ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

                     8. Nidhikaṇḍasuttavaṇṇanā
                         nikkhepakāraṇaṃ
         idāni yadidaṃ tirokuḍḍānantaraṃ "nidhiṃ nidheti puriso"tiādinā
nidhikaṇḍaṃ nikkhittaṃ, tassa:-
             bhāsitvā nidhikaṇḍassa       idha nikkhepakāraṇaṃ
             atthuppattiñca dīpetvā     karissāmatthavaṇṇanaṃ.
         Tattha idha nikkhepakāraṇaṃ tāvassa evaṃ veditabbaṃ. Idañhi nidhikaṇḍaṃ
bhagavatā iminā anukkamena avuttampi yasmā anumodanavasena vuttattā 1-
anumodanāvasena 1- vuttassa tirokuḍḍassa mithunabhūtaṃ, 2- tasmā idha nikkhittaṃ.
Tirokuḍḍena vā puññavirahitānaṃ vipattiṃ dassetvā iminā katapuññānaṃ
sampattidassanatthampi idaṃ idha nikkhittanti veditabbaṃ. Idamassa idha
nikkhepakāraṇaṃ.
                            Suttatthuppatti
         atthuppatti panassa:- sāvatthiyaṃ kira aññataro kuṭumbiko addho 3-
mahaddhano mahābhogo, so ca saddho hoti pasanno vigatamalamaccherena cetasā
agāraṃ ajjhāvasati. So ekasmiṃ divase buddhappamukhassa bhikkhusaṃghassa dānaṃ deti.
Tena ca samayena rājā dhanatthiko hoti, so tassa santike purisaṃ pesesi "gaccha
bhaṇe itthannāmaṃ kuṭumbikaṃ ānehī"ti. So gantvā taṃ kuṭumbikaṃ āha "rājā
taṃ gahapati āmantetī"ti. Kuṭambiko saddhādiguṇasamannāgatena cetasā buddhappamukhaṃ
bhikkhusaṃghaṃ parivisanto āha "gaccha bho purisa, pacchā āgamissāmi, idāni
tāvamhi nidhiṃ nidhento ṭhito"ti. Atha kho 4- bhagavā bhuttāvī pavārito idameva 5-
puññasampadaṃ paramatthato nidhīti dassetuṃ tassa kuṭumbikassa anumodanatthaṃ
"nidhiṃ nidheti puriso"ti imā gāthāyo abhāsi. Ayamassāpi 6- atthuppatti.
         Evamassa:-
                bhāsitvā nidhikaṇḍassa   idha  nikkhepakāraṇaṃ.
                Atthuppattiñca dīpetvā karissāmatthavaṇṇanaṃ.
@Footnote: 1 cha.Ma., i. ime pāṭhā na dissati  2 Sī., i., Ma. vijānabhūtaṃ  3 cha.Ma. aḍḍho
@4 cha.Ma. khosaddo na dissati  5 cha.Ma. tameva  6 cha.Ma. pisaddo na dissati
                          Paṭhamagāthāvaṇṇanā
         [1] Tattha nidhiṃ nidheti purisoti nidhiyatīti nidhi, ṭhapiyati rakkhiyati
gopiyatīti attho. So catubbidho thāvaro jaṅgamo aṅgasamo anugāmikoti. Tattha
thāvaro nāma bhūmigataṃ vā vehāsaṭṭhaṃ vā hiraññaṃ vā suvaṇṇaṃ vā khettaṃ vā
vatthu vā, yaṃ vā panaññampi evarūpaṃ iriyāpathavirahitaṃ, ayaṃ thāvaro nidhi. Jaṅgamo
nāma dāsīdāsaṃ hatthigavāssavaḷavaṃ 1- ajeḷakaṃ kukkuṭasūkaraṃ, yaṃ vā panaññampi
evarūpaṃ iriyāpathapaṭisaṃyuttaṃ, ayaṃ jaṅgamo nidhi. Aṅgasamo nāma kammāyatanaṃ
sippāyatanaṃ vijjāṭṭhānaṃ bāhusaccaṃ, yaṃ vā panaññampi evarūpaṃ sikkhitvā gahitaṃ
aṅgapaccaṅgamiva attabhāvapaṭibaddhaṃ, ayaṃ aṅgasamo nidhi. Anugāmiko nāma dānamayaṃ
puññaṃ sīlamayaṃ bhāvanāmayaṃ dhammassavanamayaṃ dhammadesanāmayaṃ, yaṃ vā panaññampi
evarūpaṃ puññaṃ tattha tattha anugantvā viya iṭṭhaphalamanuppādeti, ayaṃ anugāmiko
nidhi. Tesu 2- imasmiṃ pana gāthāpade 3-  thāvaro adhippeto.
         Nidhetīti ṭhapeti paṭisāmeti gopeti. Purisoti manusso. Kāmañca
purisopi itthīpi paṇḍakopi nidhiṃ nidheti, idha pana purisasīsena desanā katā,
atthato pana tesampi idha samodhānaṃ daṭṭhabbaṃ. Gambhīre odakantiketi
ogāhetabbaṭṭhena gambhīraṃ, udakassa antikabhāvena odakantikaṃ. Atthi gambhīraṃ na
odakantikaṃ jaṅgale bhūmibhāge satikaporiso āvāto viya, atthi odakantikaṃ na
gambhīraṃ ninne pallale ekadvividatthiko āvāto viya, atthi gambhīrañceva
odakantikañca jaṅgale bhūmibhāge yāva idāni udakaṃ āgacchissatīti, 4- tāva khato
āvāto  viya. Taṃ sandhāya idaṃ vuttaṃ "gambhīre odakantike"ti. Atthe kicce
samuppanneti atthā anapetanti atthaṃ, atthāvahaṃ hitāvahanti vuttaṃ hoti.
Kātabbanti kiccaṃ, kiñcadeva karaṇīyanti vuttaṃ hoti. Uppannaṃyeva samuppannaṃ,
kattabbabhāvena upaṭṭhitanti vuttaṃ hoti. Tasmiṃ atthe kicce samuppanne.
Atthāya me bhavissatīti nidhinidhānappayojanadassanametaṃ. 5- Etadatthañhi so nidheti
@Footnote: 1 cha.Ma. hatthigavassavaḷavaṃ  2 cha.Ma., i. ayaṃ na dissati  3 cha.Ma. ṭhāne
@4 cha.Ma. āgamissatīti  5 cha.Ma. nidhānappayojananidassanametaṃ
"atthāvahe me kismiñdeva karaṇīye samuppanne atthāya me bhavissati, tassa me
kiccassa nipphattiyā bhavissatī"ti. Kiccanipphattiyeva hi tassa kiccasamuppanne
atthoti veditabbo
                          dutiyagāthāvaṇṇanā
         evaṃ nidhānappayojanaṃ dassento atthādhigamādhippāyaṃ dassetvā idāni
anatthādhigamādhippāyaṃ 1- dassetumāha:-
          [2] "rājato vā duruttassa        corato pīḷitassa vā
               iṇassa vā pamokkhāya        dubbhikkhe āpadāsu vā"ti.
         Tassattho "atthāya me bhavissatī"ti ca "iṇassa vā pamokkhāyā"ti
ca ettha vuttehi dvīhi bhavissati pamokkhāya padehi saddhiṃ yathāsambhavaṃ yojetvā
veditabbo.
         Tatthāyaṃ yojanā:- na kevalaṃ atthāya me bhavissatīti eva puriso nidhiṃ
nidheti, kintu "ayaṃ coro"ti vā "pāradāriko"ti vā "suṅkaghātako"ti vā
evamādinā nayena paccatthikehi paccāmittehi duruttassa me sato rājato vā
pamokkhāya bhavissati, sandhicchedādīhi dhanaharaṇena vā, "ettakaṃ hiraññaṃ suvaṇṇaṃ
dehī"ti jīvaggāhena vā corehi me pīḷitassa sato corato vā pamokkhāya
bhavissati. Santi me iṇāyikā, te maṃ "iṇaṃ dehī"ti codessanti, tehi me
codiyamānassa iṇassa vā pamokkhāya bhavissati. Hoti so samayo, yaṃ samayaṃ 2-
dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ, tattha na sukaraṃ appadhanena yāpetuṃ,
tathāvidhe āgate dubbhikkhe vā me bhavissati. Yathārūpā āpadā uppajjanti
aggito vā udakato vā appiyadāyādato vā, tathārūpāsu vā uppannāsu
āpadāsu me bhavissatītipi puriso nidhiṃ nidhetīti.
         Evamatthādhigamādhippāyaṃ anatthāpagamādhippāyanti 3- dvīhi gāthāhi dubbidhaṃ
nidhānappayojanaṃ dassetvā idānissetameva 4- dubbidhampi 5- payojanaṃ nigamento
āha:-
@Footnote: 1 cha.Ma. anatthāpagamādhippāyaṃ  2 cha.Ma., i. ayaṃ saddo na dissati
@3 cha.Ma. anatthāpagamādhippāyañcāti  4 cha.Ma., i. idāni tameva  5 cha.Ma., i. duvidhaṃ
              Etadatthāya lokasmiṃ    nidhi nāma nidhiyyatīti.
         Tassattho:- yvāyaṃ "atthāya me bhavissatī"ti ca "rājato vā
duruttassā"ti evamādīhi ca atthādhigamo anatthāpagamo ca dassito, etadatthāya
etesaṃ nipphādanatthāya imasmiṃpi okāsaloke yokoci hiraññasuvaṇṇādibhedo nidhi
nāma nidhiyyati ṭhapiyati paṭisāmiyatīti.
                          Tatiyagāthāvaṇṇanā
         idāni yasmā evaṃ nihitopi so nidhi puññavataṃyeva adhippetatthasādhako
hoti, na aññesaṃ, tasmā tamatthaṃ dīpento āha:-
         [3]  "tāvassu nihito santo       gambhīre  odakantike
               na sabbo sabbadāyeva       tassa taṃ upakappatī"ti.
         Tassattho:- so nidhipi tāva sunihito santo, tāva suṭṭhu nikhaṇitvā
ṭhapitopi 1- samānoti vuttaṃ hoti. 2- Kīvasuṭṭhūti,? gambhīre odakantiketa,
yāva gambhīre odakantike sunihitoti 3- saṅkhayaṃ 4- gacchati, tāva suṭṭhūti vuttaṃ
hoti. Na sabbo sabbadāyeva, tassa taṃ upakappatīti yena purisena nihito, tassa
sabbopi sabbakālaṃ  na upakappati na sampajjati, yathāvuttakiccakaraṇasamattho na
hotīti vuttaṃ hoti. Kintu kocideva kadācideva upakappati, neva vā upakappatīti.
Ettha ca tanti padapūraṇamatte nipāto daṭṭhabbo "yathā taṃ appamattassa
ātāpino"ti evamādīsu 5- viya. Liṅgabhedaṃ vā katvā "so"ti vattabbe "tan"ti
vuttaṃ. Evañhi vuccamāne so attho sukhaṃ bujjhatīti.
                        Catutthapañcamagāthāvaṇṇanā
         evaṃ "na sabbo sabbadāyeva, tassa taṃ upakappatī"ti vatvā idāni
yehi kāraṇehi na upakappati, tāni dassento āha:-
         [4] "nidhi vā ṭhānā cavati    saññā vāssa vimuyhati
              nāgā vā apanāmenti  yakkhā vāpi haranti naṃ.
@Footnote: 1 cha.Ma., i. pisaddo na dissati  2 Ma. kiṃva  3 cha.Ma., i. nihitoti  4 cha.Ma.,
@i. saṅkhaṃ  5 Ma.Ma. 13/13/13  aṭṭhakanāgarasutta,
@Ma. upari. 19/154/137 kāyagatāsatisutta
         [5] Appiyā vāpi dāyādā uddharanti apassatoti.
         Tassattho:- yasmiṃ ṭhāne sunihito hoti nidhi, so vā nidhi tamhā
ṭhānā cavati apeti vigacchati, acetanopi samāno puññakkhayavasena aññaṃ ṭhānaṃ
gacchati. Saññā vāssa vimuyhati, yasmiṃ ṭhāne nihito nidhi, taṃ ṭhānaṃ na
sañjānāti, 1- assa puññakkhayacoditā nāgā vā taṃ nidhiṃ apanāmenti aññaṃ
ṭhānaṃ gamenti. Yakkhā vāpi haranti yenicchakaṃ ādāya gacchanti. Apassato vā
assa appiyā vā dāyādā bhūmiṃ khaṇitvā taṃ nidhiṃ uddharanti. Evamassa etehi
ṭhānā cavanādīhi kāraṇehi so nidhi na upakappatīti.
         Evaṃ ṭhānā cavanādīni lokasammatāni anupakappanakāraṇāni vatvā
idāni yantaṃ etesampi kāraṇānaṃ mūlabhūtaṃ ekaññeva puññakkhayasaññitaṃ kāraṇaṃ,
taṃ dassento āha:-
              yadā puññakkhayo hoti     sabbametaṃ vinassatīti.
         Tassattho:- yasmiṃ samaye bhogasampattinipphādakassa puññassa khayo
hoti, bhogapārijuññasaṃvattanikaṃ apuññamokāsaṃ katvā ṭhitaṃ hoti, atha yaṃ nidhiṃ
nidhentena nihitaṃ hiraññasuvaṇṇādidhanajātaṃ, sabbametaṃ vinassatīti.
                          Chaṭaṭhagāthāvaṇṇanā
         evaṃ bhagavā tena tena adhippāyena nihitampi yathādhippāyaṃ
anupakappantaṃ nānappakārehi vinassanadhammaṃ 2- lokasammataṃ nidhiṃ vatvā idāni yaṃ
puññasampadameva 3- paramatthato nidhīti dassetuṃ tassa kuṭumbikassa anumodanatthamidaṃ
nidhikaṇḍamāraddhaṃ, taṃ dassento āha:-
         [6] Yassa dānena sīlena     saññamena 4- damena ca
             nidhi sunihito hoti       itthiyā purisassa vāti.
         Tattha dānanti "dānañca dhammacariyā cā"ti ettha vuttanayena gahetabbaṃ.
Sīlanti kāyikavācasiko avītikkamo. Pañcaṅgaaṭṭhaṅgadasaṅgapāṭimokkhasaṃvarādi vā
@Footnote: 1 cha.Ma., i. taṃ na jānāti  2 cha.Ma., i. nassanadhammaṃ
@3 cha.Ma., i. puññasampadaṃ  4 cha.Ma. saṃyamena
Sabbampi sīlaṃ idha sīlanti adhippetaṃ. Saññamoti saññamanaṃ saññamo, cetaso
nānārammaṇagatinivāraṇanti vuttaṃ hoti, samādhissetaṃ adhivacanaṃ. Yena saññamena
samannāgato "hatthasaññato pādasaññato vācāsaññato saññatuttamo"ti. Ettha
saññatuttamoti vutto. Apare āhu "saññamanaṃ saññamo, saṃvaraṇanti vuttaṃ hoti,
indriyasaṃvarassetaṃ adhivacanan"ti. Damanaṃ damo, 1- kilesūpasamananti vuttaṃ hoti,
paññāyetaṃ adhivacanaṃ. Paññā hi katthaci paññātveva vuccati "sussūsaṃ 2- labhate
paññanti evamādīsu. 3- Katthaci dhammoti "saccaṃ damo dhiti cāgo"ti evamādīsu. 3-
Katthaci damoti "yadi saccā damā cāgā, khantyā  bhiyyo na vijjatī"ti evamādīsu. 3-
         Evaṃ dānādīni ñatvā idāni evaṃ imissā gāthāya sampiṇḍetvā
attho veditabbo:- yassa itthiyā vā purisassa vā dānena sīlena saññamena
damena cāti imehi catūhi dhammehi yathā hiraññena suvaṇṇena muttāya maṇinā
vā dhanamayo nidhi tesaṃ suvaṇṇādīnaṃ ekattha pakkhipanena nidhiyati, evaṃ puññamayo
nidhi tesaṃ dānādīnaṃ ekacittasantāne cetiyādimhi vā vatthumahi suṭṭhu karaṇena
sunihito hotīti.
                          Sattamagāthāvaṇṇanā
         evaṃ bhagavā "yassa dānenā"ti imāya gāthāya puññasampadāya
paramatthato nidhibhāvaṃ dassetvā idāni yattha nihito so nidhi sunihito hoti, taṃ
vatthuṃ dassento āha:-
         [7]  "cetiyamhi  ca saṃghe vā        puggale atithīsu vā
               mātari pitari cāpi            atho jeṭṭhamhi bhātarī"ti.
         Tattha cayitabbanti cetiyaṃ, pūjetabbanti vuttaṃ hoti, citattā vā cetiyaṃ.
Tampanetaṃ tividhaṃ hoti paribhogacetiyaṃ uddissakacetiyaṃ sadhātukacetiyanti. 4- Tattha
bodhirukkho paribhogacetiyaṃ, buddhapaṭimā uddissakacetiyaṃ, dhātugabbhā thūpā sadhātuka-
cetiyaṃ nāma. 5- Saṃghoti buddhappamukhādīsu yokoci. Puggaloti gahaṭṭhapabbajitādīsu 6-
yokoci.
@Footnote: 1 cha.Ma., i. damoti damanaṃ  2 cha.Ma., i. sussūsā  3 khu.su. 25/188/370 āḷavakasutta
@4 cha.Ma., i. dhātukacetiyaṃ  5 cha.Ma., i. sadhātukādhātukacetiyaṃ  6 cha.Ma.,
@i. gahaṭṭhapabbajitesu
Natthi assa tithi, yamhi vā tamhi vā divase āgacchatīti atithi. Taṃkhaṇaṃ 1-
āgatapāhunakassetaṃ adhivacanaṃ. Sesaṃ vuttanayameva.
         Evaṃ cetiyādīni ñatvā idāni evaṃ imissā gāthāya sampiṇḍetvā
attho veditabbo:- yo so nidhi "sunihito hotī"ti vutto, so imesu vatthūsu
nihito sunihito hoti. Kasmā? dīgharattaṃ iṭṭhaphalānuppadānasamatthatāya. Tathā hi
appakampi cetiyamhi datvā dīgharattaṃ iṭṭhaphalalābhino honti. Yathāha:-
             "ekapupphaṃva datvāna 2-      asīti kappakoṭiyo.
              Duggatiṃ nābhijānāmīti ca, 3-  pupphadānassidaṃ phalan"ti ca.
             "mattāsukhapariccāgā         passe ce vipulaṃ sukhan"ti ca. 4-
         Evaṃ dakkhiṇāvisuddhivelāmasuttādīsu 5- vuttanayena saṃghādivatthūsupi
dānaphalavibhāgo veditabbo. Yathā ca cetiyādīsu dānassa pavatti phalavibhūti ca
dassitā, ekaṃ 6- yathāyogaṃ sabbattha taṃ taṃ ārabhitvā cārittavāritavasena sīlassa,
buddhānussatādivasena saññamassa, tabbatthukavipassanāmanasikārapaccavekkhaṇavasena damassa
ca pavatti tassa tassa ca phalavibhūti veditabbā.
                          Aṭṭhamagāthāvaṇṇanā
         evaṃ bhagavā dānādīhi nidhiyamānassa puññamayanidhino cetiyādibhedaṃ vatthuṃ
dassetvā idāni etesu vatthūsu nihitassa tassa nidhino gambhīre udakantike
nihitanidhito visesaṃ dassento āha:-
         [8] "eso nidhi sunihito          ajeyyo anugāmiko
              pahāya  gamanīyesu           etaṃ ādāya gacchatī"ti.
         Tattha pubbapadena taṃ dānādīhi sunihitanidhiṃ niddisati "eso nidhi
sunihito"ti. Ajeyyoti parehi jetvā gahetuṃ na sakkā, 7- ajayyotipi 8- pāṭho,
@Footnote: 1 cha.Ma., i. taṅkhaṇe  2 cha.Ma., i. yajitvāna  3 cha.Ma. nābhijānāmi
@4 khu.dha. 25/290/67 attano pubbakammavatthu 5 aṅ. navaka. 23/224/405 (syā)
@6 cha.Ma., i. evaṃ  7 i. sakko  8 cha.Ma. acceyyotipi, Sī.,i. ajjeyyotipi
Tassa ajitabbo ajināraho 1- hitasukhatthikena upacitabboti attho. Etasmiṃ ca
pāṭhe eso nidhi ajeyyoti sambandhitvā puna "kasmā"ti anuyogaṃ dassetvā
"yasmā sunihito anugāmiko"ti sambandhitabbaṃ. Itarathā hi sunihitassa ajeyyattaṃ
vuttaṃ bhaveyya, na ca sunihito ajayyo ajjito 2- eva hi soti. Anugacchatīti
anugāmiko, paralokaṃ gacchantampi tattha tattha phalappadānena na vijahatīti attho.
         Pahāya gamanīyesu etaṃ ādāya gacchatīti maraṇakāle paccupaṭṭhite
sabbabhogesu pahāya gamanīyesu etaṃ nidhiṃ ādāya paralokaṃ gacchatīti ayaṃ kira
etassa attho. So pana na yujjati. Kasmā? bhogānaṃ agamanīyato. Pahātabbā
eva hi te te bhogā, na gamanīyā, gamanīyā pana te te gativisesā. Yato yadi
esa attho siyā, pahāya bhoge gamanīyesu gativisesesu iti vadeyya. Tasmā
evamettha attho veditabbo:- "nidhi vā ṭhānā cavatī"ti evamādinā pakārena
pahāya maccaṃ bhogesu gacchantesu etaṃ ādāya gacchatīti. Eso hi anugāmikattā
taṃ na pajahatīti.
         Tattha siyā "gamanīyesūti ettha gantabbesūti attho, na gacchantesū"ti.
Taṃ na ekaṃsato gahetabbaṃ. Yathā hi "ariyā niyyānikā"ti 3- ettha niyyāti
attho, na niyyātabbāti, evamidhāpi gacchantesūti attho, na gantabbesūti.
         Athavā yasmā esa maraṇakāle kassaci dātukāmo bhoge āmasitumpi
na labhati, tasmānena te bhogā pubbaṃ kāyena pahātabbā, pacchā vihatāsena
cetasā gantabbā, atikkamitabbāti vuttaṃ hoti. Tasmā pubbaṃ kāyena pahāya
pacchā cetasā gamanīyesu bhogesūti evamettha attho daṭṭhabbo. Purimasmiñca 4-
atthe niddhāraṇe bhummavacanaṃ, pahāya gamanīyesu bhogesu ekamevetaṃ puññanidhibhogaṃ 5-
tato nīharitvā ādāya gacchatīti. Pacchimettha bhāvena bhāvalakkhaṇe bhummavacanaṃ.
Bhogānaṃ hi gamanīyabhāvena etassa nidhissa ādāya gamanīyabhāvo lakkhīyatīti.
@Footnote: 1 cha.Ma. accitabbo  accanāraho, Sī., i. ajitabbo ajjanāraho
@2 cha.Ma. accanīyo. accito Sī., i. ajjaniyo ajjito
@3 dī. mahā. 10/141/73 bhikkhuaparihāniyadhamma  4 cha.Ma. ca saddo na dissati
@5 cha.Ma. puññanidhivibhavaṃ, i. puññanidhivibhāgaṃ
                          Navamagāthāvaṇṇanā
         evaṃ bhagavā imassa puññanidhino gambhīre odakantike nihitanidhito
visesaṃ dassetvā puna attano bhaṇḍaguṇasaṃvaṇṇanena kayikajanassa 1- ussāhaṃ
janento uḷārabhaṇḍavāṇijo viya attanā desitapuññanidhiguṇasaṃvaṇṇanena tasmiṃ
puññanidhimhi devamanussānaṃ ussāhaṃ janento āha:-
         [9]  "asādhāraṇamaññesaṃ          acorāharaṇo nidhi
               kayirātha dhīro puññāni       yo nidhi anugāmiko"ti.
         Tattha asādhāraṇamaññesanti asādhāraṇo aññesaṃ, makāro
padasandhikaro "adukkhamasukhāya vedanāya sampayuttā"ti ādīsu viya. Na corehi āharaṇo
acorāharaṇo, corehi ādātabbo na hotīti attho. Nidhātabboti nidhi. Evaṃ
dvīhi pubbapadehi 2- puññanidhiguṇaṃ vaṇṇetvā 3- tato dvīhi tattha ussāhaṃ janeti
"kayirātha dhīro puññāni, yo nidhi anugāmiko"ti. Tassattho:- yasmā
puññanidhi 4- nāma asādhāraṇo aññesaṃ, acorāharaṇo ca nidhi hoti. Na kevalañca
asādhāraṇo acorāharaṇo ca nidhi, apica kho pana 5- "eso nidhi sunihito,
ajeyyo anugāmiko"ti evaṃ 6- vutto yo nidhi anugāmiko, so ca yasmā
puññanidhiyeva hoti, 7- tasmā kayirātha kareyya dhīro buddhisampanno dhitisampanno
ca puggalo puññānīti.
                          Dasamagāthāvaṇṇanā
         evaṃ bhagavā guṇasaṃvaṇṇane puññanidhimhi devamanussānaṃ ussāhaṃ
janetvā idāni ye ca ussahitvā taṃ puññanidhikiriyāya sampādenti, tesaṃ so yaṃ
phalaṃ deti, taṃ saṅkhepato dassento āha:-
         [10] Esa devamanussānaṃ         sabbakāmadado nidhīti.
         Idāni yasmā patthanāya paṭibaddhitassa sabbakāmadadattaṃ, na vinā
patthanaṃ hoti. Yathāha:-
@Footnote: 1 cha.Ma., i. kayajanassa  2 cha.Ma., i. padehi  3 cha.Ma., i. saṃvaṇṇetvā 4 cha.Ma.,
@i. puññāniyeva
         "ākaṅkheyya ce gahapatayo dhammacārī samacārī `aho vatāhaṃ kāyassa
    bhedā parammaraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyan'ti, ṭhānaṃ kho
    panetaṃ vijjati, yaṃ so kāyassa bhedā parammaraṇā .pe. Upapajjeyya.
    Taṃ kissa hetu? tathā hi so dhammacārī samacārī ". 1-
         Evaṃ "anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā
    sacchikatvā upasampajja vihareyya. Taṃ kissa hetu? tathā hi so
    dhammacārī samacārī"ti. 2-
  Tathā cāha:-
         "idha bhikkhave bhikkhu saddhāya samannāgato hoti, sīlena samannāgato,
    sutena samannāgato, cāgena samannāgato, paññāya samannāgato hoti,
    tassa evaṃ hoti `aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ
    sahabyataṃ upapajjeyyan'ti. So taṃ cittaṃ padahati, taṃ cittaṃ adhiṭṭhāti,
    taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ
    bahulīkatā tatrūpapattiyā saṃvattantī"ti 3- evamādi.
         Tasmā taṃ tathā tathā ākaṅkhapariyāyaṃ cittapadahanādhiṭṭhānabhāvanāparikkhāraṃ
patthanaṃ tassa sabbakāmadadatte hetuṃ dassento āha:-
                "yaṃ yaṃ devābhipatthenti    sabbametena labbhatī"ti.
                        Ekādasamagāthāvaṇṇanā
         [11]  Idāni yantaṃ sabbaṃ etena labbhati, taṃ odhiso odhiso
dassento "suvaṇṇatā susaratā"ti evamādigāthāyo āha.
         Tattha paṭhamagāthāya tāva suvaṇṇatā nāma sundaracchavivaṇṇatā
kañcanasannibhatacatā, sāpi etena puññanidhinā labbhati. Yathāha:-
         "yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ pubbe
    manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto
@Footnote: 1 Ma.mū. 12/442/392 sāleyyakasutta  2 Ma.mū. 12/442/393
@3 Ma. upari 14/161/147/ saṅkhārūpapattisutta
    Samāno nābhisajji na kuppi na byāpajji na patitthīyi, 1- na kopañca
    dosañca appaccayañca pātvākāsi, dātā ca ahosi sukhumānaṃ mudukānaṃ
    attharaṇānaṃ pāpuraṇānaṃ 2- khomasukhumānaṃ kappāsikasukhumānaṃ koseyyasukhumānaṃ
    kambalasukhumānaṃ. So tassa kammassa katattā upacitattā .pe. So
    tato cuto itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati.
    Suvaṇṇavaṇṇo hoti kañcanasannibhataco"ti. 3-
    Susaratā nāma brahmasaratā karavīkabhāṇitā, sāpi etena labbhati. Yathāha:-
         "yampi bhikkhave tathāgato purimaṃ jātiṃ purimaṃ bhavaṃ purimaṃ niketaṃ
    pubbe manussabhūto samāno pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato
    ahosi, yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī
    bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā ahosi. So tassa
    kammassa katattā upacitattā .pe. So tato cuto itthattaṃ āgato
    samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Pahūtajivho ca hoti
    brahmasaro ca karavīkabhāṇī cā"ti. 4-
    Susaṇṭhānāti suṭṭhu saṇṭhānatā, samapītavaṭṭitayuttaṭṭhānesu 5- aṅgapaccaṅgānaṃ
samapītavaṭṭitabhāvena 5- sannivesoti vuttaṃ hoti. Sāpi etena labbhati. Yathāha:-
         "yampi bhikkhave tathāgato purimaṃ jātiṃ .pe. Pubbe manussabhūto
    samāno bahujanassa atthakāmo ahosi hitakāmo phāsukakāmo yogakkhemakāmo
    `kinti me saddhāya vaḍḍheyyuṃ, sīlena sutena buddhiyā cāgena dhammena
    paññāya dhanadhaññena khettavatthunā dvipadacatuppadehi puttadārehi
    dāsakammakaraporisehi ñātīhi mittehi bandhavehi vaḍḍheyyun'ti, so tassa
    kammassa katattā upacitattā .pe. So tato cuto itthattaṃ āgato
    samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati, sīhapubbaḍḍhakāyo ca
    hoti pītantaraṃso ca samavaṭṭakkhandho cā"ti 6- evamādi.
@Footnote: 1 ka. patiṭṭhayi  2 cha.Ma. pāvuraṇānaṃ  3 dī. pāṭi. 11/218/137-8 lakkhaṇasutta
@4 dī. pāṭi. 11/236/150  5-5 cha.Ma. samacita..., Sī.,i. samupacita...
@6 dī. pāṭi. 11/224/142 lakkhaṇasutta
         Iminā nayena ito paresupi iminā puññanidhinā paṭilābhasādhakāni
suttapadāni tato tato ānetvā vattabbāni. Ativitthārabhayena tu idāni
avatvāva sesapadānaṃ 1- vaṇṇanaṃ karissāmi.
         Surūpatāti ettha sakalasarīraṃ rūpanti veditabbaṃ "ākāso parivārito
rūpantve saṅkhyaṃ gacchatīti ādīsu viya, tassa rūpassa sundaratā  surūpatā
nātidīghatā nātirassatā nātikīsatā nātithūlatā nātikāḷatā naccodātatāti
vuttaṃ hoti. Ādhipaccanti adhipatibhāvo, khattiyamahāsālādibhāvena sāmikabhāvoti
attho. Parivāroti āgārikānaṃ sajanaparijanasampatti, anāgārikānaṃ parisasampatti,
ādhipaccañca parivāro ca ādhipaccaparivāro. Ettha ca suvaṇṇatādīhi sarīrasampatti,
ādhipaccena bhogasampatti, parivārena sajanaparijanasampatti vuttāti veditabbā.
Sabbametena labbhatīti yantaṃ "yaṃ yaṃ devābhipatthenti, sabbametena labbhatī"ti
vuttaṃ, tattha idampi tāva paṭhamaṃ odhiso vuttaṃ suvaṇṇatādi sabbametena
labbhatīti veditabbanti dasseti.
                         Dvādasamagāthāvaṇṇanā
         [12] Evamimāya gāthāya puññānubhāvena labhitabbaṃ rajjasampattito
oraṃ devamanussampattiṃ dassetvā idāni tadubhayaṃ rajjasampattiṃ dassento:-
          "padesarajjaṃ issariyaṃ        cakkavattisukhaṃ piyaṃ
           devarajjampi dibbesu       sabbametena labbhatī"ti
imaṃ gāthamāha.
         Tattha padesarajjanti ekadīpampi sakalaṃ apāpuṇitvā paṭhaviyā
ekamekasmiṃ padesarajjaṃ. Issarassa bhāvo issariyaṃ, iminā dīpacakkavattirajjaṃ
dasseti. Cakkavattisukhaṃ piyanti iṭṭhaṃ kantaṃ manāpaṃ cakkavattisukhaṃ. Iminā
cāturantaṃ cakkavattirajjaṃ dasseti. Devesu rajjaṃ devarajjaṃ, etena mandhātādīnaṃ
manussānampi devarajjaṃ dassitaṃ hoti. Api dibbesūti iminā ye te
divibhavattā "dibbā"ti vuccanti, tesu dibbesu kāyesu uppannānampi devarajjaṃ
@Footnote: 1 cha.Ma., i. ativitthārabhayena tu saṅkhittaṃ, idāni avasesapadānaṃ...
Dasseti. Sabbametena labbhatīti yantaṃ "yaṃ yaṃ devābhipatthenti, sabbametena
labbhatī"ti vuttaṃ, tattha idaṃ dutiyampi odhiso padesarajjādi sabbametena labbhatīti
veditabbanti dasseti.
                         Terasamagāthāvaṇṇanā
         [13] Evamimāya gāthāya puññānubhāvena labhitabbaṃ devamanussarajjasampattiṃ
dassetvā idāni dvīhipi gāthāhi vuttasampattiṃ samāsato purakkhatvā
nibbānasampattiṃ dassento:-
            "mānussikā ca sampatti    devaloke ca yā rati
             yā ca nibbānasampatti    sabbametena labbhatī"ti
imaṃ gāthamāha.
         Tassāyaṃ padavaṇṇanā:- manussānaṃ ayanti mānussī, mānussī eva
mānussikā. Sampajjanaṃ sampatti. Devānaṃ loko devaloko. Tasmiṃ devaloke.
Yāti anavasesapariyādānaṃ, ramanti etāya ajjhattaṃ uppannāya bahiddhā vā
upakaraṇabhūtāyāti rati, sukhassa sukhavatthuno cetaṃ adhivacanaṃ. Yāti aniyatavacanaṃ.
Casaddo pubbasampattiyā saha sampiṇḍanattho. Nibbānaṃyeva nibbānasampatti.
         Ayaṃ pana atthavaṇṇanā:- yā esā "suvaṇṇatā"tiādīhi padehi
mānussikā ca sampatti devaloke ca yā rati vuttā, sā ca sabbā, yā
cāyamaparā saddhānusāribhāvādivasena pattabbā nibbānasampatti, sā cāti idaṃ
tatiyampi odhiso sabbametena labbhatīti.
         Athavā yā pubbe suvaṇṇatādīhi avuttā "sūrā satimanto idha
brahmacariyavāso"ti evamādinā 1- nayena niddiṭṭhā paññāveyyattiyādibhedā ca
mānussikā sampatti, aparā devaloke ca yā jhānādirati, yā ca yathāvuttappakārā
nibbānasampatti cāti idampi tatiyaṃ odhiso sabbametena labbhatīti. Evamettha
atthavaṇṇanā veditabbā.
@Footnote: 1 aṅ. navaka. 23/225 (21)/409 tiṭhānasutta
                         Cuddasamagāthāvaṇṇanā
         [14] Evamimāya gāthāya puññānubhāvena labhitabbaṃ saddhānusāribhāvādi-
vasena pattabbaṃ nibbānasampattimpi dassetvā idāni tevijjaubhatobhāgavimutti-
vasībhāvavasenāpi pattabbaṃ tameva tassa upāyañca dassento:-
           "mittasampadamāgamma         yoniso ce payuñjato
            vijjāvimuttivasībhāvo       sabbametena labbhatī"ti
imaṃ gāthamāha.
         Tassāyaṃ padavaṇṇanā:- sampajjati etāya guṇavibhūtiṃ pāpuṇātīti
sampadā, mitto eva sampadā mittasampadā, taṃ mittasampadaṃ. Āgammāti nissāya.
Yonisoti upāyena. Payuñjatoti yogānuṭṭhānaṃ karoto. Vijānāti etāyāti
vijjā, vimuccati etāya, sayaṃ vā vimuccatīti vimutti, vijjā ca vimutti ca
vijjāvimuttiyo, vijjāvimuttīsu vasībhāvo vijjāvimuttivasībhāvo.
         Ayampana atthavaṇṇanā:- yvāyaṃ mittasampadamāgamma satthāraṃ vā
aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ nissāya tato ovādañca anusāsaniñca
gahetvā yathānusiṭṭhaṃ  paṭipattiyā yoniso payuñjato pubbenivāsādīsu tīsu vijjāsu
"tattha katamā vimutti, cittassa ca adhimutti nibbānañcā"ti 1- evamāgatāya
aṭṭhasamāpattinibbānabhedāya vimuttiyā ca tathā tathā adandhāyitattena vasībhāvo,
idampi catutthaṃ odhiso sabbametena labbhatīti.
                         Paṇṇarasamagāthāvaṇṇanā
         [15] Evamimāya gāthāya pubbe kathitavijjāvimuttivasībhāvabhāgiyapuññā-
nubhāvena labhitabbaṃ tevijjaubhatobhāgavimuttivasenāpi pattabbaṃ nibbānasampattiṃ
dassetvā idāni yasmā vijjāvimuttivasībhāvappattā tevijjaubhatobhāgavimuttāpi
te sabbe paṭisambhidādiguṇavibhūtiṃ labhanti, imāya ca puññasampadāya tassā
guṇavibhūtiyā padaṭṭhānavasena tathā tathā sāpi labbhati, tasmā tampi dassento:-
@Footnote: 1 abhi. saṅgaṇi. 34/1381/307
              "paṭisambhidā vimokkhā ca    yā ca sāvakapāramī
               paccekabodhi buddhabhūmi      sabbametena labbhatī"ti
imaṃ gāthamāha.
         Yato sammā katena yā cāyaṃ dhammatthaniruttipaṭibhāṇesu pabhedagatā
paññā paṭisambhidāti vuccati, ye cime "rūpī rūpāni passatī"ti ādinā 1- nayena
aṭṭha vimokkhā, yā cāyaṃ bhagavato sāvakehi pattabbā sāvakasampattisādhikā
sāvakapāramī, yā ca sayambhūbhāvasādhikā paccekabodhi, yā ca sabbasattuttamabhāvasādhikā
buddhabhūmi, idampi pañcamaṃ odhiso sabbametena labbhatīti veditabbaṃ.
                         Soḷasamagāthāvaṇṇanā
        [16] Evaṃ bhagavā yantaṃ "yaṃ yaṃ devābhipatthenti sabbametena
labbhatī"ti vuttaṃ, taṃ imāhi pañcahi gāthāhi odhiso odhiso dassetvā idāni
sabbamevidaṃ sabbakāmadadanidhisaññitaṃ puññasampadaṃ pasaṃsanto:-
              "evaṃ mahatthikā esā       yadidaṃ puññasampadā
               tasmā dhīrā pasaṃsanti        paṇḍitā katapuññatan"ti
imāya gāthāya desanaṃ niṭṭhāpesi.
         Tassāyaṃ padavaṇṇanā:- evanti  atītatthanidassanaṃ. Mahanto attho
assāti mahatthikā, mahato atthāya saṃvattatīti vuttaṃ hoti, mahiddhikātipi pāṭho.
Esāti uddesavacanaṃ, tena "yassa dānena sīlenā"ti itoppabhūti yāva "kayirātha
dhīro puññānī"ti vuttaṃ puññasampadaṃ uddisati. Yadidanti abhimukhakaraṇatthe
nipāto, tena esāti uddiṭṭhaṃ niddisituṃ yā esāti abhimukhaṃ karoti. Puññānaṃ
sampadā puññasampadā. Tasmāti kāraṇavacanaṃ. Dhīrāti dhitimanto. Pasaṃsantīti
vaṇṇayanti. Paṇḍitāti  paññāsampannā. Katapuññatanti katapuññabhāvaṃ.
         Ayampana atthavaṇṇanā:- iti bhagavā suvaṇṇatādibuddhabhūmipariyosānaṃ
puññasampadānubhāvena adhigantabbamatthaṃ  vaṇṇayitvā idāni tamevatthaṃ sampiṇḍitvā
@Footnote: 1 dī. mahā. 10/129/63, dī. pāṭi. 11/358/271 aṭṭhadhammā
Dassento tenevatthena yathāvuttappakārāya puññasampadāya mahatthikattaṃ niropento 1-
āha:- evaṃ mahato atthassa āvahanena mahatthikā esā, yadidaṃ mayā "yassa
dānena sīlenā"ti ādinā nayena desitā puññasampadā, tasmā mādisā sattānaṃ
hitasukhāvahāya dhammadesanāya akilāsutāya yathābhūtañāṇena 2- ca dhīrā paṇḍitā
"asādhāraṇamaññesaṃ, acorāharaṇo nidhī"ti ādīhi idha vuttehi ca, avuttehi ca
"mā bhikkhave puññānaṃ bhāyittha, sukhassetaṃ bhikkhave adhivacanaṃ, yadidaṃ puññānī"ti *-
ādīhi 3- vacanehi anekākāravokāraṃ katapuññataṃ pasaṃsanti, na pakkhapātenāti.
         Desanāpariyosāne so upāsako bahujanehi saddhiṃ sotāpattiphale
patiṭṭhāsi, so ca rañño pasenadikosalassa santikaṃ gantvā etamatthaṃ
ārocesi, rājā ativiya tuṭṭho hutvā "sādhu gahapati, sādhu kho tvaṃ
gahapati mādisehipi aharaṇīyaṃ 4- nidhiṃ nidhesī"ti sambhāvetvā 5- tassa mahantaṃ
pūjamakāsīti.
                    Paramatthajotikāya khuddakapāṭhaṭṭhakathāya
                      nidhikaṇḍasuttavaṇṇanā niṭṭhitā.
                            ---------
@Footnote: 1 cha.Ma., i. thunanto  2 cha.Ma., i. yathābhūtaguṇena
@* pāli. puññānanti  3 aṅ. sattaka. 23/59/90 (syā), khu. iti. 25/22/245
@4 cha.Ma., i. anāharaṇīyaṃ  5 cha.Ma. saṃrādhetvā



             The Pali Atthakatha in Roman Book 17 page 192-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=5082              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=5082              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=9              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=195              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=206              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]