ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

                        7. Tirokuḍḍasuttavaṇṇanā
                           nikkhepappayojanaṃ
         idāni "tirokuḍḍesu tiṭṭhantī"tiādinā ratanasuttānantaraṃ nikkhittassa
tirokuḍḍassa 1- atthavaṇṇanākkamo anuppatto, tassa idha nikkhepappayojanaṃ vatvā
atthavaṇṇanaṃ karissāma.
         Tattha idaṃ hi tirokuḍḍaṃ iminānukkamena bhagavatā avuttampi yāyaṃ
ito pubbe nānappakārena kusalakammapaṭipatti dassitā, tattha pamādaṃ āpajjamāno
nirayatiracchānayonīhi kiliṭṭhatarepi 2- ṭhāne uppajjamāno yasmā evarūpesu petesu
uppajjati, tasmā  na ettha pamādo karaṇīyoti dassanatthaṃ, yehi ca bhūtehi
upaddutāya vesāliyā upaddavavūpasamanatthaṃ ratanasuttaṃ vuttaṃ, tesu ekaccāni
evarūpānīti dassanatthaṃ vā vuttanti. Idamassa idha nikkhepappayojanaṃ veditabbaṃ.
                           Anumodanākathā
         yasmā panassa atthavaṇṇanā:-
             yena yattha yadā yasmā       tirokuḍḍaṃ  pakāsitaṃ
             pakāsayittha 3- taṃ sabbaṃ       kariyamānā yathākkamaṃ
             sukatā hoti tasmāhaṃ         karissāmi tatheva tanti. 4-
         Kena panetaṃ pakāsitaṃ, kattha kadā kasmā cāti. Vuccate:- bhagavatā
pakāsitaṃ, tañca 5- pana rājagahe dutiyadānadivase 6- rañño māgadhassa anumodanatthaṃ.
Imassa ca atthassa vibhāvanatthaṃ ayamettha vitthārakathā veditabbā:-
         ito dvānavutikappe kāsi nāma nagaraṃ ahosi, tattha jayaseno
nāma rājā, tassa sirimā nāma devī, tassā kucchiyaṃ pusso nāma bodhisatto
nibbattitvā anupubbena sammāsambodhiṃ abhisambujjhi. Jayaseno rājā "mama
putto abhinikkhamitvā buddho jāto, mayhameva buddho, mayhaṃ dhammo, mayhaṃ saṃgho"ti
mammattaṃ 7- uppādetvā sabbakālaṃ sayameva upaṭṭhahati, aññesaṃ okāsaṃ na deti.
@Footnote: 1 cha.Ma., i. tirokuḍḍasuttassa  2 cha.Ma. visiṭaṭhatarepi  3 cha.Ma., i. pakāsetvāna
@4 cha.Ma., i. taṃ  5 cha.Ma., i. taṃ kho  6 cha.Ma., i. dutiyadivase  7 cha.Ma., i. mamattaṃ
         Bhagavato kaniṭṭhabhātaro vemātikā tayo bhātaro cintesuṃ "buddhā nāma
sabbalokahitatthāya uppajjanti, na cekasseva atthāya, amhākañca pitā aññesaṃ
okāsaṃ na deti, kathannu mayaṃ labheyyāma bhagavantaṃ upaṭṭhātun"ti. Tesaṃ etadahosi
"handa mayaṃ kiñci upāyaṃ karomā"ti. Te paccantaṃ kuppitaṃ viya kārāpesuṃ. Tato
rājā "paccanto kuppito"ti sutvā tayopi putte paccantaṃ vūpasamanatthaṃ pesesi.
Te paccantaṃ vūpasametvā āgatā, rājā tuṭṭho varaṃ adāsi "yaṃ icchatha, taṃ
gaṇhathā"ti. Te "mayaṃ bhagavantaṃ upaṭṭhātuṃ icchāmā"ti āhaṃsu. Rājā "etaṃ
ṭhapetvā aññaṃ gaṇhathā"ti āha. Te "mayaṃ aññena anatthikā"ti āhaṃsu.
"tenahi paricchedaṃ katvā gaṇhathā"ti. Te satta vassāni yāciṃsu, rājā nādāsi.
Evaṃ cha pañca cattāri tīṇi dve ekaṃ saṃvaccharaṃ, satta māsāni cha pañca
cattāri yāva temāsaṃ yāciṃsu. Rājā "gaṇhathā"ti adāsi.
         Te varaṃ labhitvā paramatuṭṭhā bhagavantaṃ upasaṅkamitvā vanditvā āhaṃsu
"icchāma mayaṃ bhante bhagavantaṃ temāsaṃ upaṭṭhātuṃ, adhivāsetu no bhante bhagavā
imaṃ temāsaṃ vassāvāsan"ti. Adhivāsesi bhagavā tuṇhībhāvena. Tato te attano
janapadesu niyuttakapurisassa lekhaṃ pesesuṃ "imaṃ temāsaṃ amhehi bhagavā
upaṭṭhātabbo, vihāraṃ ādiṃ katvā sabbaṃ bhagavato upaṭṭhānasambhāraṃ sampādehī"ti. 1-
So taṃ sabbaṃ sampādetvā lekhaṃ paṭipesesi. 2- Te kāsāyavatthanivatthā hutvā
aḍḍhateyyehi purisasahassehi veyyāvaccakarehi bhagavantaṃ sakkaccaṃ upaṭṭhahamānā
janapadaṃ netvā vihāraṃ niyyādetvā vassaṃ vasāpesuṃ.
         Tesaṃ bhaṇḍāgāriko eko gahapatiputto sapajāpatiko saddho ahosi
pasanno, so buddhappamukhassa  saṃghassa dānavattaṃ sakkaccaṃ adāsi. Janapade
niyuttakapuriso taṃ gahetvā jānapadehi ekādasamattehi purisasahassehi saddhiṃ
sakkaccameva dānaṃ pavattāpesi. Tattha keci jānapadā paṭihatacittā ahesuṃ, te
dānassa antarāyaṃ katvā deyyadhamme attanāpi khādiṃsu, puttānampi adaṃsu 3-
@Footnote: 1 cha.Ma., i. karohīti  2 cha.Ma., i. sampādetvā lekhaṃ paṭinivedesi.
@3 cha.Ma., i. puttānampi adaṃsūti na dissati.
Bhattasālañca agginā dahiṃsu. Pavārite rājaputtā bhagavato mahantaṃ sakkāraṃ katvā
bhagavantaṃ purakkhitvā 1- pituno sakāsameva agamaṃsu. Tattha gantvāva bhagavā parinibbāyi.
Rājā ca rājaputtā ca janapade niyuttakapuriso ca bhaṇḍāgāriko ca anupubbena
kālaṃ katvā saddhiṃ parisāya sagge uppajjiṃsu, paṭihatacittā janā nirayesu
uppajjiṃsu. 2- Evaṃ tesaṃ dvinnaṃ gaṇānaṃ saggato saggaṃ nirayato nirayaṃ
upapajjantānaṃ dvānavuti kappā vītivattā.
         Atha imasmiṃ bhaddakappe kassapabuddhakāle te paṭihatacittā janā
petesu uppannā. Tadā manussā attano ñātakānaṃ petānaṃ atthāya dānaṃ
datvā uddisanti "idaṃ amhākaṃ ñātīnaṃ hotū"ti. Te sampattiṃ labhanti. Atha
imepi petā taṃ disvā bhagavantaṃ kassapaṃ upasaṅkamitvā pucchiṃsu "kinnukho bhante
mayampi evarūpaṃ sampattiṃ labheyyāmā"ti. Bhagavā āha "idāni na labhatha, apica
kho 3- anāgate gotamo nāma buddho bhavissati, tassa bhagavato kāle bimbisāro
nāma rājā bhavissati, so tumhākaṃ ito dvānavutikappe ñāti ahosi, so
buddhassa dānaṃ datvā tumhākaṃ uddisissati, tadā labhissathā"ti. Evaṃ vutte kira
tesaṃ petānaṃ taṃ vacanaṃ "sve labhissathā"ti vuttaṃ viya ahosi.
         Atha ekasmiṃ buddhantare vītivatte amhākaṃ bhagavā loke uppajji.
Tepi tayo rājaputtā tehi aḍḍhateyyehi purisasahassehi saddhiṃ devalokato
cavitvā magadharaṭṭhe brāhamṇakulesu uppajjitvā anupubbena isipabbajjaṃ
pabbajitvā gayāsīse tayo jaṭilā ahesuṃ, janapade niyuttakapuriso rājā ahosi
bimbisāro, bhaṇḍāgāriko gahapatiputto visākho nāma mahāseṭṭhī ahosi, tassa
pajāpatī dhammadinnā nāma seṭṭhidhītā ahosi. Evaṃ sabbāpi avasesā parisā
bimbisārarañño eva parivārā hutvā nibbāttā. 4-
         Amhākampi bhagavā loke uppajjitvā sattasattāhaṃ atikkamitvā
anupubbena bārāṇasiṃ āgamma dhammacakkaṃ pavattetvā pañcavaggiye ādiṃ katvā
@Footnote: 1 cha.Ma., i. purakkhatvā  2 cha.Ma., i. nibbattiṃsu
@3 cha.Ma., i. kho saddo na dissati  4 i. nibbatti.
Yāva aḍḍhateyyasahassaparivāre tayo jaṭile vinetvā rājagahaṃ agamāsi. Tattha ca
tadahupasaṅkamantaṃyeva rājānaṃ bimbisāraṃ sotāpattiphale patiṭṭhāpesi ekādasanahutehi 1-
māgadhakehi brāhmaṇagahapatikehi saddhiṃ. Atha raññā svātanāya bhattena nimantito
bhagavā adhivāsetvā dutiyadivase sakkena devānamindena purato purato gacchantena:-
                  "danto dantehi saha purāṇajaṭilehi
                   vippamutto vippamuttehi.
                   Siṅgīnikkhasuvaṇṇo 2-
                   rājagahaṃ pāvisi bhagavā"ti 3-
         evamādīhi gāthāhi abhitthaviyamāno rājagahaṃ pavisitvā rañño
nivesane mahādānaṃ sampaṭicchi. Te petā "idāni rājā amhākaṃ dānaṃ uddisissati,
idāni amhākaṃ 4- dānaṃ 4- uddisissatī"ti āsāya samparivāretvā 5-
aṭṭhaṃsu.
         Rājā dānaṃ datvā "kattha nukho bhagavā vihareyyā"ti bhagavato
vihāraṭṭhānameva cintesi, na taṃ dānaṃ kassaci uddisi. Petā chinnāsā hutvā
rattiṃ rañño nivesane ativiya bhiṃsanakaṃ vissaramakaṃsu. Rājā bhayasaṃvegasantāsamāpajjitvā
6- tato pabhātāya rattiyā bhagavato ārocesi "evarūpaṃ saddamassosiṃ, kinnukho me
bhante bhavissatī"ti. Bhagavā āha "mā bhāyi mahārāja, na te kiñci pāpakaṃ
bhavissati, apica kho te purāṇañātakā petesu uppannā sanati, te ekaṃ
buddhantaraṃ tameva paccāsiṃsamānā 7- vicaranti `buddhassa dānaṃ datvā amhākaṃ
uddisissatī'ti, na tesaṃ tvaṃ hiyyo 8- uddisi, te chinnāsā tathārūpaṃ
vissaramakaṃsū"ti.
         So āha "idāni pana me bhante dinne labheyyun"ti. Āma
mahārājāti. Tenahi me bhante adhivāsetu bhagavā ajjatanāya dānaṃ, tesaṃ
uddisissāmīti. Bhagavā adhivāsesi. Rājā nivesanaṃ gantvā mahādānaṃ paṭiyādetvā
bhagavato kālamārocāpesi. Bhagavā rājantepuraṃ gantvā paññatte āsane nisīdi
saddhiṃ bhikkhusaṃghena. Te 9- petā "api nāma ajja labheyyāmā"ti gantvā
@Footnote: 1 cha.Ma. ekādasanavutehi  2 cha.Ma. siṅgīnikkhasavaṇṇo
@3 vinaYu. mahā. 4/58/49 bimbisārasamāgamakathā  4-4 cha.Ma., i. ime pāṭhā na dissanti
@5 cha.Ma., i. parivāretvā  6 cha.Ma....samāpajji  7 cha.Ma. paccasīsamānā  8 Sī. hīyo
@9 cha.Ma. tepi kho, i. tepi
Tirokuḍḍādīsu aṭṭhaṃsu. Bhagavā tathā akāsi, yathā te sabbeva rañño pākaṭā
ahesuṃ. Rājā dakkhiṇodakaṃ dento "idaṃ me ñātīnaṃ hotū"ti uddisi, taṃkhaṇaññeva
tesaṃ petānaṃ padumasañchannā pokkharaṇiyo nibbattiṃsu. Te tattha nahātvā ca
pivitvā ca paṭippassaddhadarathakilamathapipāsā suvaṇṇavaṇṇā ahesuṃ. Atha rājā
yāgukhajjakabhojanādīni 1- datvā uddisi, tesaṃ taṃkhaṇaññeva dibbayāgukhajjakabhojanāni
nibbattiṃsu. Te tāni paribhuñjitvā pīṇindriyā ahesuṃ. Atha rājā vatthasenāsanādīni
2- datvā uddisi, tesaṃ dibbavatthadibbayānadibbapāsādapaccattharaṇaseyyādi-
alaṅkāravidhayo nibbattiṃsu. Sāpi tesaṃ sampatti yathā sabbāva pākaṭā ahosi, 3-
tathā bhagavā adhiṭṭhāsi. Rājā ativiya attamano ahosi. Tato bhagavā bhuttāvī
pavārito rañño māgadhassa anumodanatthaṃ "tirokuḍḍesu tiṭṭhantī"ti imā gāthā
abhāsi.
         Ettāvatā ca "yena yattha yadā yasmā, tirokuḍḍaṃ pakāsitaṃ,
pakāsayitvā taṃ sabban"ti ayaṃ mātikā saṅkhepato vitthārato ca vibhattā hoti.
                          Paṭhamagāthāvaṇṇanā
         [1] Idāni imassa tirokuḍḍassa yathākkamaṃ atthavaṇṇanaṃ karissāma.
Seyyathīdaṃ? paṭhamāgāthāya tāva tirokuḍḍāti kuḍḍānaṃ parabhāgā vuccanti. Tiṭṭhantīti
Nisajjādipaṭikkhepato ṭhānakappanavacanametaṃ. Tena yathā pākāraparabhāgañca
pabbataparabhāgañca gacchantaṃ "tiropākāraṃ tiropabbataṃ asajjamāno gacchatī"ti vadanti,
evamidhāpi kuḍḍaparabhāgesu tiṭṭhante "tirokuḍḍesu tiṭṭhantī"ti āha.
Sandhisiṅghāṭakesu cāti tattha 4- sandhiyoti catukkoṇaracchāyo 5- vuccanti
gharasandhibhittisandhiālokasandhiyo cāpi. Siṅghāṭakāti tikoṇaracchā vuccanti,
tadekajjhaṃ katvā purimena saddhiṃ saṃsandhento "sandhisiṅghāṭakesu cā"ti āha.
Dvārabāhāsu tiṭṭhantīta nagaradvāragharadvārānaṃ bāhā nissāya tiṭṭhanti. Āgantvāna
sakaṃ gharanti ettha sakaṃ gharaṃ nāma pubbañātigharampi attano 6- sāmikabhāvena
ajjhāvutthapubbagharampi,
@Footnote: 1 cha.Ma., i. bhojanāni  2 cha.Ma., i. atha vatthasenāsanāni  3 cha.Ma., i. hoti
@4 cha.Ma., i. ettha  5 cha.Ma. catukkoṇaracchā  6 cha.Ma. attanā
Tadubhayampi yasmā te sakagharasaññāya āgacchanti, tasmā "āgantvāna sakaṃ
gharan"ti āha.
                          Dutiyagāthāvaṇṇanā
         [2] Evaṃ bhagavā pubbe anajjhāvutthapubbampi pubbañātigharaṃ
bimbisāranivesanaṃ sakaṃ gharasaññāya āgantvā tirokuḍḍasandhisiṅghāṭakadvārabāhāsu
ṭhite issāmacchariyaphalaṃ anubhavante, appekacce dīghamassukesandhakāravadane
sithilabandhanavilambamānakisapharusakāḷakaṅgapaccaṅge tattha tattha 1- ṭhapitavanaḍāhadaḍḍhatāla-
rukkhasadise, appekacce pipāsāraṇinimmathanena 2- udarato uṭṭhāya mukhato
viniccharantāya aggijālāya pariḍayhamānasarīre, appekacce
sūcichiddāṇumattakaṇṭhabilatāya pabbatākārakucchitāya ca laddhāpi 3- pānabhojanaṃ yāvadatthaṃ
bhuñjitumasamatthatāya khuppipāsarasato 4- aññaṃ rasamavindamāne, appekacce aññamaññassa
aññesaṃ vā sattānaṃ pabhinnagaṇḍapīḷakamukhā paggharitarudirapubbalasikādiṃ laddhā amatamiva
sāyamāne ativiya duddasikavirūpabhayānakasarīre bahū pete rañño nidassento:-
                   "tirokuḍḍesu tiṭṭhanti    sandhisiṅghāṭakesu ca
                    dvārabāhāsu tiṭṭhanti   āgantvāna sakaṃ gharan"ti
vatvā puna tehi katassa kammassa dāruṇabhāvaṃ dassento "pahūte annapānamhī"ti
dutiyaṃ gāthamāha.
         Tattha pahūteti anappake bahumhi, yāvadatthiketi vuttaṃ hoti.
Bakārassa hi pakāro labbhati "pahu santo na bharatī"tiādīsu 5- viya. Keci pana
"bahūte"iti ca "bahūke"iti ca paṭhanti. Pamādapāṭhā ete. Anne ca pānamhi
ca annapānamhi. Khajje ca bhojje ca khajjabhojje, etena asitapītakhāyitasāyita-
vasena catubbidhaṃ āhāraṃ dasseti. Upaṭṭhiteti upagamma ṭhite, sajjite
paṭiyatte samohiteti vuttaṃ hoti. Na tesaṃ koci sarati, sattānanti tesaṃ
pittivisaye 6- uppannānaṃ sattānaṃ koci mātā vā putto vā pitā vā na
@Footnote: 1 cha.Ma., i. ṭhitavana...  2 cha.Ma., i. jighacchāpipāsāraṇinimmathanena  3 cha.Ma. laddhampi
@4 cha.Ma., i. khuppipāsāparete
@5 khu.su. 25/98/355 parābhavasutta. 6 cha.Ma. pettivisaye
Sarati. Kiṃkāraṇā?  kammapaccayā,  attanā katassa adānadānapaṭisedhanādibhedassa
kadariyakammassa paccayā. Tañhi tesaṃ kammaṃ ñātīnaṃ sarituṃ na deti.
                          Tatiyagāthāvaṇṇanā
         [3] Evaṃ bhagavā anappakepi annapānādimhi paccupaṭṭhite "api nāma
amhe uddissa kiñci dadeyyun"ti 1- ñātīnaṃ 2- paccāsiṃsantānaṃ vicarataṃ tesaṃ
petasattānaṃ tehi katassa atikaṭukadukkhavipākassa kammassa paccayena kassaci ñātino
anussaraṇamattābhāvaṃ dassento:-
                "pahūte annapānamhi      khajjabhojje  upaṭṭhite
                 na tesaṃ koci sarati      sattānaṃ  kammapaccayā"ti
vatvā puna rañño pittivisayūpapanne ñātake uddissa dinnaṃ dānaṃ pasaṃsanto
"evaṃ dadanti ñātīnan"ti tatiyagāthamāha.
         Tattha evanti upamāvacanaṃ, tassa dvidhā sambandho:- tesaṃ sattānaṃ
kammapaccayā asarantepi kismiñci dadanti ñātīnaṃ, ye evaṃ anukampakā hontīti
ca, yathā tayā mahārāja dinnaṃ, evaṃ suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ
dadanti ñātīnaṃ, ye honti anukampakāti ca. Tattha 3- dadantīti denti
uddisanti niyyādenti. Ñātīnanti mātito ca pitito ca sambandhānaṃ. Yeti
yekeci puttā vā dhītaro vā bhātaro vā. Hontīti bhavanti. Anukampakāti
atthakāmā hitesino. Sucinti vimalaṃ dassaneyyaṃ manoramaṃ dhammikaṃ dhammaladdhaṃ.
Paṇītanti uttamaṃ seṭṭhaṃ. Kālenāti ñātipetānaṃ tirokuḍḍādīsu āgantvā
ṭhitakālena. Kappiyanti anucchavikaṃ 4- paṭirūpaṃ ariyānaṃ paribhogārahaṃ. Pānabhojananti
pānañca bhojanañca pānabhojanaṃ. Idha pānabhojanamukhena sabbopi deyyadhammo
adhippeto.
                       Catutthagāthāpubbaddhavaṇṇanā
         [4] Evaṃ bhagavā raññā māgadhena petabhūtānaṃ ñātīnaṃ anukampāya
dinnaṃ pānabhojanaṃ pasaṃsanto:-
@Footnote: 1 Sī. dajjāti, i. dajjanti  2 cha.Ma., i. ñātī
@3 cha.Ma., i. ayaṃ saddo na dissati  4 i. anucchaviyaṃ
          "evaṃ dadanti ñātīnaṃ      ye honti anukampakā
           suciṃ paṇītaṃ kālena       kappiyaṃ pānabhojanan"ti.
Vatvā puna yena pakārena dinnaṃ tesaṃ dinnaṃ hoti, taṃ dassento "idaṃ vo
ñātīnaṃ hotū"ti catutthagāthāya pubbaḍḍhaṃ 1- āha. Taṃ tatiyagāthāya pubbaḍḍhena
sambandhitabbaṃ:-
          "evaṃ dadanti ñātīnaṃ,     ye honti anukampakā.
           Idaṃ vo ñātīnaṃ hotu,    sukhitā hontu ñātayo"ti.
Tena "idaṃ vo ñātīnaṃ hotūti evaṃ dadanti, no aññathā"ti ettha ākāraṭṭhena
evaṃ saddena dātabbākāranidassanaṃ kataṃ hoti.
         Tattha idanti deyyadhammanidassanaṃ. Voti "kacci pana vo anuruddhā
samaggā sammodamānā"ti ca, "yehi vo ariyā"ti evamādīsu 2- viya kevalaṃ
vipātamattaṃ, na sāmivacanaṃ. Ñātīnaṃ hotūti pittivisaye 3- uppannānaṃ ñātakānaṃ
hotu. Sukhitā hontu ñātayoti te pattivisayūpapannā ñātayo idaṃ paccanubhavantā
sukhitā hontūti.
                 Catutthagāthāparaddhapañcamagāthāpubbaddhavaṇṇanā
        #[4-5] evaṃ bhagavā yena pakārena pittivisayūpapannānaṃ ñātīnaṃ
dātabbaṃ, taṃ dassento  "idaṃ vo ñātīnaṃ hotu, sukhitā hontu ñātayo"ti
vatvā puna yasmā "idaṃ vo ñātīnaṃ hotū"ti  vuttepi na aññena kataṃ kammaṃ
aññassa phaladaṃ hoti, kevalantu tathā uddissa diyyamānaṃ 4- taṃ vatthuṃ ñātīnaṃ
kusalakammassa paccayo hoti. Tasmā yathā tesaṃ tasmiṃyeva vatthusmiṃ taṃkhaṇaṃ 5-
phalanibbattakaṃ kusalakammaṃ hoti, taṃ dassento "te ca tatthā"ti catutthagāthāya
pacchimaḍḍhaṃ "pahūte annapānamhī"ti pañcamagāthāya pubbaḍḍhañca āha.
         Tesaṃ attho:- te ñātipetā yattha taṃ dānaṃ diyyati, 6- tattha
samantato āgantvā samāgantvā, samodhāya vā ekajjhaṃ hutvāti vuttaṃ hoti,
@Footnote: 1 cha.Ma., i. pubbaddhaṃ, evamuparipi  2 Ma.mū. 12/326/290 cūḷagosiṅgasutta,-
@ vinaYu. mahā. 5/466/248 pācīnavaṃsadāyagamanakathā 3 cha.Ma. pettivisaye, evamuparipi
@4 i., Sī., Ma. uddissamānaṃ  5 cha.Ma., i. taṃkhaṇe, evamuparipi  6 cha.Ma. dīyati
Sammā 1- āgatā samāgatā "idaṃ 2- no ñātayo amhākaṃ atthāya dānaṃ
uddisissantī"ti etadatthaṃ samāgatā 3- hutvāti vuttaṃ hoti. Pahūte annapānamhīta
tasmiṃ attano 4- uddissa diyyamāne pahūte 4- annapānamhi. Sakkaccaṃ anumodareti
abhisaddahantā kammaphalaṃ avijahantā cittikāraṃ avikkhittacittā hutvā "idaṃ no
dānaṃ hitāya sukhāya hotū"ti modanti anumodanti, pītisomanassajātā hontīti.
                  Pañcamagāthāparaddhachaṭṭhagāthāpubbaddhavaṇṇanā
         [5-6] Evaṃ bhagavā yathā pittivisayūpapannānaṃ taṃkhaṇaṃ phalanibbattakaṃ
kusalakammaṃ hoti, taṃ dassento:-
          "te ca tattha samāgantvā         ñātipetā samāgatā
           pahūte annapānamhi             sakkaccaṃ anumodare"ti
vatvā puna ñātake nissāya nibbattaṃ kusalakammaphalaṃ paccanubhontānaṃ tesaṃ ñātī
ārabbha thomanākāraṃ dassento "ciraṃ jīvantū"ti pañcamagāthāya pacchimaḍḍhaṃ 5-
"amhākañca katā pūjā"ti chaṭṭhagāthāya pubbaḍḍhañca 5- āha.
         Tesaṃ attho:- ciraṃ jīvantūti ciraṃ jīvino dīghāyukā hontu. No
ñātīti amhākaṃ ñātakā. Yesaṃ hetūti ye nissāya yesaṃ kāraṇā. Labhāmhaseti 6-
labhāma. Attanā taṃkhaṇaṃ paṭiladdhasampattiṃ apadisantā  bhaṇanti petānañhi attano
anumodanena, dāyakānaṃ uddesena, dakkhiṇeyyasampadāya cāti tīhi aṅgehi dakkhiṇā
samijjhati, taṃkhaṇaṃ phalanibbattikā hoti. Tattha dāyakā visesahetu. Tenāhaṃsu
"yesaṃ hetu labhāmhase"ti. Amhākañca katā pūjāti "idaṃ no ñātīnaṃ hotū"ti
evaṃ imaṃ dānaṃ uddisantehi amhākañca katā pūjā. Dāyakā ca anipphalāti
yamhi santāne pariccāgamayaṃ kammaṃ kataṃ, tassa tattheva phaladānato dāyakā ca
anipphalāti.
@Footnote: 1 Sī., i. samaṃ  2 cha.Ma., i. ime no...  3 cha.Ma. sammā āgatā
@4 cha.Ma., i. attano uddissamāne pahūte  5-5 cha.Ma. pacchimaddhaṃ, pubbaddhañca
@6 cha.Ma. labhāma seti evamuparipi
         Etthāha:- "kimpana pittivisayūpapannā eva ñātayo labhanti, udāhu
aññepi labhantī"ti? vuccate:- bhagavatā evetaṃ byākataṃ jāṇussoṇinā nāma 1-
brāhmaṇena puṭṭhena, kimettha amhehi vattabbaṃ atthi. Vuttañhetaṃ:-
         "mayamassu bho gotama brāhmaṇā nāma dānāni dema, saddhāni
    karoma `idaṃ  dānaṃ petānaṃ ñātisālohitānaṃ upakappatu, idaṃ dānaṃ petā
    ñātisālohitā paribhuñjantū'ti, kacci taṃ bho gotama dānaṃ petānaṃ
    ñātisālohitānaṃ upakappati? kacci te petā ñātisālohitā taṃ dānaṃ
    paribhuñjantī"ti. Ṭhāne kho brāhmaṇa upakappati, no aṭṭhāneti.
         Katamampana taṃ bho gotama ṭhānaṃ, katamaṃ aṭṭhānanti? idha brāhmaṇa
    Ekacco pāṇātipātī hoti .pe. Micchādiṭṭhiko hoti, so kāyassa
    bhedā parammaraṇā nirayaṃ upapajjati. Yo nerayikānaṃ sattānaṃ āhāro,
    tena so tattha yāpeti, tena so tattha tiṭṭhati. Idaṃ kho brāhmaṇa
    aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
         Idha pana brāhmaṇa ekacco pāṇātipātī hoti .pe. Micchādiṭṭhiko
    hoti, so kāyassa bhedā parammaraṇā tiracchānayoniṃ upajjati. Yo
    tiracchānayonikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so
    tattha tiṭṭhati. Idampi kho brāhmaṇa aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ
    na upakappati.
         Idha pana brāhmaṇa ekacco pāṇātipātā paṭivirato hoti .pe.
    Sammādiṭṭhiko hoti, so kāyassa bhedā parammaraṇā manussānaṃ sahabyataṃ
    upapajjati .pe. Devānaṃ sahabyataṃ upapajjati. Yo devānaṃ āhāro,
    tena so tattha yāpeti, tena so tattha tiṭṭhati. Idampi kho brāhmaṇa
    aṭṭhānaṃ, yattha ṭhitassa taṃ dānaṃ na upakappati.
         Idha pana brāhmaṇa ekacco pāṇātipātī hoti. .pe.
    Micchādiṭṭhiko hoti, so kāyassa bhedā parammaraṇā pettivisayaṃ upapajjati.
@Footnote: 1 cha.Ma., i. ayaṃ saddo  na dissati
    Yo pettivisayikānaṃ sattānaṃ āhāro, tena so tattha yāpeti, tena so
    tattha tiṭṭhati. Yaṃ vā panassa ito anuppavecchanti mittāmaccā vā
    ñātisālohitā vā, tena so tattha yāpeti, tena so tattha tiṭṭhati.
    Idampi kho brāhmaṇa ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatīti.
         Sace pana bho gotama so peto ñātisālohito taṃ ṭhānaṃ anupapanno
    hoti, ko taṃ dānaṃ paribhuñjatīti? aññepissa brāhmaṇa petā
    ñātisālohitā taṃ ṭhānaṃ upapannā honti, te taṃ dānaṃ paribhuñjantīti.
         Sace pana bho gotama so ceva peto ñātisālohito taṃ ṭhānaṃ
    anupapanno hoti, aññepissa petā ñātisālohitā taṃ ṭhānaṃ
    anupapannā honti, ko taṃ dānaṃ paribhuñjatīti? aṭṭhānaṃ kho etaṃ
    brāhmaṇa anavakāso, yantaṃ ṭhānaṃ vivittaṃ assa iminā dīghena addhunā
    yadidaṃ petehi ñātisālohitehi. Apica brāhmaṇa dāyakopi anipphalo"ti. 1-
                    Chaṭṭhagāthāparaddhasattamagāthāvaṇṇanā
   #[6-7] evaṃ bhagavā rañño māgadhassa pittivisayūpapannānaṃ pubbañātīnaṃ
    dānasampattiṃ nissāya rājānaṃ thomento 2- "ete te mahārāja ñātī imāya
    dānasampadāya attamanā evaṃ thomentī"ti dassento:-
                "cirañjīvantu no ñātī        yesaṃ hetu labhāmhase
                 amhākañca katā pūjā       dāyakā ca anipphalā"ti
vatvā puna tesaṃ pittivisayūpapannānaṃ aññassa kasigorakkhādino sampattipaṭilābha-
kāraṇassa abhāvaṃ ito dinnena yāpanabhāvañca dassento "na hi tattha kasī
atthī"ti chaṭṭhagāthāya pacchimaḍḍhañca 3- "vaṇijjā tādisī"ti imaṃ sattamagāthañca āha.
         Tatrāyaṃ atthavaṇṇanā:- na hi mahārāja tattha pittivisaye kasi
atthi, yaṃ nissāya te petā sampattiṃ paṭilabheyyuṃ. Gorakkhettha na vijjatīti na
kevalaṃ kasi 4- eva, gorakkhāpi ettha pittivisaye na vijjati, yaṃ nissāya te
@Footnote: 1 aṅ. dasaka. 24/177/221-23 jāṇussoṇisutta  2 cha.Ma., i. sampattiṃ nissāya
@thomento  3 cha.Ma. pacchimaddhaṃ  4 Sī. kasī
Sampattiṃ paṭilabheyyuṃ. Vaṇijjā tādisī natthīti vaṇijjāpi tādisī natthi, yā tesaṃ
sampattipaṭilābhahetu bhaveyya. Hiraññena kayākayanti 1- hiraññena kayavikkayampi tattha
tādisaṃ natthi, yaṃ tesaṃ sampattipaṭilābhahetu bhaveyya. Ito dinnena yāpenti,
petā kālagatā tahinti kevalantu 2- ito ñātīhi vā mittāmaccehi vā dinnena
yāpenti, attabhāvaṃ gamenti. Petāti pittivisayūpapannā sattā. Kālagatāti 3-
attano  maraṇakālena gatā, 4- "kālakatā"ti vā pāṭho, katakālā katamaraṇāti
attho. Tahinti tasmiṃ pittivisaye.
                       Aṭṭhamanavamagāthādvayavaṇṇanā
         [8-9] Evaṃ "ito dinnena yāpenti, petā kālagatā tahin"ti
vatvā idāni upamāhi tamatthaṃ pakāsento "unnamevudakaṃ 5- vuṭṭhan"ti idaṃ
gāthādvayamāha.
         Tassattho:- yathā unnate thale ussāde 6- bhūmibhāge meghehi
abhivuṭṭhaṃ udakaṃ ninnaṃ pavattati, yo yo bhūmibhāgo ninno onato, 7- taṃ taṃ
pavattati gacchati pāpuṇāti, evameva ito dinnaṃ dānaṃ petānaṃ upakappati
nibbattati, pātubhavatīti attho. Ninnamiva hi udakappavattiyā ṭhānaṃ petaloko
dānupakappanāya. Yathāha "idampi kho brāhmaṇa ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ
upakappatī"ti. 8- Yathā ca  kandarapadarasākhāpasākhakusubbhamahākusubbhasannipātehi 9-
vārivahā mahānajjo pūrā hutvā sāgaraṃ paripūrenti, evampi ito dinnaṃ dānaṃ
pubbe vuttanayeneva petānaṃ upakappatīti.
                          Dasamagāthāvaṇṇanā
         [10] Evaṃ bhagavā "ito dinnena yāpenti, petā kālagatā
tahin"ti imaṃ atthaṃ upamāhi pakāsetvā puna yasmā te petā "ito kiñci
@Footnote: 1 Sī., i. kyākkayanti, Ma. kayokayanti 2 cha.Ma., i. kevalaṃ pana
@3 Ma. kālaṅkatāti  4 Ma., i. katā  5 cha.Ma., i. unname udakaṃ  6 Sī. ussade
@7 cha.Ma. oṇato evamuparipi  8 aṅ. dasaka. 24/177/223 jāṇussoṇisutta
@9 cha.Ma. kandarapadarasākhāpasākhakusobbhamahāsobbhasannipātehi,
@i. kandarapadarasākhāpasākhakusobbhamahāsobbhasannipātehi
Lacchāmā"ti āsābhibhūtā ñātigharaṃ āgantvāpi "idaṃ nāma no dethā"ti yācituṃ
asamatthā, tasmā tesaṃ imāni anussaraṇavatthūni anussaranto kulaputto dakkhiṇaṃ
dajjāti dassento "adāsi me"ti imaṃ gāthamāha.
         Tassattho:- "idaṃ nāma me dhanaṃ vā dhaññaṃ vā adāsī"ti ca,
"idannāma me kiccaṃ attanā yogamāpajjanto 1- akāsī"ti  ca, "asuko 2- me
mātito vā pitito vā sambandhattā ñātī"ti ca, sinehavasena tāṇasamatthatāya
"mittā"ti  ca, "asuko me saha paṃsukīḷiko sakhā"ti ca evaṃ sabbamanussaranto
petānaṃ dakkhiṇaṃ dajjā, dānaṃ niyyādeyyāti. Aparo pāṭho "petānaṃ dakkhiṇā
dajjā"ti. Tassattho:- daditabbāti. 3- Dajjā, kā sā? petānaṃ dakkhiṇā, tena
"adāsi me"tiādinā nayena pubbe katamanussaraṃ anussaratāti vuttaṃ hoti.
Karaṇavacanappasaṅgaṭṭhe 4- paccattavacanaṃ veditabbaṃ.
                        Ekādasamagāthāvaṇṇanā
         [11] Evaṃ bhagavā petānaṃ dakkhiṇāniyyādane 5- kāraṇabhūtāni
anussaraṇavatthūni dassento
                   "adāsi me akāsi me      ñātimittā sakhā ca me
                    petānaṃ dakkhiṇaṃ dajjā      pubbe katamanussaran"ti
vatvā puna ye ñātimaraṇena ruṇṇasokādiparā eva hutvā tiṭṭhanti, na tesaṃ
atthāya kiñci denti, tesaṃ taṃ ruṇṇasokādi kevalaṃ attaparitāpanameva hoti, na
petānaṃ kiñci atthaṃ nipphādetīti dassento "na hi ruṇṇaṃ vā"ti imaṃ gāthamāha.
         Tattha ruṇṇanti rodanā roditattaṃ assupātanaṃ, etena kāyaparissamaṃ
dasseti. Sokoti socanā socitattaṃ, etena cittaparissamaṃ dasseti. Yā vaññāti
yā vā 6- ruṇṇasokehi aññā. Paridevanāti ñātibyasanena phuṭṭhassa lālapanā,
"kahaṃ ekaputtaka piyamanāpāti evamādinā nayena guṇasaṃvaṇṇanā, etena
vacīparissamaṃ dasseti.
@Footnote: 1 cha.Ma. uyyogamāpajjanto  2 cha.Ma. amu  3 cha.Ma. dātabbāti
@4 cha.Ma., i. karaṇavacanappasaṅge  5 cha.Ma. dakkhiṇāniyyātane  6 cha.Ma. ca
                         Dvādasamagāthāvaṇṇanā
         [12] Evaṃ bhagavā "ruṇṇaṃ vā soko vā yā vaññā paridevanā,
sabbampi taṃ petānamatthāya na hoti, kevalantu attānaṃ paritāpentā, 1- evaṃ
tiṭṭhanti ñātayo"ti ruṇṇādīnaṃ niratthakabhāvaṃ dassetvā puna yā māgadharājena
dakkhiṇā dinnā, tassā sātthikabhāvaṃ 2- dassento "ayañca kho dakkhiṇā"ti
imaṃ gāthamāha.
         Tassattho:- ayañca kho mahārāja dakkhiṇā tayā ajja attano
ñātigaṇaṃ uddissa dinnā, sā yasmā saṃgho anuttaraṃ puññakkhettaṃ lokassa,
tasmā saṃghamhi suppatiṭṭhitā assa petajanassa dīgharattaṃ hitāya sukhāya upakappati
sampajjati phalatīti vuttaṃ hoti. Upakappatīti ca ṭhānaso upakappati, taṃkhaṇaññeva
upakappati, na cireneva. Yathā hi taṃkhaṇaññeva paṭibhantaṃ "ṭhānaso etaṃ tathāgataṃ
paṭibhātī"ti vuccati, evamidhāpi taṃkhaṇaññeva upakappantā "ṭhānaso upakappatī"ti
vuttā. Yaṃ ṭhānaṃ 3- "idaṃ kho brāhmaṇa ṭhānaṃ, yattha ṭhitassa taṃ dānaṃ upakappatī"ti 4-
vuttaṃ, tattha khuppipāsikavantāsaparadattūpajīvinijjhāmataṇhikādibhedabhinne
ṭhāne upakappatīti vuttaṃ, yathā kahāpaṇaṃ dento "kahāpaṇaṃ 5- so detī"ti 5-
loke vuccatīti. 6- Imasmiñca atthavikappe upakappatīti pātubhavati, nibbattatīti
vuttaṃ hoti.
                         Terasamagāthāvaṇṇanā
         [13] Evaṃ bhagavā raññā dinnāya dakkhiṇāya sātthakabhāvaṃ dassento:-
            "ayañca kho dakkhiṇā dinnā   saṃghamhi suppatiṭṭhitā
             dīgharattaṃ hitāyassa         ṭhānaso upakappatī"ti
vatvā puna yasmā idaṃ dakkhiṇaṃ dentena raññā ñātīnaṃ ñātīhi kattabba-
kiccakaraṇavasena ñātidhammo nidassito, bahujjanassa pākaṭo 8- kato. 8- Nidassanaṃ
@Footnote: 1 cha.Ma. paritāpanamattameva, i. paritāpanamatteva  2 cha.Ma. sātthakabhāvaṃ
@3 Sī., i. yaṃ vā pana taṃ, cha.Ma. yaṃ vā taṃ  4 aṅ. dasaka. 24/177/223
@5-5 cha.Ma. kahāpaṇaso detīti  7 cha.Ma. vccati  8-8 cha.Ma. pākaṭīkato
Vā kato, tumhehipi ñātīnaṃ evameva ñātīhi kattabbakiccakaraṇavasena ñātidhammo
paripūretabbo, na niratthakehi ruṇṇādīhi attā paritāpetabboti ca pete
dibbasampattiṃ adhigamentena petānaṃ pūjā ca katā uḷārā, buddhappamukhañca
bhikkhusaṃghaṃ annapānādīhi santappentena bhikkhūnaṃ balamanuppadinnaṃ, anukampādiguṇa-
parivārañca cāgacetanaṃ nibbattenatena anappakaṃ puññaṃ pasutaṃ, tasmā bhagavā imehi
yathābhuccaguṇehi rājānaṃ sampahaṃsento:-
                   "so ñātidhammo ca ayaṃ nidassito
                    petānapūjā ca katā uḷāRā.
                    Balañca bhikkhūnamanuppadinnaṃ
                    tumhehi puññaṃ pasutaṃ anappakan"ti
imāya gāthāya desanaṃ pariyosāpeti.
         Athavā "so ñātidhammo ca ayaṃ nidassito"ti iminā gāthāpadena
bhagavā rājānaṃ dhammiyā kathāya sandasseti. Ñātidhammanidassanameva hi ettha
sandassanaṃ. Petānapūjā ca katā uḷārāti iminā samādapesi. Uḷārāti
pasaṃsanameva hi ettha punappunaṃ pūjākaraṇena samādapanaṃ. Balañca bhikkhūnamanuppadinnanti
iminā samuttejeti. Bhikkhūnaṃ balānuppadānameva hi ettha evaṃ dānaṃ,
balānuppadānatāti tassa ussāhavaḍḍhanena samuttejanaṃ. Tumhehi puññaṃ pasutaṃ
anappakanti iminā sampahaṃseti. Puññapasavanakittanameva 1- hi ettha tassa
yathābhuccaguṇasaṃvaṇṇanabhāvena sampahaṃsanajanato sampahaṃsananti veditabbaṃ.
         Desanāpariyosāne ca pittivisayūpapattiādīnavasaṃvaṇṇanena saṃviggānaṃ
yoniso padahataṃ caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi. Dutiyadivasepi
bhagavā devamanussānaṃ idameva tirokuḍḍaṃ desesi. Evaṃ yāva sattamadivasā tādiso
eva dhammābhisamayo ahosīti.
                   Paramatthajotikāya  khuddakapāṭhaṭṭhakathāya
                     tirokuḍḍasuttavaṇṇanā  niṭṭhitā.
@Footnote: 1 cha.Ma. puññappasutakittanameva



             The Pali Atthakatha in Roman Book 17 page 177-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=4684              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=4684              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=8              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=155              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=171              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=171              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]