ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page208.

9. Mettasuttavaṇṇanā nikkhepappayojanaṃ idāni yo nidhikaṇḍānantaraṃ nikkhittassa mettasuttassa atthavaṇṇanākkamo anuppatto, tassa idha nikkhepappayojanaṃ vatvā tato paraṃ:- "yena vuttaṃ yadā yattha yasmā cetesa dīpanā nidānaṃ sodhayitvāssa karissāmatthavaṇṇanan"ti. Tattha yasmā nidhikaṇḍena dānasīlādipuññasampadā vuttā, sā ca sattesu mettāya katāya mahapphalā hoti yāva buddhabhūmiṃ pāpetuṃ samatthā, tasmā tassā puññasampadāya upakāradassanatthaṃ, yasmā vā saraṇehi sāsane otaritvā sikkhāpadehi sīle patiṭṭhitānaṃ dvattiṃsākārehi rāgappahānasamatthaṃ kumārapañhena mohappahānasamatthañca kammaṭṭhānaṃ dassetvā maṅgalasuttena tassa pavattiyā maṅgalabhāvo attarakkhā ca ratanasuttena tassānurūpā pararakkhā tirokuḍḍena ratanasutte vuttabhūtesu ekaccabhūtesu ekaccabhūtadassanaṃ vuttappakārāya puññasampattiyā pamajjamānānaṃ 1- vipatti ca nidhikaṇḍena tirokuḍḍe vuttavipattipaṭipakkhabhūtā sampatti ca dassitā, dosappahānasamatthampana kammaṭṭhānaṃ adassitameva, tasmā taṃ dosappahānasamatthaṃ kammaṭṭhānaṃ dassetuṃ idaṃ mettasuttaṃ idha nikkhittaṃ. Evañhi suparipūro hoti khuddakapāṭhoti idamassa idha nikkhepappayojanaṃ. Nidānasodhanaṃ idāni yāyaṃ:- "yena vuttaṃ yadā yattha yasmā cetesa dīpanā nidānaṃ sodhayitvāssa karissāmatthavaṇṇanan"ti. Mātikā nikkhittā, tattha idaṃ mettasuttaṃ bhagavatāva vuttaṃ, na sāvakādīhi, tañca pana yadā himavantapassato devatāhi ubbāḷhā bhikkhū bhagavato santikaṃ āgatā, tadā sāvatthiyaṃ tesaṃ bhikkhūnaṃ parittatthāya kammaṭṭhānatthāya ca vuttanti evaṃ tāva saṅkhepato etesaṃ padānaṃ dīpanānidānasodhanā veditabbā. @Footnote: 1 cha.Ma. pamajjantānaṃ, Sī., i. pamajjanā

--------------------------------------------------------------------------------------------- page209.

Vitthārato pana evaṃ veditabbā:- ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati upakaṭṭhāya vassūpanāyikāya, tena kho pana samayena sambahulā nānāverajjakā bhikkhū bhagavato santike kammaṭṭhānaṃ gahetvā tattha tattha vassaṃ upagantukāmā bhagavantaṃ upasaṅkamanti. Tatra sudaṃ bhagavā rāgacaritānaṃ saviññāṇakaaviññāṇakavasena ekādasavidhaṃ asubhakammaṭṭhānaṃ, dosacaritānaṃ catubbidhaṃ mettādikammaṭṭhānaṃ, mohacaritānaṃ maraṇānussatikammaṭṭhānādīni, vitakkacaritānaṃ ānāpānassatipaṭhavīkasiṇādīni, saddhācaritānaṃ buddhānussatikammaṭṭhānādīni, buddhicaritānaṃ catudhātuvavatthānādīnīti iminā nayena caturāsītisahassappabhedacaritānukulāni kammaṭṭhānāni katheti. Atha kho pañcamattānaṃ bhikkhusatāni bhagavato santike kammaṭṭhānaṃ uggahetvā sappāyasenāsanañca gocaragāmañca pariyesamānāni anupubbena gantavā paccante himavantena saddhiṃ ekābaddhaṃ nīlakācamaṇisannibhasilātalaṃ sītalaghanacchāyanīlavanasaṇḍamaṇḍitaṃ muttādalarajatapaṭa- sadisavālikākiṇṇabhūmibhāgaṃ 1- sucisātasītūdakaṭṭhānaparivāritaṃ 2- pabbatamaddasaṃsu. Atha kho 3- te bhikkhū disvā 4- tatthevekarattiṃ vasitvā pabhātāya rattiyā sarīraparikammaṃ katvā tassāvidūre aññataraṃ gāmaṃ piṇḍāya pavisiṃsu. Gāmo ghananivesanasanniviṭṭhakula- sahassayutto, manussā cettha saddhā pasannā, te paccante pabbajitadassanassa dullabhatāya bhikkhū disvā eva pītisomanassajātā hutvā te bhikkhū bhojetvā "idheva bhante temāsaṃ vasathā"ti yācitvā pañca padhānakuṭisatāni kārāpetvā tattha mañcapīṭhapānīyaparibhojanīyaghaṭādīni sabbūpakaraṇāni paṭiyādesuṃ. Bhikkhū tatiyadivase 5- aññaṃ gāmaṃ piṇḍāya pavisiṃsu, tatthapi manussā tatheva upaṭṭhahitvā vassāvāsaṃ yāciṃsu. Bhikkhū "asati antarāye"ti adhivāsetvā taṃ vanasaṇḍaṃ pavisitvā sabbarattindivaṃ āraddhaviriyā yāmagaṇḍikaṃ koṭṭetvā yonisomanasikārabahulā viharantā rukkhamūlāni upagantvā nisīdiṃsu. Sīlavantānaṃ bhikkhūnaṃ tejena vihatatejā rukkhadevatā attano attano vimānā oruyha dārake gahetvā ito cito ca vicaranti, seyyathāpi nāma rājūhi vā rājamahāmattehi vā gāmakāvāsaṃ @Footnote: 1 cha.Ma., i. muttājālarajatapaṭṭasadisavālukā.... 2 cha.Ma. sucisātasītalajalāsayaparivāritaṃ @3 cha.Ma., i. khosaddo na dissati 4 cha.Ma., i. ayaṃ saddo na dissati @5 cha.Ma. dutiyadivase

--------------------------------------------------------------------------------------------- page210.

Gatehi gāmavāsīnaṃ gharesu okāse gahite gharamānusakā 1- gharāni chaḍḍitvā 2- aññatra vasantā "kadā nu gamissantī"ti dūratova olokenti, evameva devatā attano attano vimānāni chaḍḍetvā ito cito ca vicarantiyo dūratova olokenti "kadānu bhaddantā gamissantī"ti. Tato evaṃ samacintesuṃ "paṭhamavassūpagatā bhikkhū avassaṃ temāsaṃ vasissanti, mayampana tāvaciraṃ dārake gahetvā okkamma vasituṃ na sakkoma, handa mayaṃ bhikkhūnaṃ bhayajanakaṃ 3- ārammaṇaṃ dassemā"ti. Tā rattiṃ bhikkhūnaṃ samaṇadhammakaraṇavelāya bhiṃsanakāni yakkharūpāni nimminitvā purato purato tiṭṭhanti, bheravasaddañca karonti. Bhikkhūnaṃ tāni rūpāni passitvā 4- tañca saddaṃ sutvā hadayaṃ phandati 5- dubbaṇṇā ca ahesuṃ uppaṇḍuppaṇḍukajātā. Tena te bhikkhū cittaṃ ekaggaṃ nāsakkhiṃsu kātuṃ, tesaṃ anekaggacittānaṃ bhayena ca punappunaṃ saṃviggānaṃ sati pamussati, 6- tato tesaṃ muṭṭhassatīnaṃ duggandhāni ārammaṇāni payojesuṃ, tesaṃ tena duggandhena nimmathiyamānamiva matthaluṅgaṃ ahosi, bāḷhā sīsavedanā uppajjiṃsu, na ca taṃ pavattiṃ aññamaññassa ārocesuṃ. Athekadivasaṃ saṃghattherassa upaṭṭhānakāle sabbesu sannipatitesu saṃghatthero pucchi "tumhākaṃ āvuso imaṃ vanasaṇḍaṃ paviṭṭhānaṃ katipāhaṃ ativiya parisuddho chavivaṇṇo ahosi pariyodāto, vippasannāni ca indriyāni, etarahi panattha kisā dubbaṇṇā uppaṇḍuppaṇḍukajātā, kiṃ vo idha asappāyan"ti. Tato eko bhikkhu āha "ahaṃ bhante rattiṃ īdisañca īdisañca bheravārammaṇaṃ passāmi ca suṇāmi ca, īdisañca gandhaṃ ghāyāmi, tena me cittaṃ na samādhiyatī"ti, eteneva upāyena sabbeva te taṃ pavattiṃ ārocesuṃ. Saṃghatthero āha "bhagavatā āvuso dve vassūpanāyikā paññattā, amhākañca imaṃ 7- senāsanaṃ asappāyaṃ, āyāmāvuso bhagavato santikaṃ gantvā aññaṃ sappāyasenāsanaṃ pucchāmā"ti. "sādhu bhante"ti te bhikkhū therassa paṭisuṇitvā sabbeva senāsanaṃ saṃsāmetvā pattacīvaramādāya anupalitattā kulesu kañci anāmantetvā eva yena sāvatthī tena cārikaṃ pakkamiṃsu. Anupubbena sāvatthiṃ gantvā bhagavato santikaṃ āgamiṃsu. 8- @Footnote: 1 cha.Ma. gharāmanussakā 2 cha.Ma., i. gharā nikkhamitvā 3 cha.Ma. bhayānakaṃ 4 cha.Ma., @i. disvā 5 cha.Ma., i. phandi 6 cha.Ma., i. sammussi 7 cha.Ma., i. idaṃ @8 i. agamaṃsu

--------------------------------------------------------------------------------------------- page211.

Bhagavā te bhikkhū disvā etadavoca "na bhikkhave antovassaṃ cārikā caritabbāti mayā sikkhāpadaṃ paññattaṃ, kissa tumhe cārikaṃ carathā"ti. Te bhagavato sabbaṃ ārocesuṃ. Bhagavā āvajjento sakalajambūdīpe antamaso catupādapīṭhakaṭṭhānamattampi tesaṃ aññaṃ 1- sappāyasenāsanaṃ nāddasa. Atha te bhikkhū āha "na bhikkhave tumhākaṃ aññaṃ sappāyasenāsanamatthi, tattheva tumhe viharantā āsavakkhayaṃ pāpuṇeyyātha, 2- gacchatha bhikkhave, tameva senāsanaṃ upanissāya viharatha, sace pana devatāhi abhayaṃ icchatha, imaṃ parittaṃ uggaṇahatha. Etañhi vo parittañca kammaṭṭhānañca bhavissatī"ti imaṃ suttamabhāsi. Apare āhu 3-:- "gacchatha bhikkhave tameva senāsanaṃ upanissāya viharathā"ti idaṃ vatvā bhagavā āha "apicakho āraññikena pariharaṇaṃ ñātabbaṃ. Seyyathīdaṃ? sāyaṃ pātaṃ karaṇavasena dve mettā dve parittā dve asubhā dve Maraṇassatī aṭṭhamahāsaṃvegavatthusamāvajjanañca, aṭṭhamahāsaṃvegavatthūni nāma jāti jarā byādhi maraṇaṃ cattāri apāyadukkhānīti, athavā jātijarābyādhimaraṇāni cattāri, apāyadukkhaṃ pañcamaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ, paccupannaāhārapariyeṭṭhimūlakaṃ dukkhan"ti. Evaṃ bhagavā pariharaṇaṃ ācikkhitvā tesaṃ bhikkhūnaṃ mettatthañca parittatthañca vipassanāpādakajjhānatthañca imaṃ suttamabhāsi. Evaṃ vitthāratopi "yena vuttaṃ yadā yattha, yasmā ce"ti etesaṃ padānaṃ dīpanā nidānasodhanāva veditabbā. Ettāvatā ca yā sā "yena vuttaṃ yadā yattha, yasmā cetesa dīpanā. Nidānaṃ sodhayitvā"ti mātikā ṭhapitā, sā sabbappakārena 4- vitthāritā hoti. Paṭhamagāthāvaṇṇanā [1] Idāni "assa karissāmatthavaṇṇanan"ti vuttattā evaṃ katanidānasodhanassa assa suttassa atthavaṇṇanā ārabbhate. Tattha karaṇīyamatthakusalenāti imissā paṭhamagāthāya tāva ayaṃ padavaṇṇanā:- karaṇīyanti kātabbaṃ, @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. pāpuṇissatha @3 cha.Ma. panāhu 4 cha.Ma., i. sabbākārena

--------------------------------------------------------------------------------------------- page212.

Karaṇārahanti attho. Atthoti paṭipadā, yaṃ vā kiñci attano hitaṃ, taṃ sabbaṃ araṇīyato atthoti vuccati, araṇīyato nāma upagantabbato. Atthe kusalena atthakusalena, atthacchekenāti vuttaṃ hoti. Yanti aniyamitapaccattaṃ. Tanti niyamitaupayogaṃ, ubhayampi vā yantanti paccattavacanaṃ, santaṃ padanti upayogavacanaṃ, tattha lakkhaṇato santaṃ, pattabbato padaṃ, nibbānassetaṃ adhivacanaṃ. Abhisameccāti abhisamāgantvā. Sakkotīti sakko, samattho paṭibaloti vuttaṃ hoti. Ujūti ajjavayutto. Suṭṭhu ujūti suhujū. Sukhaṃ vaco asminti 1- suvaco. Assāti bhaveyya. Mudūti maddavayutto. Na atimānīti anatimānī. Ayampanettha atthavaṇṇanā:- karaṇīyamatthakusalena, yantaṃ santaṃ padaṃ abhisameccāti ettha tāva atthi karaṇīyaṃ, atthi akaraṇīyaṃ. Tattha saṅkhepato sikkhattayaṃ karaṇīyaṃ. Sīlavipatti diṭṭhivipatti ācāravipatti ājīvavipattītievamādi akaraṇīyaṃ. Tathā atthi atthakusalo, atthi anatthakusalo. tattha yo imasmiṃ sāsane pabbajitvā na attānaṃ sammā payojeti, khaṇḍasīlo hoti, ekavīsatividhaṃ anesanaṃ nissāya jīvitaṃ 2- kappeti. Seyyathīdaṃ? veḷudānaṃ pattadānaṃ pupphadānaṃ phaladānaṃ dantakaṭṭhadānaṃ mukhodakadānaṃ sinānadānaṃ cuṇṇadānaṃ mattikādānaṃ pātukamyataṃ 3- mugga- sūpyataṃ pāribhaṭyataṃ jaṅghapesanikaṃ vejjakammaṃ dūtakammaṃ pahiṇagamanaṃ piṇḍapaṭipiṇḍaṃ dānānuppadānaṃ vatthuvijjaṃ 4- nakkhattavijjaṃ aṅgavijjanti. Chabbidhe ca agocare carati. Seyyathīdaṃ? vesiyāgocare vidhavagocare thullakumārikapaṇḍakabhikkhunī- pānāgāragocareti. Saṃsaṭṭho ca viharati rājūhi rājamahāmattehi titthiyehi titthiyasāvakehi ananulomikena gihisaṃsaggena, yāni vā pana tāni kulāni assaddhāni appasannāni anopānabhūtāni akkosakaparibhāsakāni anatthakāmāni ahitakāmāni aphāsukakāmāni ayogakkhemakāmāni bhikkhūnaṃ bhikkhunīnaṃ .pe. Upāsakānaṃ upāsikānaṃ, tathārūpāni kulāni sevati bhajati payirupāsati. Ayaṃ anatthakusalo. Yo pana imasmiṃ sāsane pabbajitvā attānaṃ sammā payojeti, anesanaṃ pahāya catupārisuddhisīle patiṭṭhātukāmo saddhāsīsena pāṭimokkhasaṃvaraṃ, @Footnote: 1 cha.Ma. tasminti 2 cha.Ma., i. jīvikaṃ @3 cha.Ma., i. cāṭukamyataṃ 4 Ma., i. vatthuvijjaṃ khettavijjaṃ

--------------------------------------------------------------------------------------------- page213.

Satisīsena indriyasaṃvaraṃ, viriyasīsena ājīvapārisuddhiṃ, paññāsīsena paccayapaṭisevanaṃ pūreti. Ayaṃ atthakusalo. Yo vā sattāpattikkhandhasodhanavasena pāṭimokkhasaṃvaraṃ, chadvāre ghaṭṭitārammaṇesu abhijjhādīnaṃ anuppattivasena indriyasaṃvaraṃ, anesanaparivajjanavasena viññūpasaṭṭhabuddhabuddhasāvakavaṇṇitapaccayapaṭisevanena ca ājīvapārisuddhiṃ, yathāvutta- paccavekkhaṇavasena paccayapaṭisevanaṃ, catuiriyāpathaparivattane sātthakatādīnaṃ paccavekkhaṇavasena sampajaññaṃ sodheti. Ayampi atthakusalo. Yo vā yathā usodakaṃ 1- paṭicca saṅkiliṭṭhavatthaṃ pariyodāyati, chārikaṃ paṭicca ādāso, ukkāmukhaṃ paṭicca jātarūpaṃ, tathā ñāṇaṃ paṭicca sīlaṃ vodāyatīti ñatvā ñāṇodakena dhovanto sīlaṃ pariyādāpeti. 2- Yathā ca kikī sakuṇikā aṇḍaṃ, cāmarīmigī 3- vāladhiṃ, ekaputtikā nārī piyaṃ ekaputtakaṃ, ekanayano puriso taṃ ekanayanañca rakkhati, tathā ativiya appamatto attano sīlakkhandhaṃ rakkhati, sāyaṃ pātaṃ paccavekkhamāno anumattampi vajjaṃ na passati. Ayampi atthakusalo. Yo vā pana avippaṭisārakare sīle patiṭṭhāya kilesavikkhambhanapaṭipadaṃ paggaṇhāti, taṃ paggahetvā kasiṇaparikammaṃ karoti, kasiṇaparikammaṃ katvā samāpattiyo nibbatteti. Ayampi atthakusalo. Yo vā pana samāpattito vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pāpuṇāti, ayaṃ atthakusalānaṃ aggo. Tattha ye ime yāva avippaṭisārakare sīle patiṭṭhānena yāva vā kilesavikkhambhanapaṭipadāyapaggaṇhanena 4- vaṇṇitā atthakusalā, te imasmiṃ atthe atthakusalāti adhippetā. Tathāvidhā ca te bhikkhū. Tena bhagavā te bhikkhū sandhāya ekapuggalādhiṭṭhānāya desanāya "karaṇīyamatthakusalenā"ti āha. Tato paraṃ 5- "kiṃ karaṇīyan"ti tesaṃ sañjātakaṅkhānaṃ āha "yantaṃ santaṃ padaṃ abhisameccā"ti. Ayañhetthādhippāyo 6-:- taṃ buddhānubuddhehi vaṇṇitaṃ @Footnote: 1 cha.Ma. ūsodakaṃ 2 cha.Ma., i. pariyodāpeti 3 cha.Ma. camarī migo, camaramigo @4 cha.Ma., i....paggahaṇena 5 cha.Ma., i. ayaṃ saddo na dissati 6 cha.Ma. ayamettha @adhippāyo

--------------------------------------------------------------------------------------------- page214.

Santaṃ nibbānapadaṃ paṭivedhavasena abhisamecca viharitukāmena yaṃ karaṇīyanti. Ettha ca yanti imassa gāthāpadassa ādito vuttameva karaṇīyanti adhikārato anuvattati, taṃ santaṃ padaṃ abhisameccāti. Ayampana yasmā sāvasesapāṭho attho, tasmā viharitukāmenāti vuttanti veditabbaṃ. Athavā santaṃ padaṃ abhisameccāti anussavādivasena lokiyapaññāya nibbānapadaṃ "santan"ti ñatvā taṃ adhigantukāmena yantaṃ karaṇīyanti adhikārato anuvattati, taṃ karaṇīyamatthakusalenāti evamettha adhippāyo veditabbo. Athavā "karaṇīyamatthakusalenā"ti vutte "kin"ti cintentānaṃ āha "yantaṃ santaṃ padaṃ abhisameccā"ti. Tassevaṃ adhippāyo veditabbo:- lokiyapaññāya santaṃ padaṃ abhisamecca yaṃ karaṇīyaṃ kātabbaṃ, taṃ karaṇīyaṃ, karaṇārahameva tanti vuttaṃ hoti. Kimpana tanti? kimaññaṃ siyā aññatra tadadhigamupāyato, kāmañcetaṃ Karaṇārahatthena sikkhattayadīpakena ādipadeneva vuttaṃ. Tathā hi tassa atthavaṇṇanāya avocumha "atthi karaṇīyaṃ, atthi akaraṇīyaṃ. Tattha saṅkhepato sikkhattayaṃ karaṇīyan"ti. Atisaṅkhepena desitattā pana tesaṃ bhikkhūnaṃ kehici viññātaṃ, kehici na viññātaṃ. Tato yehi na viññātaṃ, tesaṃ viññāpanatthaṃ yaṃ visesato āraññikena bhikkhunā kātabbaṃ, taṃ vitthārento "sakko ujū ca suhujū ca, suvaco cassa mudu anatimānī"ti imaṃ tāva upaḍḍhagāthamāha. Kiṃ vuttaṃ hoti? santaṃ padaṃ abhisamecca viharitukāmo, lokiyapaññāya Vā taṃ abhisamecca tadadhigamāya paṭipajjamāno āraññiko bhikkhu dutiyacatutthapadhāniyaṅga- samannāgamena kāye ca jīvite ca anapekkho hutvā saccapaṭivedhāya paṭipajjituṃ sakko assa, tathā kasiṇaparikammavattasamādānādīsu attano pattacīvarapaṭisaṅkharaṇādīsu ca yāni tāni sabrahmacārīnaṃ uccāvacāni kiṃkaraṇīyāni, tesu aññesu ca evarūpesu sakko assa tadakkho 1- analaso samattho. Sakko hontopi ca tatiyapadhāniyaṅga- samannāgamena uju assa. Uju hontopi ca sakiṃujubhāvena daharakāle vā ujubhāvena santosaṃ anāpajjitvā yāvajīvaṃ punappunaṃ asithilakaraṇena suṭṭhutaraṃ uju @Footnote: 1 cha.Ma., i. dakkho

--------------------------------------------------------------------------------------------- page215.

Assa asaṭhakaraṇatāya 1- vā uju amāyāvitāya suhuju, kāyavacīvaṅkappahānena vā uju, manovaṅkappahānena suhuju. Asantaguṇassa vā anāvikaraṇena uju, asantaguṇena uppannassa lābhassa anadhivāsanena suhuju. Evaṃ ārammaṇalakkhaṇūpanijjhānehi purimadvayatatiyasikkhāhi payogāsayasuddhīhi ca uju ca suhuju ca assa. Na kevalañca uju ca suhuju ca, apica pana suvaco ca assa. Yo hi puggalo "idaṃ na kātabban"ti vutto "kinte diṭṭhaṃ, kinte sutaṃ, ko me hutvā 2- vadasi, kiṃ upajjhāyo ācariyo sandiṭṭho sambhatto"ti vā vadati 3- tuṇhībhāvena vā viheṭheti 4- sampaṭicchitvā na tathā karoti, so visesādhigamassa dūre hoti. Yo pana ovadiyamāno "sādhu bhante suṭṭhu vuttaṃ, attano vajjaṃ nāma duddasaṃ hoti, punapi maṃ evarūpaṃ disvā vadeyyātha anukampaṃ upādāya, cirassaṃ me tumhākaṃ santikāva ovādo laddho"ti vadati, yathānusiṭṭhañca paṭipajjati, so visesādhigamassa avidūre hoti. Tasmā evaṃ parassa vacanaṃ sampaṭicchitvā karonto suvaco ca assa. Yathā ca suvaco, evaṃ mudu assa. Mudūti gahaṭṭhehi dūtagamanapahiṇa- gamanādīsu niyuñjamāno tattha mudubhāvaṃ akatvā thaddho hutvā vattapaṭipattiyaṃ sakalabrahmacariye ca mudu assa suparikammakataṃ suvaṇṇaṃ viya tattha tattha viniyogakkhamo. Athavā mudūti abhākuṭiko uttānamukho sukhasambhāso paṭisanthāravutti sutitthaṃ viya sukhāvagāho assa. Na kevalañca mudu, apica pana anatimānī assa, jātigottādīhi atimānavatthūhi pare nātimaññeyya, sāriputtatthero viya caṇḍālakumārakasamena cetasā vihareyyāti. Dutiyagāthāvaṇṇanā [2] Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjamānassa visesato āraññikassa bhikkhuno ekaccaṃ karaṇīyaṃ vatvā puna taduttarimpi vattukāmo "santussako cā"ti dutiyaṃ gāthamāha. @Footnote: 1 cha.Ma., i. asaṭhatāya 2 cha.Ma. sutvā @3 cha.Ma. sambhatto vāti vadeti, 4 cha.Ma. taṃ viheseti

--------------------------------------------------------------------------------------------- page216.

Tattha "santuṭṭhī ca kataññutā"ti ettha vuttappabhedena dvādasavidhena santosena santussatīti santussako. Athavā tussatīti tussako, sakena tussako, santena tussako, samena tussakoti santussako. Tattha sakaṃ nāma "piṇḍiyālopabhojanaṃ nissāyā"ti evaṃ upasampadamaṇḍale uddiṭṭhaṃ attanā ca sampaṭicchitaṃ catupaccayajātaṃ, tena sundarena vā asundarena vā sakkaccamasakkaccaṃ vā dinnena paṭiggahaṇakāle paribhogakāle ca vikāramadassetvā yāpento "sakena tusasako"ti vuccati. Santaṃ nāma yaṃ laddhaṃ hoti attano vijjamānaṃ, tena santeneva tussanto tato paramaṃ 1- apaṭṭhento atricchataṃ pajahanto "santena tussako"ti vuccati. Samaṃ iṭṭhāniṭṭhesu anunayappaṭighappahānaṃ, tena samena sabbārammaṇesu tussanto "samena tussako"ti vuccati. Sukhena bhariyatīti subharo, supposoti vuttaṃ hoti. Yo hi bhikkhu manussehi sālimaṃsodanādīnaṃ patte pūretvā dinnepi dummukhabhāvaṃ anattamanabhāvameva ca dasseti, tesaṃ vā sammukhāva taṃ piṇḍapātaṃ "kiṃ tumhehi dinnan"ti apasādento sāmaṇeragahaṭṭhādīnaṃ deti, esa dubbharo. Etaṃ disvā manussā dūratova parivajjenti "dubbharo bhikkhu na sakkā positun"ti. 2- No pana yaṅkiñci khūlaṃ vā paṇītaṃ vā appaṃ vā bahuṃ vā labhitvā attamano vippasannamukho hutvā yāpeti, 3- esa subharo. Etaṃ disvā manussā ativiya vissatthā honti, "amhākaṃ bhaddantā 4- subharo thokathokenapi tussati, mayameva taṃ posessāmā"ti paṭiññaṃ katvā posenti. Evarūpo idha subharoti adhippeto. Appaṃ kiccamassāti appakicco, na kammārāmatābhassārāmatāsaṅgaṇikārāmatādi- anekakiccabyāvaṭo, athavā sakalavihāre navakammasaṃghaparibhogasāmaṇeraārāmika- vosāsanādikiccavirahito, attano kesanakhacchedanapattacīvaraparikammādiṃ katvā samaṇadhammakiccaparo hotīti vuttaṃ hoti. Sallahukā vutti assāti sallahukavutti. Yathā ekacco bahubhaṇḍako 5- bhikkhu disā pakkamanakāle bahupattacīvarapaccattharaṇatelaguḷādiṃ mahājanena @Footnote: 1 cha.Ma., i. paraṃ 2 cha.Ma. posetunti 3 i. yāti @4 cha.Ma., i. bhadanto 5 cha.Ma. bahubhaṇḍo

--------------------------------------------------------------------------------------------- page217.

Sīsabhārakaṭibhārādīhi uccārāpetvā 1- pakkamati, evaṃ ahutvā yo appaparikkhāro hoti, pattacīvarādiaṭṭhasamaṇaparikkhāramattameva pariharati, disāpakkamanakāle pakkhī sakuṇo viya samādāyeva pakkamati, evarūpo idha sallahukavuttīti adhippeto. Santāni indriyāni assāti santindriyo, iṭṭhārammaṇādīsu rāgādivasena anuddha- tindriyoti vuttaṃ hoti. Nipakoti viññū vibhāvī paññavā, sīlānurakkhaṇapaññāya cīvarādivicāraṇapaññāya āvāsādisattasappāyaparijānanapaññāya ca samannāgatoti adhippāyo. Na pagabbhoti appagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena catuṭṭhānena vacīpāgabbhiyena anekaṭṭhānena manopāgabbhiyena ca virahitoti attho. Aṭṭhaṭṭhānaṃ kāyapāgabbhiyannāma 2- saṃghagaṇapuggalabhojanasālājantāghara- nhānatitthabhikkhācāramaggaantaragharappavesanesu kāyena appaṭirūpakaraṇaṃ. Seyyathīdaṃ? idhekacco saṃghamajjhe pallatthikāya vā nisīdati pādena pādaṃ ādahetvā 3- vāti evamādi. Tathā gaṇamajjhe catuparisasannipāte, tathā vuḍḍhatare puggale. Bhojanasālāyampana vuḍḍhānaṃ āsanaṃ na deti, navānaṃ āsanaṃ paṭibāhati. Tathā jantāghare, vuḍḍhe cettha anāpucchā aggijālanādīni karoti. Nhānatitthe ca yadidaṃ "daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā nhāyitabban"ti vuttaṃ, tampi anādiyanto pacchā āgantvā udakaṃ otaritvā vuḍḍhe ca nave ca bādheti. Bhikkhācāramagge pana aggāsanaaggodakaaggapiṇḍatthaṃ vuḍḍhānaṃ purato purato yāti, bāhāya bāhaṃ paharanto. Antaragharappavesane vuḍḍhānaṃ paṭhamataraṃ pavisati, daharehi kāyakīḷanaṃ karotīti evamādi. Catuṭṭhānaṃ vacīpāgabbhiyannāma 4- saṃghagaṇapuggalaantaragharesu appaṭirūpavācānicchāraṇaṃ. Seyyathīdaṃ? idhekacco saṃghamajjhe anāpucchā dhammaṃ bhāsati, tathā pubbe vuttappakāre gaṇe vuḍḍhatare puggale ca, tattha manussehi pañhaṃ puṭṭho vuḍḍhataraṃ anāpucchā visajjeti, antaraghare pana "itthannāme kiṃ atthi, kiṃ yāgu udāhu khādanīyaṃ vā bhojanīyaṃ vā, kimme dassasi, kimajja khādissāmi, kiṃ bhuñjissāmi, kiṃ pivissāmī"ti evamādiṃ bhāsati. @Footnote: 1 cha.Ma. ubbahāpetvā, i. uddharāpetvā @2 khu. mahā. 29/399/272 purābhedasuttaniddesa (syā) 3 cha.Ma. pāde pādamodahitvā, @Sī. pādena pādamādahitvā, i. pāde pādaṃ ādahitvā 4 khu. mahā. 29/399/274

--------------------------------------------------------------------------------------------- page218.

Anekaṭṭhānaṃ manopāgabbhiyannāma 1- tesu tesuṭṭhānesu kāyavācāhi ajjhācāraṃ anāpajjitvāpi manasā eva kāmavitakkādinānappakāraṃ appaṭirūpavitakkanaṃ. Kulesu ananugiddhoti yāni upāsakakulāni 3- upasaṅkamati, tesu paccayataṇhāya vā ananulomikagihisaṃsaggavasena vā ananugiddho, na sahasokī, na sahanandī, na sukhitesu sukhito, na dukkhitesu dukkhito, na uppannesu kiccakaraṇīyesu attanā vā yogamāpajjitāti 4- vuttaṃ hoti. Imissāya ca gāthāya yaṃ "suvaco cassā"ti ettha vuttaṃ assāti vacanaṃ, taṃ sabbapadehi saddhiṃ santussako ca assa, subharo ca assāti evaṃ yojetabbaṃ. Tatiyagāthāvaṇṇanā [3] Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññikassa bhikkhuno taduttarimpi karaṇīyaṃ ācikkhitvā idāni akaraṇīyampi ācikkhitukāmo "na ca khuddaṃ samācare kiñci, yena viññū pare upavadeyyun"ti imaṃ upaḍḍhagāthamāha. Tassattho:- evamimaṃ karaṇīyaṃ karonto yantaṃ kāyavacīmanoduccaritaṃ khuddaṃ lāmakanti vuccati, taṃ na ca khuddaṃ samācare, asamācaranto ca na kevalaṃ oḷārikaṃ, kintu 5- kiñci na samācare, appamattakampi anumattakampi 6- na samācareti vuttaṃ hoti. Tato tassa samācāre sandiṭṭhikameva ādīnavaṃ dasseti "yena viññū pare upavadeyyun"ti. Ettha ca yasmā aviññū pare appamāṇaṃ. Te hi anavajjaṃ vā sāvajjaṃ karonti, appasāvajjaṃ vā mahāsāvajjaṃ karonti. Viññū eva pana pamāṇaṃ. Te hi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsanti, vaṇṇārahassa vaṇṇaṃ bhāsanti. Tasmā "viññū pare"ti vuttaṃ. Evaṃ bhagavā imāhi aḍḍhateyyagāthāhi santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññikassa, @Footnote: 1 khu. mahā. 29/399/276 (syā) 2 cha.Ma. kulesvananugiddhoti 3 cha.Ma. yāni tāni @kulāni 4 cha.Ma. uyyogamāpajjitāti, i. voyogamāpajjitāti 5 Sī. kiṃ pana @6 cha.Ma. aṇumattakampi

--------------------------------------------------------------------------------------------- page219.

Āraññikasīsena ca sabbesampi kammaṭṭhānaṃ gahetvā viharitukāmānaṃ karaṇīyākaraṇīyabhedaṃ kammaṭṭhānūpacāraṃ vatvā idāni tesaṃ bhikkhūnaṃ tassa devatābhayassa paṭighātāya parittatthaṃ vipassanāpādakajjhānavasena kammaṭṭhānatthañca "sukhino vā khemino vā hontū"tiādinā nayena mettakathaṃ kathetumāraddho. Tattha sukhinoti sukhasamaṅgino. 1- Kheminoti khemavanto, abhayā nirūpaddavāti vuttaṃ hoti. Sabbeti anavasesā. Sattāti pāṇino. Sukhitattāti sukhitacittā. Ettha ca kāyikena sukhena sukhino, mānasena sukhena 2- sukhitattā, tadubhayenāpi sabbabhayūpaddavavigamena vā kheminoti veditabbā. Kasmā pana evaṃ vuttaṃ? mettābhāvanākāradassanatthaṃ. Evañhi mettā bhāvetabbā "sabbe sattā sukhino hontū"ti vā, "khemino hontū"ti vā, "sukhitattā hontū"ti vā. Catutthagāthāvaṇṇanā [4] Evaṃ yāva upacārato appanākoṭi, tāva saṅkhepena mettābhāvanaṃ dassetvā idāni vitthārato pana taṃ dassetuṃ "yekecī"ti gāthādvayamāha. Atha vā yasmā puthuttārammaṇe paricitaṃ cittaṃ na ādikeneva ekagge 3- saṇṭhāti, ārammaṇappabhedampana anugantvā anugantvā kameneva 4- saṇṭhāti, tasmā tassa tasathāvarādidukatikappabhede ārammaṇe anugantvā anugantvā saṇṭhānatthampi "yekecī"ti gāthādvayamāha. Athavā yasmā yassa yaṃ ārammaṇaṃ vibhūtaṃ hoti, tassa tattha cittaṃ sukhaṃ tiṭṭhati, tasmā tesaṃ bhikkhūnaṃ yassa yaṃ vibhūtaṃ ārammaṇaṃ, tassa tattha cittaṃ saṇṭhāpetukāmo tasathāvarādidukatikārammaṇappabhedadīpakaṃ 5- "yekecī"ti imaṃ gāthadvayamāha. Ettha hi tasathāvaradukaṃ diṭṭhādiṭṭhadukaṃ dūrasantikadukaṃ bhūtasambhavesīdukanti cattāro duke, dīghādīhi ca chahi padehi majjhimapadassa tīsu aṇukathūlapadassa 6- ca dvīsu tikesu ca atthasambhavato dīgharassamajjhimattikaṃ mahantāṇukamajjhimattikaṃ thūlāṇukamajjhimattikanti tayo tike ca dīpeti. Tattha yekecīti anavasesavacanaṃ. @Footnote: 1 cha.Ma. sukhasampannā 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma., i. ekatte @4 cha.Ma., i. kamena 5 cha.Ma....tikārammaṇabhedadīpakaṃ 6 cha.Ma., i. aṇukapadassa

--------------------------------------------------------------------------------------------- page220.

Pāṇā eva bhūtā pāṇabhūtā. Athavā pāṇantīti pāṇā, etena assāsapassāsap- paṭibaddhe pañcavokārasatte gaṇhāti. Bhavantīti bhūtā, etena ekavokāracatuvokāra- satte gaṇhāti. Atthīti santi saṃvijjanti. Evaṃ "yekeci pāṇabhūtatthī"ti iminā vacanena dukatikehi saṅgahetabbe sabbasatte ekajjhaṃ 1- dassetvā idāni sabbepi te tasā vā thāvarā vā anavasesāti iminā dukena saṅgahetvā dasseti. Tattha tasantīti tasā, sataṇhānaṃ sabhayānañcetaṃ adhivacanaṃ. Tiṭṭhantīti thāvarā pahīnataṇhābhayānaṃ arahataṃ etaṃ adhivacanaṃ. Natthi tesaṃ avasesanti anavasesā, sabbepīti vuttaṃ hoti. Yañca dutiyagāthāya ante vuttaṃ. Taṃ sabbadukatikehi sambandhitabbaṃ "yekeci pāṇabhūtatthi tasā vā thāvarā vā anavasesā, imepi sabbe sattā bhavantu sukhitattā. Evaṃ yāva bhūtā vā sambhavesī vā, imepi sabbe sattā bhavantu sukhitattā"ti. Idāni dīgharassamajjhimāditikattayadīpakesu dīghā vātiādīsu chasu padesu dīghāti dīghattabhāvā nāgamacchagodhādayo. Anekabyāmasatappamāṇāpi hi mahāsamudde nāgādīnaṃ attabhāvā anekayojanasatappamāṇāpi 2- macchagodhādīnaṃ attabhāvā honti. Mahantāti mahantattabhāvā jale macchakacchapādayo, thale hatthināgādayo, amanussesu dānavādayo. Āha ca "rāhuggaṃ attabhāvīnan"ti. 3- Tassa hi attabhāvo ubbedhena cattāri yojanasahassāni aṭṭha ca yojanasatāni, bāhū dvādasayojanasatapparimāṇā, paññāsayojanaṃ bhamukantaraṃ, tathā aṅgulantarikā, hatthatalāni dve yojanasatānīti. Majjhimāti assagoṇamahisasūkarādīnaṃ attabhāvā. Rassakāti tāsu tāsu jātīsu vāmanādayo dīghamajjhimehi thūlamajjhimehi ca 4- omakappamāṇā sattā. Aṇukāti maṃsacakkhussa agocarā dibbacakkhuvisayā udakādīsu nibbattā sakhumattabhāvā sattā ūkādayo vā, apica ye tāsu tāsu jātīsu mahantamajjhimehi thūlamajjhimehi ca omakappamāṇā sattā, te aṇukāti veditabbā. Thūlāti parimaṇḍalattabhāvā macchakummasippikasambukādayo 5- sattā. @Footnote: 1 cha.Ma. ekato 2 cha.Ma., i. anekayojanappamāṇā @3 aṅ. catukka. 21/15/19 paññattisutta. 4 cha.Ma. ayaṃ saddo na dissati @5 cha.Ma. sippikasambukādayo

--------------------------------------------------------------------------------------------- page221.

Pañcamagāthāvaṇṇanā [5] Evaṃ tīhi tikehi anavasesato satte dassetvā idāni "diṭṭhā vā ye ca adiṭṭhā"tiādīhi tīhi dukehipi te saṅgahetvā dasseti. Tattha diṭṭhāti ye attano cakkhussa āpāthamāgatavasena diṭṭhapubbā. Adiṭṭhāti ye parasamuddaparaselaparacakakavāḷādīsu ṭhitā. "ye ca dūre vasanti avidūre"ti iminā pana dukena attano attabhāvassa dūre ca avidūre ca vasante satte dasseti, te apādadvipādavasena veditabbā. Attano hi kāye vasantā sattā avidūre, bahi kāyato 1- vasantā sattā dūre. Tathā anto upacāre vasantā avidūre, bahi upacārato 2- vasantā dūre. Anto 3- vihāre gāme janapade dīpe cakkavāḷe vasantā avidūre, paracakkavāḷe vasantā dūre vasantīti vuccati. Bhūtāti jātā abhinibbattā. Ye bhūtā eva, na puna bhavissantīti saṅkhyaṃ gacchanti. Tesaṃ khīṇāsavānaṃ etaṃ adhivacanaṃ. Sambhavamesantīti sambhaveSī. Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ. Athavā catūsu yonīsu aṇḍajajalāmbujā 4- sattā yāva aṇḍakosañca vatthikosañca na bhindanti, tāva sambhavesī nāma, aṇḍakosañca vatthikosañca bhinditvā bahi nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma, dutiyacittakkhaṇato pabhūti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato aññaṃ na pāpuṇanti, tāva sambhavesī nāma, tato paraṃ bhūtāti. Chaṭṭhagāthāvaṇṇanā [6] Evaṃ bhagavā "sukhino vā"ti ādīhi aḍḍhateyyāhi gāthāhi nānappakārato tesaṃ bhikkhūnaṃ hitasukhādhigamanapatthanāvasena satteseu mettābhāvanaṃ dassetvā idāni ahitadukkhānāgamanapatthanāvasenapi taṃ dassento āha "na paro paraṃ nikubbethā"ti. Esa porāṇapāṭho, idāni pana "parañhī"tipi paṭhanti, ayaṃ na sundaro. @Footnote: 1 cha.Ma. bahi kāye 2 cha.Ma. bahi upacāre @3 cha.Ma., i. attano 4 cha.Ma., i. aṇḍajajalābujā

--------------------------------------------------------------------------------------------- page222.

Tattha paroti parajano. Paranti parajanaṃ. Na nikubbethāti na vambheyya. 1- Nātimaññethāti na atikkamitvā maññeyya. Katthacīti katthaci okāse, gāme vā khette 2- vā ñātimajjhe vā puggalamajjhe 3- vāti ādi. Nanti etaṃ. Kañcīti yaṃkañci khattiyaṃ vā brāhmaṇaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā sukhitaṃ vā dukkhitaṃ vāti 4- ādi. Byārosanā paṭīghasaññāti kāyavacīvikārehi byārosanāya ca manovikārena paṭighasaññāya ca. "byārosanāya paṭighasaññāyā"ti hi vattabbe "byārosanā paṭighasaññā"ti vuccati, yathā "sammadaññāya vimuttā"ti vattabbe "sammaññā vimuttā"ti, yathā ca "anupubbasikkhāya anupubbakiriyāya anupubba- paṭipadāyā"ti vattabbe "anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanāti. 5- Nāññamaññassa dukkhamiccheyyāti aññamaññassa dukkhaṃ na iccheyya. Kiṃ vuttaṃ hoti? na kevalaṃ "sukhino vā khemino vā hontū"tiādimanasikāravaseneva mettaṃ bhāveyya, kimpana 6- "aho vata yokoci parapuggalo yaṃkañci parapuggalaṃ vañcanādīhi nikatīhi na nikubbetha, jātiādīhi ca navahi mānavatthūhi katthaci padese yaṃkañci parapuggalaṃ nātimaññeyya, aññamaññassa ca byārosanāya vā paṭighasaññāya vā dukkhaṃ na iccheyyā"ti evampi manasikaronto bhāveyyāti. Sattamagāthāvaṇṇanā [7] Evaṃ ahitadukkhānāgamanapatthanāvasena atthato mettābhāvanaṃ dassetvā idāni tameva upamāya dassento āha "mātā yathā niyaṃ puttan"ti. Tassattho:- yathā mātā niyaṃ puttaṃ attani jātaṃ orasaṃ puttaṃ, tañca ekaputtameva āyusā anurakkhe, tassa dukkhāgamanapaṭibāhanatthaṃ attano āyumpi cajitvā taṃ anurakkhe, evampi sabbabhūtesu idaṃ mettāsaṅkhyaṃ mānasaṃ 7- bhāvaye, punappunaṃ janaye vaḍḍhaye, tañca aparimāṇasattārammaṇavasena ekasmiṃ vā satte anavasesapharaṇavasena aparimāṇaṃ bhāvayeti. @Footnote: 1 cha.Ma. vañceyya 2 cha.Ma. gāme vā gāmakhette vā 3 cha.Ma., i. pūgamajjhe @4 Sī., i. sugataṃ vā duggataṃ vāti 5 cha.Ma., i. ayaṃ saddo na dissati @6 cha.Ma. kintu 7 Sī., i. mettāmānasaṃ

--------------------------------------------------------------------------------------------- page223.

Aṭṭhamagāthāvaṇṇanā [8] Evaṃ sabbākārena mettābhāvanaṃ dassetvā idāni tasseva vaḍḍhanaṃ dassento āha "mettañca sabbalokasmin"ti. Tattha mijjati tāyati cāti mitto, hitajjhāsayatāya siniyhati, ahitāgamanato rakkhati cāti attho. Mittassa bhāvo mettaṃ. Sabbalokasminti anavasesasattaloke. Manasi bhavanti mānasaṃ. Tañhi cittasampayuttattā evaṃ vuttaṃ. Bhāvayeti vaḍḍhaye. Nāssa parimāṇanti aparimāṇaṃ, appamāṇasattārammaṇatāya evaṃ vuttaṃ. Uddhanti upari, tena arūpabhavaṃ gaṇhāti. Adhoti heṭṭhā, tena kāmabhavaṃ gaṇhāti. Tiriyanti vemajjhaṃ, tena rūpabhavaṃ gaṇhāti. Asambādhanti sambādhavirahitaṃ, bhinnasīmanti vuttaṃ hoti. Sīmā nāma paccatthiko vuccati, tasmimpi pavattanti attho. Averanti veravirahitaṃ, antarantarāpi veracetanāpātubhāvavirahitanti vuttaṃ hoti. 1- Asapattanti vigatapaccatthikaṃ. Mettāvihārī hi puggalo manussānaṃ piyo hoti, amanussānaṃ piyo hoti, nāssa koci paccatthiko hoti, tenassa taṃ mānasaṃ vigatapaccatthikattā asapattanti vuccati. Pariyāyavacanaṃ hi taṃ etaṃ, yadidaṃ paccatthiko sapattoti. Ayaṃ anupadato atthavaṇṇanā. Ayampanettha adhippetatthadīpanā:- yadetaṃ 2- "evampi sabbabhūtesu mā mānasaṃ bhāvaye aparimāṇan"ti vuttaṃ, tañcetaṃ aparimāṇaṃ mettaṃ mānasaṃ sabbalokasmiṃ bhāvaye vaḍḍhaye, vuḍḍhiṃ viruḷhiṃ vepullaṃ gamaye pāpaye. Kathaṃ? uddhaṃ adho ca tiriyañca, uddhaṃ yāva bhavaggā, adho yāva avīcito, tiriyaṃ yāva avasesadisā. Uddhaṃ vā āruppaṃ, adho kāmadhātuṃ, tiriyaṃ rūpadhātuṃ anavasesaṃ pharanto. Evaṃ bhāventopi ca taṃ yathā asambādhaṃ averaṃ asapattañca hoti, tathā sambādhaverasapattānaṃ abhāvaṃ karonto bhāvaye. Yaṃ vā taṃ vā bhāvanāsampadaṃ pattaṃ sabbattha okāsalokavasena 3- asambādhaṃ, attano paresu āghātapaṭivinayena averaṃ, attani ca paresaṃ āghātapaṭivinayena asapattaṃ hoti, taṃ asambādhaṃ averaṃ asapattaṃ @Footnote: 1 cha.Ma....virahitanti attho 2 cha.Ma. yadidaṃ 3 Sī., i. okāsalābhavasena

--------------------------------------------------------------------------------------------- page224.

Aparimāṇaṃ mettaṃ mānasaṃ uddhaṃ adho ca tiriyañcāti tividhaparicchedena sabbalokasmiṃ bhāvaye vaḍḍhayeti. Navamagāthāvaṇṇanā [9] Evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni taṃ bhāvanaṃ anuyuttassa viharato iriyāpathaniyamābhāvaṃ dassento āha "tiṭṭhañcaraṃ .pe. Adhiṭṭheyyā"ti. Tassattho:- evañcetaṃ mettaṃ mānasaṃ bhāvento so "nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāyā"ti ādīsu viya iriyāpathaniyamaṃ akatvā yathāsukhaṃ aññataraññataraṃ iriyāpathabādhanavinodanaṃ karonto tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā vigatamiddho assa, atha etaṃ mettajjhānassatiṃ adhiṭṭheyya. Atha vā evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni vasībhāvaṃ dassento āha "tiṭṭhañcaran"ti. Vasībhāvappatto hi tiṭṭhaṃ vā caraṃ vā nisinno vā sayāno vā yāvatā iriyāpathena etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo hoti, atha vā tiṭṭhaṃ vā caraṃ vā .pe. Sayāno vāti na tassaṭṭhānādīni antarāyakarāni honti, apica kho yāvatā etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo hoti, tāvatā vigatamiddhova 1- hutvā adhiṭṭhāti, natthi tassa tattha dandhāyitattaṃ. Tenāha "tiṭṭhañcaraṃ nisinno vā, sayāno vā yāva tassa vigatamiddho. Etaṃ satiṃ adhiṭṭheyyā"ti. Tassāyamadhippāyo:- yantaṃ "mettañca sabbalokasmiṃ, mānasambhāvaye"ti vuttaṃ, taṃ tathā bhāvaye, yathā ṭhānādīsu yāvatā iriyāpathena ṭhānādīni vā anādayitvā yāvatā etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo assa, tāvatā vigatamiddhova hutvā etaṃ satiṃ adhiṭṭheyyāti. Evaṃ mettābhāvanāya vasībhāvaṃ dassento "etaṃ satiṃ adhiṭṭheyyā"ti tasmiṃ mettāvihāre niyojetvā idāni taṃ vihāraṃ thunanto āha "brahmametaṃ vihāraṃ idhamāhū"ti. @Footnote: 1 cha.Ma., i. vigatamiddho

--------------------------------------------------------------------------------------------- page225.

Tassattho:- yvāyaṃ "sukhino vā khemino vā hontū"tiādiṃ katvā yāva "etaṃ satiṃ adhiṭṭheyyā"ti vaṇṇito mettāvihāro, etaṃ catūsu dibbabrahmaariyairiyāpathavihāresu niddosattā attanopi paresampi atthakaraṇattā ca idha ariyassa dhammavinaye brahmavihāramāhu seṭṭhavihāramāhūti, yato satataṃ samitaṃ abbokiṇṇaṃ tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvatāssa vigatamiddho, etaṃ satiṃ adhiṭṭheyyāti. Dasamagāthāvaṇṇanā [10] Evaṃ bhagavā tesaṃ bhikkhūnaṃ nānappakārato mettābhāvanaṃ dassetvā idāni yasmā mettā sattārammaṇattā attadiṭṭhiyā āsannā hoti, tasmā diṭṭhigahaṇanisedhanamukhena tesaṃ bhikkhūnaṃ tadeva mettajjhānaṃ 1- pādakaṃ katvā ariyabhūmippattiṃ dassento āha "diṭṭhiñca anupagammā"ti imāya gāthāya desanaṃ samāpeti. 2- Tassattho:- yvāyaṃ "brahmametaṃ vihāraṃ idhamāhū"ti saṃvaṇṇito mettajjhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te tesañca vavatthādianusārena rūpadhamme pariggahetvā arūpadhamme 3- pariggahetvā 3- iminā nāmarūpaparicchedena "suddhasaṅkhārapuñjoyaṃ nayidha sattūpalabbhatī"ti 4- evaṃ diṭṭhiñca anupagamma anupubbena lokuttarasīlena sīlavā hutvā lokuttarasīlasampayutteneva sotāpattimaggasammādiṭṭhisaññitena dassanena sampanno tato paraṃ yo cāyaṃ 5- vatthukāmesu gedho kilesakāmo appahīno hoti, tampi sakadāgāmianāgāmimaggehi ca tanubhāvena 6- anavasesappahānena ca kāmesu gedhaṃ vineyya vinayitvā vūpasametvā na hi jātu gabbhaseyyaṃ punareti ekaṃseneva puna gabbhaseyyaṃ na eti, suddhāvāsesu nibbattitvā tattheva arahattaṃ pāpuṇitvā parinibbātīti. Evaṃ bhagavā desanaṃ samāpetvā te bhikkhū āha "gacchatha bhikkhave tasmiṃyeva vanasaṇḍe viharatha, imañca suttaṃ māsassa aṭṭhasu dhammassavanadivasesu @Footnote: 1 cha.Ma. mettājhānaṃ 2 cha.Ma., i. samāpesi 3-3 cha.Ma., i. ayaṃ pāṭhā na dissanti @4 saṃ. sagā. 15/171/163 vajirāsutta 5 cha.Ma., i. yo pāyaṃ 6 Sī.,i. patanubhāvena

--------------------------------------------------------------------------------------------- page226.

Gaṇḍiṃ ākoṭetvā ussāretha, dhammakathaṃ karotha sākacchatha anumodatha, idameva kammaṭṭhānaṃ āsevatha bhāvetha bahulīkarotha, tepi vo amanussā taṃ bheravārammaṇaṃ na dassessanti, aññadatthu atthakāmā hitakāmā bhavissantī"ti. Te "sādhū"ti bhagavato paṭisuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tattheva gantvā tathā akaṃsu. Devatāyo ca "bhaddantā amhākaṃ atthakāmā hitakāmā"ti pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti, tameva mettaṃ bhāvetvā tameva pādakaṃ katvā vipassanaṃ ārabhitvā sabbe tasmiṃyeva antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya visuddhipavāraṇaṃ pavāresunti. Evañhi 1- atthakusalena tathāgatena dhammissarena kathitaṃ karaṇīyamatthaṃ. Katvānubhuyya paramaṃ hadayassa santiṃ santaṃ padaṃ abhisamenti samattapaññā. Tasmāhi taṃ amatamabbhūtamariyakantaṃ santaṃ padaṃ abhisamecca viharitukāmo. Viññū jano vimalasīlasamādhipaññābhedaṃ kareyya satataṃ karaṇīyamatthanti. Paramatthajotikāya khuddakapāṭhaṭṭhakathāya mettasuttavaṇṇanā niṭṭhitā. --------- Nigamanakathā ettāvatā ca yaṃ vuttaṃ:- uttamaṃ vandaneyyānaṃ vanditvā ratanattayaṃ khuddakānaṃ karissāmi kesañci atthavaṇṇananti. @Footnote: 1 cha.Ma. evampi

--------------------------------------------------------------------------------------------- page227.

Tattha saraṇasikkhāpadadvattiṃsākārakumārapañhamaṅgalasuttaratanasuttatirokuḍḍasutta- nidhikaṇḍasuttamettasuttavasena navappabhedassa khuddakapāṭhassa tāva atthavaṇṇanā katā hoti. Tenetaṃ vuccati:- idaṃ 1- khuddakapāṭhassa karontenatthavaṇṇanaṃ saddhammaṭṭhitikāmena yampattaṃ kusalaṃ mayā. Tassānubhāvato khippaṃ dhamme ariyappavedite vuḍḍhiṃ viruḷhiṃ vepullaṃ pāpuṇātu ayaṃ janoti. Paramavisuddhisaddhābuddhiviriyaguṇapaṭimaṇḍitena sīlācārajjavamaddavādiguṇa- samudayasamuditena sakasamayasamayantaragahaṇajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena tipiṭakapariyattidhammappabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacanalāvaṇṇayuttena yuttamuttavādinā vādivarena mahākavinā chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena katā ayaṃ paramatthajotikā nāma khuddakapāṭhavaṇṇanā:- tāva tiṭṭhatu lokasmiṃ lokanittharaṇesinaṃ dassentī kulaputtānaṃ nayaṃ sīlādivisuddhiyā. Yāva buddhoti nāmampi suddhacittassa tādino lokamhi lokajeṭṭhassa pavattati mahesinoti. Paramatthajotikāya khuddakapāṭhaṭṭhakathāya khuddakapāṭhavaṇṇanā niṭṭhitā. -------


             The Pali Atthakatha in Roman Book 17 page 208-227. http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=5494&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=5494&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=243              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=243              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]