Eteneva nayena
sabbesaṃ ārammaṇabhedo veditabbo. Ādānato ca yathā purimāni sāmaṇerena
vā upāsakena vā samādiyantena samādinnāni honti tathā etānipi, aṅgatopi
yathā tattha pāṇātipātādīnaṃ aṅgabhedo vutto, evamidhāpi vikālabhojanassa
cattāri aṅgāni vikālo, yāvakālikaṃ ajjhoharaṇaṃ anummattakatāti. Etenānusārena
sesānampi aṅgavibhāgo veditabbo. Yathā ca tattha samuṭaṭhānato surāmerayamajja-
pamādaṭṭhānaṃ kāyato ca kāyacittato cāti dvisamuṭṭhānaṃ, evamidhāpi vikālabhojanaṃ.
Eteneva nayena sabbesaṃ samuṭṭhānaṃ veditabbaṃ. Yathā ca tattha vedanāto
adinnādānaṃ tīsu vedanāsu aññataravedanāsampayuttaṃ, tathā idhāpi vikālabhojanaṃ.
Eteneva nayena sabbesaṃpi vedanāsampayogo veditabbo. Yathā ca tattha
abrahmacariyaṃ lobhamohamūlaṃ, evamidhāpi vikālabhojanaṃ. Aparāni ca dve eteneva
nayena sabbesampi mūlabhedo veditabbo. Yathā ca tattha pāṇātipātādayo
kāyakammaṃ evamidhāpi vikālabhojanādīni. Jātarūparajatapaṭiggahaṇampana kāyakammaṃ vā
siyā vacīkammaṃ vā manokammaṃ vā kāyadvārādīhi pavattitasabhāvapariyāyena, na
kammapathavasena. Viramatoti yathā ca tattha viramanto attano vā paresaṃ vā
pāṇātipātādiakusalato viramati evamidhāpi vikālabhojanādiakusalato vā kusalatopi
vā ekato, yathā ca purimā pañca veramaṇiyo catusamuṭṭhānā kāyato, kāyacittato,
Vācācittato, kāyavācācittato cāti, sabbāpi sukhavedanāsampayuttā vā adukkhama-
sukhavedanāsampayuttā vā, alobhāmohamūlā  1- vā, alobhādosāmohamūlā vā,
sabbāva nānappakāraiṭṭhaphalanibbattakā, tathā ca imānipīti  2- evaṃ:-
            "yojetabbaṃ tato yuttaṃ      pacchimesvapi pañcasu
            āveṇikañca vattabbaṃ        ñeyyā hīnāditāpi cā"ti.
         Ettha pana vikālabhojananti majjhantikavītikkame  3- bhojanaṃ. Etaṃ hi
anuññātakāle vītikkante bhojanaṃ, tasmā "vikālabhojanan"ti vuccati, tato vikālabhojanā.
Naccagītavāditavisūkadassanāti ettha naccaṃ nāma yaṃkiñci naccaṃ, gītanti yaṃkiñci
gītaṃ, vāditanti yaṃkiñci vāditaṃ. Visūkadassananti kilesuppattipaccayato
kusalapakkhabhindanena visūkānaṃ dassanaṃ, visūkabhūtaṃ vā dassanaṃ visūkadassanaṃ. Sāsanassa 4-
ananulomattā paṭānibhūtānaṃ vā dassanaṃ visūkadassanaṃ. 4- Naccañca gītañca vāditañca
visūkadassanañca naccagītavāditavisūkadassanaṃ. Tasmā 5- naccagītavāditavisūkadassanā. 5-
Visūkadassanañcettha brahmajāle vuttanayeneva gahetabbaṃ. Vuttañhi tattha:-
            "yathā vā paneke bhonto samaṇabrāhmaṇā saddhādeyyāni bhojanāni
      bhuñjitvā te evarūpaṃ visūkadassanaṃ anuyuttā viharanti, seyyathiṃdaṃ? naccaṃ
      gītaṃ vāditaṃ pekkhaṃ akkhānaṃ pāṇissaraṃ vetāḷaṃ kumbhathūnaṃ sobhanagarakaṃ 6-
      caṇḍālaṃ vaṃsaṃ dhovanaṃ hatthiyuddhaṃ assayuddhaṃ mahisayudadhaṃ usabhayuddhaṃ nibbuddhaṃ
      meṇḍayuddhaṃ kukkuṭyuddhaṃ vaṭṭakayuddhaṃ daṇḍayuddhaṃ muṭṭhiyuddhaṃ nibbuddhaṃ
      uyyodhikaṃ balaggaṃ senābyūhaṃ anīkadassanaṃ iti vā, iti evarūpā
      visūkadassanā paṭivirato samaṇo gotamo"ti,  7-
        athavā yathāvuttenatthena naccagītavāditāni eva visūkāni naccagītavāditavisūkāni,
tesaṃ dassanaṃ naccagītavāditavisūkadassanaṃ, tasmā naccagītavāditavisūkadassanā.
"dassanasavanā"ti ca vattabbe yathā "so ca hoti micchādiṭṭhiko viparītadassano"ti
evamādīsu 8- acakkhudvārappavattampi visayagahaṇaṃ "dassanan"ti vuccati, evaṃ
savanampi "dassanan "tveva vuttaṃ. Dassanakamyatāya upasaṅkamitvā passato eva cettha
@Footnote: 1 cha.Ma. alobhādosamūlā 2 cha.Ma. idhāpīti 3 cha.Ma. majjhanhikavītikkame 4-4 cha.Ma. ime
@pāṭhā na dissati  5-5 cha.Ma. ime pāṭhā na dissati  6 cha.Ma. sobhaṇakaṃ, Sī. sobhaṇakarakaṃ,
@i. sobhaṇakaraṇaṃ  7 dī.Sī. 9/13/7 majjhimasīla  8 aṅ. ekaka. 20/308/35 ekadhammapāli
Vītikkamo hoti. Ṭhitanisinnasayanokāse pana āgataṃ gacchantassa vā āpāthamāgataṃ
passato siyā saṅkileso, na vītikkamo. Dhammūpasañhitaṃ vāpi cettha gītaṃ na vaṭṭati,
gītūpasañhito pana dhammo vaṭṭatīti veditabbo.
         Mālādīni dharaṇādīhi  1- yathāsaṅkhayaṃ yojetabbāni. Tattha mālāti yaṃkiñci
pupphajātaṃ. Vilepananti yaṃkiñci vilepanatthaṃ piṃsitvā paṭiyattaṃ. Avasesaṃ sabbampi
vāsacuṇṇadhūpādikaṃ 2- gandhajātaṃ gandho. Taṃ sabbampi maṇḍanavibhūsanatthaṃ na vaṭṭati,
bhesajjatthampana vaṭṭati, pūjanatthañca abhihaṭaṃ sādiyato  3- na kenaci pariyāyena
vaṭṭati. Uccāsayananti pamāṇātikkantaṃ vuccati. Mahāsayananti akappiyasayanaṃ
akappiyattharaṇañca. Tadubhayampi sādiyato na kenaci pariyāyena vaṭṭati. Jātarūpanti
suvaṇṇaṃ. Rajatanti kahāpaṇalohamāsakadārumāsakajatumāsakādi yaṃ yattha 4- vohāraṃ
gacchati, taṃ sabbampi idha rajatanti vuttaṃ, tadubhayampi jātarūparajataṃ. Tassa
gahaṇagāhāpanasampaṭicchantesu 5- yena kenaci pakārena sādiyanā paṭiggaho nāma,
so yena kenaci pariyāyena na vaṭṭatīti evaṃ āveṇikañca vattabbaṃ.
         Dasapi cetāni sikkhāpadāni hīnena chandena cittaviriyavimaṃsāhi vā
samādinnāni hīnāni, majjhimehi majjhimāni, paṇītehi paṇītāni. Taṇhādiṭṭhimānehi
vā upakkiliṭṭhāni hīnāni, anupakkiliṭṭhāni majjhimāni, tattha tattha paññāya
anuggahitāni paṇītāni. Ñāṇavippayuttena vā kusalacittena samādinnāni hīnāni,
sasaṅkhārikena ñāṇasampayuttena majjhimāni, asaṅkhārikena paṇītānīti evaṃ ñeyyā
hīnāditāpi cāti.
         Ettāvatā ca yā pubbe "yena yattha yadā yasmā"tiādīhi chahi
gāthāhi sikkhāpadapāṭhassa atthavaṇṇanatthaṃ mātikā nikkhittā, sā atthato
pakāsitā hotīti.
                    Paramatthajotikāya khuddakapāṭhaṭṭhakathāya
                       sikkhapadavaṇṇanā  niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. dhāraṇādīhi  2 cha.Ma. vāsacuṇṇadhūpanādikaṃ  3 ka. assādiyato
@4 cha.Ma. yaṃ yaṃ tattha tattha  5 cha.Ma., i. ayaṃ pāṭho na dissati



             The Pali Atthakatha in Roman Book 17 page 14-28. http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=329              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=329              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=13              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=13              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=13              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]