ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

                        3. Dvattiṃsākāravaṇṇanā
                          padasambandhavaṇṇanā
         idāni yadidaṃ evaṃ dasahi sikkhāpadehi parisuddhapayogassa sīle
patiṭṭhitassa kulaputtassa āsayaparisuddhatthaṃ cittabhāvanatthañca aññatra buddhuppādā
appavattapubbaṃ sabbatitthiyānaṃ avisayabhūtaṃ tesu tesu suttantesu:-
         "ekadhammo bhikkhave bhāvito bahulīkato mahato saṃvegāya saṃvattati.
Mahato atthāya saṃvattati. Mahato yogakkhemāya saṃvattati. Satisampajaññāya
saṃvattati. Ñāṇadassanapaṭilābhāya saṃvattati. Diṭṭhadhammasukhavihārāya saṃvattati.
Vijjāvimuttiphalasacchikiriyāya saṃvattati. Katamo ekadhammo? kāyagatāsati.
Amatante bhikkhave  na  paribhuñjanti, ye kāyagatāsatiṃ na paribhuñjanti.
Amatante bhikkhave paribhuñjanti, ye kāyagatāsatiṃ paribhuñjanti. Amatantesaṃ
bhikkhave aparibhuttaṃ, yesaṃ kāyagatāsati aparibhuttā. Amatantesaṃ bhikkhave
paribhuttaṃ, yesaṃ kāyagatāsati paribhuttā. .pe. Parihīnaṃ... Parihīnā. Aparihīnaṃ...
Aparihīnā. Viraddhaṃ... Viraddhā. Āraddhaṃ... Āraddhā"ti.  1-
evaṃ bhagavatā anekākārena  2- pasaṃsitvā:-
         "kathaṃ bhāvitā, bhikkhave kāyagatāsati kathaṃ bahulīkatā mahapphalā hoti
      mahānisaṃsā? idha bhikkhave bhikkhu araññagato vā"ti  3-
         ādinā nayena ānāpānapabbaṃ iriyāpathapabbaṃ catusampajaññapabbaṃ
paṭikkūlamanasikārapabbaṃ dhātumanasikārapabbaṃ nava sīvathikāpabbānīti. Imesaṃ cuddasannaṃ
pabbānaṃ vasena kāyagatāsatikammaṭṭhānaṃ niṭdiṭṭhaṃ. Tassa bhāvanāniddeso anuppatto.
Tattha yasmā iriyāpathapabbaṃ catusampajaññapabbaṃ dhātumanasikārapabbanti imāni tīṇi
vipassanāvasena vuttāni. Nava sīvathikāpabbāni vipassanāñāṇesuyeva ādīnavānupassanā-
vasena vuttāni. Yāpi cettha uddhumātakādīsu samādhibhāvanā iccheyya, sā
visuddhimagge vitthārato asubhabhāvanāniddese pakāsitā eva. Ānāpānapabbampana
paṭikūlamanasikārapabbañceti imānettha dve samādhivasena vuttāni. Tesu ānāpānapabbaṃ
ānāpānassativasena visuṃ kammaṭṭhānaṃyeva. Yamapanetaṃ:-
@Footnote: 1 aṅ. ekaka. 20/564, 600-603/44-47  2 ka. anekākāravokāraṃ
@3 Ma. upari. 14/154/137 kāyagatāsatisutta
         "puna caparaṃ bhikkhave bhikkhu imameva kāyaṃ uddhaṃ pādatalā adho
     kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino paccavekkhati `atthi
     imasmiṃ kāye kesā lomā .pe. Muttan"ti  1-
         evaṃ tattha tattha matthaluṅgaṃ aṭṭhimiñjena saṅgahetvā desitakāyagatāsati-
koṭṭhāsabhāvanāpariyāyaṃ dvattiṃsākārakammaṭṭhānaṃ āraddhaṃ, tassāyaṃ atthavaṇṇanā:-
         tattha atthīti saṃvijjanti. Imasminti yvāyaṃ uddhaṃ pādatalā adho
kesamatthakā tacapariyanto pūro nānappakārassa asucinoti vuccati, tasmiṃ. Kāyeti
sarīre. Sarīrañhi asucisañcayato, kucchitānaṃ vā kesādīnañceva cakkhurogādīnañca
rogasatānaṃ āyabhūtato kāyoti vuccati. Kesā .pe. Matthaluṅganti  2- ete
kesādayo dvattiṃsākārā, tattha "atthi imasmiṃ kāye kesā lomā"ti
evampi sambandho veditabbo. Tena kiṃ kathitaṃ hoti? imasmiṃ pādatalā
paṭṭhāya upari, kesamatthakā paṭṭhāya heṭṭhā, tacato paṭṭhāya paritoti ettake
byāmamatte kaḷevare sabbādarenapi  3- vicinanto na koci kiñci muttaṃ vā maṇiṃ
vā veḷuriyaṃ vā agaruṃ vā candanaṃ vā kukumaṃ  4- vā kappūraṃ vā vāsacuṇṇādiṃ
vā aṇumattampi sucibhāvaṃ passati, athakho  paramaduggandhajegucchaṃ asirīkadassanaṃ 5-
nānappakāraṃ kesalomādibhedaṃ asuciṃyeva passatīti.
                     Ayantāvettha padasambandhato vaṇṇanā.
                          -------------
                            Asubhabhāvanā
         bhāvanāvasena  6- panassa evaṃ vaṇṇanā veditabbā:- evametasmiṃ
pāṇātipātāveramaṇīsikkhāpadādibhede sīle patiṭṭhitena payogasuddhena ādikammikena
kulaputtena āsayasuddhiyā adhigamanatthaṃ dvattiṃsākārakammaṭṭhānabhāvanānuyogamanuyuñjitu-
kāmena paṭhamantāvassa āvāsakulalābhagaṇakammaaddhānaññātigantharogaiddhipalibodhena
@Footnote: 1 Ma. upari. 14/154/137 kāyagatāsatisutta  2 cha.Ma. kesā .pe. muttanti
@3 cha.Ma. sabbākārenapi. Sī., i. ādarenapi 4 cha.Ma., i. kuṅkumaṃ
@5 cha.Ma., i. assirikadassanaṃ  6 cha.Ma. asubhabhāvanāvasena
Kittipalibodhena vā saha dasa palibodhā honti, athānena āvāsakulalābhagaṇaññātikittīsu
saṅgappahānena, kammaaddhānaganthesu abyāpārena, rogassa tikicchāyāti.
Evante dasa palibodhā upacchinditabbā, athānena upacchinnapalibodhena anupacchinna-
nekkhammābhilāsena koṭippattasallekhavuttitaṃ pariggahetvā khuddānukhuddakampi
vinayācāraṃ appajahantena āgamādhigamasamannāgato tato aññataraṅgasamannāgato vā
kammaṭṭhānadāyako ācariyo vinayānurūpena vidhinā upagantabbo, vattasampadāya ca
ārādhitacittassa tassa attano adhippāyo nivedetabbo. Tena tassa nimittajjhāsaya-
cariyādhimuttibhedaṃ ñatvā yadi etaṃ kammaṭṭhānānurūpaṃ, atha yasmiṃ vihāre attanā
vasati, yadi tasmiṃyeva sopi vasitukāmo hoti, tato saṅkhepato kammaṭṭhānaṃ dātabbaṃ.
Atha aññattha vasitukāmo hoti, tato pahātabbapariggahetabbādikathanavasena
sapurekkhārarāgacaritānukūlādikathanavasena sappabhedaṃ vitthārena kathetabbaṃ. Tena taṃ
sapurekkhāraṃ sappabhedaṃ kammaṭṭhānakathaṃ  1- uggahetvā ācariyaṃ āpucchitvā yāni
tāni:-
          "mahāvāsaṃ navāvāsaṃ         jarāvāsañca panthaniṃ
          soṇḍiṃ paṇṇañca pupphañca       phalaṃ patthitameva ca.
          Nagaraṃ dārunā khettaṃ         visabhāgena paṭṭanaṃ
          paccantasīmāsappāyaṃ          yattha mitto na labbhati.
          Aṭṭhārasetāni ṭhānāni       iti viññāya paṇḍito
          ārakā parivajjeyya         maggaṃ sappaṭibhayaṃ yathā"ti  2-
evaṃ aṭṭhārasa senāsanāni parivajjetabbānīti vucacanti, tāni parivajjetvā, yantaṃ:-
         kathañca bhikkhave senāsanaṃ pañcaṅgasamannāgataṃ  hoti, idha bhikkhave
senāsanaṃ gāmato nātidūraṃ hoti, nāccāsannaṃ gamanāgamanasampannaṃ divā
appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ appaḍaṃsamakasavātātapasiriṃsapasamphassaṃ,
tasmiṃ kho pana senāsane viharantassa appakasireneva uppajjanti
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā, tasmiṃ kho pana senāsane
therā  bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā
@Footnote: 1 cha.Ma. kamumaṭṭhānaṃ  2 visuddhi. 1/154
       Mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati `idaṃ
       bhante kathaṃ imassa ko attho'ti. Tassa te āyasmanto avivaṭañceva  1-
       vivaranti, anuttānīkatañca uttāniṃ karonti, anekavihitesu ca kaṅkhaṭṭhāniyesu
       dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho bhikkhave senāsanaṃ
       pañcaṅgasamannāgataṃ hotī"ti  2-
evaṃ pañcaṅgasamannāgataṃ senāsanaṃ vuttaṃ, tathārūpaṃ senāsanaṃ upagamma katasabbakiccena
kāmesu ādīnavaṃ, nekkhamme ca ānisaṃsaṃ paccavekkhitvā buddhasubuddhatāya dhamma-
sudhammatāya saṃghasupaṭipannatāya ca anussaraṇena cittaṃ pasādetvā yantaṃ:-
          "vacasā manasā ceva      vaṇṇasaṇṭhānato disā
         okāsato paricchedā      sattadhuggahaṇaṃ vidū"ti
evaṃ sattavidhaṃ uggahakosallaṃ, anupubbato nātisīghato nātisaṇikato vikkhepap-
paṭibāhanato paṇṇattisamatikkamato anupubbamuñcanato appanāto lakkhaṇato  3- tayo
ca suttantāti evaṃ dasavidhaṃ manasikārakosallañca vuttaṃ, taṃ apariccajantena
dvattiṃsākārabhāvanā ārabhitabbā. Evañhi ārabhato sabbākārena dvattiṃsākārabhāvanā
sampajjati, no aññathā.
         Tattha āditova tacapañcakaṃ tāva gahetvā api piṭakena "kesā
lomā"ti evamādinā nayena anulomato tasmiṃ paguṇībhūte "taco dantā"ti
evamādinā nayena paṭilomato, tasmiṃpi paguṇībhūte tadubhayanayeneva anulomapaṭiloma to
bahi visaṭavitakkavicchedanatthaṃ pālipaguṇībhūtabhāvatthañca vacasā koṭṭhāsasabhāvapariggahatthaṃ
manasā ca aḍḍhamāsaṃ bhāvetabbaṃ. Vacasā hissa bhāvanā bahi visaṭavitakkaṃ
vicchinditvā manasā bhāvanāya pālipaguṇītāya ca paccayo hoti, manasā bhāvanā
asubhavaṇṇalakkhaṇānaṃ aññataravasena pariggahassa  4- atha teneva kamena  5- vakkapañcakaṃ
aḍḍhamāsaṃ, tato tadubhayamaḍḍhamāsaṃ, tato papphāsapañcakamaḍḍhamāsaṃ, tato taṃ
pañcakattayampi aḍḍhamāsaṃ, atha ante vuttampi  6- matthaluṅgaṃ paṭhavīdhātuākārehi
@Footnote: 1 ka. avivarañceva  2 aṅ. dasaka. 24/11/13 senāsanasutta  3 cha.Ma. ayaṃ pāṭho na dissati.
@4 Ma. pariggahitassa  5 cha.Ma. nayena  6 cha.Ma. avuttampi
Saddhiṃ ekato bhāvanatthaṃ idha pakkhipitvā matthaluṅgapañcakaṃ aḍḍhamāsaṃ, tato
pañcakacatukkampi aḍḍhamāsaṃ, tato  1- medacchakkaṃ aḍḍhamāsaṃ, tato medacchakkena
saha taṃ pañcakacatukkampi aḍḍhamāsaṃ, atha muttacchakkaṃ aḍmāsaṃ, tato sabbameva
dvattiṃsākāraṃ aḍḍhamāsanti evaṃ cha māse vaṇṇasaṇṭhānadisokāsaparicchedato  2-
vavatthapentena bhāvetabbaṃ. Evaṃ majjhimapaññapuggalaṃ sandhāya vuttaṃ. Mandapaññena
tu yāvajīvaṃ bhāvetabbaṃ, tikkhapaññassa nacireneva bhāvanā sampajjatīti.
         Etthāha "kathampanāyamimaṃ dvattiṃsākāraṃ vaṇṇādito vavatthapetī"ti.
Vuccate  3- ayañhi "atthi imasmiṃ kāye kesā"ti evamādinā nayena tacapañcakādi-
vibhāgato dvattiṃsākāraṃ bhāvento kese tāva vaṇṇato kāḷakāti vavatthapeti,
yādisakā vānena diṭṭhā honti. Saṇṭhānato dīghāvaṭṭakā  4- tulādaṇḍamivāti
vavatthapeti. Disato pana yasmā imasmiṃ kāye nābhito uddhaṃ uparimadisā adho
heṭṭhimāti vuccati, tasmā imassa kāyassa uparimadisāya jātāti  vavatthapeti.
Okāsato nalāṭantakaṇṇacūḷikagalavāṭakaparicchinne sīsacamme jātāti. Tattha yathā
vammikamatthake jātāni kuṇṭhatiṇāni  5- na jānanti  "mayaṃ vammikamatthake jātānī"ti,
napi vammikamatthako jānāti "mayi kuṇṭhatiṇāni jātānī"ti, evameva na kesā
jānanti "mayaṃ sīsacamme jātā"ti napi sīsacammaṃ jānāti "mayi kesā jātā"ti.
Ābhogapaccavekkhaṇavirahitā hi ete dhammā acetanā abyākatā suññā
paramaduggandhajegucchapaṭikkūlā, na satto na puggaloti vavatthapeti. Paricchedatoti
dubbidho paricchedo sabhāgavisabhāgavasena. Tattha kesā heṭṭhā patiṭṭhitacammatalena
tattha vīhaggamattaṃ  6- pavisitvā patiṭṭhitena attano mūlatalena vā  7- upari
ākāsena tiriyaṃ aññamaññena paricchinnāti evaṃ sabhāgaparicchedato, kesā na
avasesaekattiṃsākārā, avasesaekattiṃsākārā  8- na kesāti evaṃ
visabhāgaparicchedato ca vavatthapeti. Evantāva kese vaṇṇādito vavatthapeti.
@Footnote: 1 cha.Ma. atha 2  cha.Ma....saṇṭhānavisokāsa,.. 3 cha.Ma. ayaṃ pāṭho na dissati
@4 cha.Ma. dīghavaṭṭalikā, Sī.,i. dīghaṭṭulakā  5 Sī.,i. kuntatiṇāni. evamuparipi
@6 Ma. vīhimattaṃ  7 cha.Ma., i. ca  8 cha.Ma. avasesāekatiṃsā, i. avasesaekattiṃsā
         Avasesesupi lome  1- vaṇṇato yebhuyyena nīlavaṇṇāti vavatthapeti,
yādisakā vā tena 2- diṭṭhā honti. Saṇṭhānato onatacāpasaṇṭhānā,
uparivaṅkatālahīrasaṇṭhānā vāti disato dvīsu disāsu jātā, okāsato hatthatalapādatale
ṭhapetvā yebhuyyena avasesasarīracamme jātāti.
      Tattha yathā purāṇagāmaṭṭhāne jātāni dabbatiṇāni  na jānanti
"mayaṃ purāṇagāmaṭṭhāne jātānī"ti, na ca purāṇagāmaṭṭhānaṃ jānāti "mayi
dabbatiṇakāni jātānī"ti, evameva na lomā jānanti  "mayaṃ sarīracamme jātā"ti,
na ca  3- sarīracammaṃ jānāti "mayi lomā jātā"ti. Ābhogapaccavekkhaṇavirahitā hi
ete dhammā acetanā abyākatā suññā paramaduggandhajegucchapaṭikkūlā, na
satto na puggaloti vavatthapeti. Paricchedato heṭṭhā patiṭṭhitacammatalena tattha
likkhāmattaṃ  4- pavisitvā patiṭṭhitena attano mūlatalena vā  5- upari ākāsena
tiriyaṃ aññamaññena paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo,
visabhāgaparicchedo pana kesasadiso evāti evaṃ lome vaṇṇādito vavatthapeti.
         Tato paraṃ nakhā yassa paripuṇṇā, tassa vīsativa. Te sabbepi
vaṇṇato maṃsavinimuttokāse setā, maṃsasambandhe tambavaṇṇāti vavatthapeti.
Saṇṭhānato yathāsakapatiṭṭhitokāsasaṇṭhānā, yebhuyyena vā madhukaphalaṭṭhikasaṇṭhānā,
macchasakalikasaṇṭhānā vāti vavatthapeti. Disato dvīsu disāsu jātā, okāsato
aṅgulīnaṃ aggesu patiṭṭhitāti.
         Tattha yathā nāma gāmadārakehi daṇḍakaggesu madhukaphalaṭṭhikā ṭhapitā
na jānanti "mayaṃ daṇḍakaggesu ṭhapitā"ti, napi daṇḍakā jānanti "amhesu
madhukaphalaṭṭhikā ṭhapitā"ti, evameva na nakhā jānanti  "mayaṃ aṅgulīnaṃ aggesu
patiṭṭhitā"ti, napi aṅguliyo jānanti "amhākaṃ aggesu nakhā patiṭṭhitā"ti.
Ābhogapaccavekkhaṇavirahitā hi ete dhammā acetanā .pe. Na puggaloti
vavatthapeti. Paricchedato  "heṭṭhā mūle ca aṅgulīmaṃsena, tattha patiṭṭhitatalena ca  6-
@Footnote: 1 cha.Ma., i. lomā  2 cha.Ma. vānena  3 cha.Ma., i. pi
@4 Ma. likhāmattaṃ  5 cha.Ma. mūlena ca, i. mūlatalena ca 6 cha.Ma. vā
Upari agge ca ākāsena, ubhato passesu aṅgulīnaṃ ubhato koṭicammena ca
paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana
kesasadiso evāti evaṃ nakhe vaṇṇādito vavatthapeti.
         Tato paraṃ dantā yassa paripuṇṇā, tassa dvattiṃsa. Te sabbepi
vaṇṇato setavaṇṇāti vavatthapeti. Yassa ca samasaṇṭhitā honti, tassa kharapattacchinna-
saṃkhapaṭalamiva samaganthitasetakusumamakulamālā viya ca khāyanti. Yassa visamasaṇṭhitā, tassa
jiṇṇaāsanasālāpīṭhakapaṭipāṭi viya nānāsaṇṭhānāti saṇṭhānato vavatthapeti. Tesaṃ
hi ubhayadantapantipariyosānesu heṭṭhato upari ca dve dve katvā aṭṭha dantā
catukoṭikā catumūlikā āsandikasaṇṭhānā, tesaṃ orato teneva kamena sanniviṭṭhā
aṭṭha dantā tikoṭikā timūlikā siṃghātakasaṇṭhānā. Tesampi  orato teneva
kamena heṭṭhato ca uparito ca ekamekaṃ katvā cattāro dantā dvikoṭikā
dvimūlikā yānakūpatthambhasaṇṭhānā. 1- Tesampi orato teneva kamena sanniviṭṭhā
cattāro dāṭhadantā 2- ekakoṭikā ekamūlikā mallikamakulasaṇṭhānā. 3- Tato
ubhayadantapantivemajjhe heṭṭhā cattāri upari cattāri  4- katvā aṭṭha dantā
ekakoṭikā ekamūlikā tumbavījasaṇṭhānā. Disato uparimāya disāya jātā.
Okāsato uparimā uparimahanukaṭṭhike adhokoṭikā, heṭṭhimā heṭṭhimahanukaṭṭhike
uddhaṃkoṭikā hutvā patiṭṭhitāti.
         Tattha yathā navakammikapurisena heṭṭhā silātale patiṭṭhāpitā uparimatale
pavesitā thambhā na jānanti "mayaṃ heṭṭhāsilātale patiṭṭhāpitā, uparimatale
pavesitā"ti, napi heṭṭhāsilātalaṃ jānāti "mayi thambhā patiṭṭhitā"ti 5- napi
uparimatalaṃ jānāti "mayi thambhā patiṭṭhā"ti, 6- evameva na dantā jānanti "mayaṃ
heṭṭhāhanukaṭṭhike patiṭṭhitā, uparimahanukaṭṭhike paviṭṭhā"ti, napi heṭṭhāhanukaṭṭhikaṃ
@Footnote: 1 cha.Ma., i. yānakūpatthambhinīsaṇṭhānā  2 cha.Ma., i. dāṭhādantā
@3 cha.Ma., i. mallikāmakulasaṇṭhānā  4 cha.Ma., i. cattāro upari cattāro
@5 cha.Ma. patiṭṭhāpitāti  6 cha.Ma., i. paviṭṭhāti.
Jānāti "mayi dantā patiṭṭhitā"ti, napi uparimahanukaṭṭhikaṃ jānāti "mayi dantā
paviṭṭhā"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na puggaloti
paricchedato heṭṭhā hanukaṭṭhikūpena hanukaṭṭhikaṃ pavisitvā patiṭṭhitena attano
mūlatalena ca upari ākāsena tiriyaṃ aññamañañena paricchinnāti vavatthapeti.
Ayametesaṃ sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ dante
vaṇṇādito vavatthapeti.
         Tato paraṃ antosarīre nānākuṇapasañcayapaṭicchādakatacampi vaṇṇato
setoti vavatthapeti. So hi yadipi chavirāgasañcitattā  1- kāḷakodātādivaṇṇavasena
nānāvaṇṇo viya dissati, tathāpissa sabhāgavaṇṇena seto eva. So panassa
setabhāvo aggijālābhighātapaharaṇappahārādīhi viddhaṃsitāya chaviyā pākaṭo hoti.
Saṇṭhānato saṃkhepena kañcukasaṇṭhāno, vitthārena nānāsaṇṭhānoti. Tathāhi  2- tattha
aggapādaṅgulittaco, kosakārakakimikosasaṇṭhāno,  2- piṭṭhipādattaco pūṭabandhupāhana-
saṇṭhāno, jaṅghattaco bhattapūṭakatālapaṇṇasaṇṭhāno, ūruttaco taṇḍulabharitadīghat-
thavikasaṇṭhāno, ānisadattaco udakapūritapaṭaparisāvanasaṇṭhāno, piṭṭhittaco
phalakonaddhacammasaṇṭhāno, kucchittaco viṇādoṇikonaddhacammasaṇṭhāno, ūrattaco
yebhuyyena caturassasaṇṭhāno, dveṃ bāhuttaco 3- tūṇīronaddhacammasaṇṭhāno,
piṭṭhihatthattaco khurakosasaṇṭhāno phaṇakatthavikasaṇṭhāno vā, hatthaṅgulittaco
kuñcikakosasaṇṭhāno, gīvattaco gelakañcukasaṇṭhāno, mukhattaco
chiddāvachiddakīṭakulāvakasaṇṭhāno, 4- sīsattaco pattatthavikasaṇṭhānoti.
         Tacapariggaṇahakena ca yogāvacarena uttaroṭṭhato paṭṭhāya tacassa
maṃsassa ca antarena cittaṃ pesentena paṭhamantāva mukhattaco vavatthapetbbo,
tato sīsattaco, atha bahi gīvattaco, tato anulomena paṭilomena ca
dakkhiṇahatthattaco. Atha teneva kamena vāmahatthattaco, tato piṭṭhittaco, atha
ānisadattaco, tatopi anulomena paṭilomena ca dakkhiṇapādattaco, atha
vāmapādattaco, tato vatthiudarahadayaabbhantaragīvattaco, tato heṭṭhimahanukattaco, atha
@Footnote: 1 cha.Ma., i. chavirāgarañjitattā  2-2 cha.Ma., i. tathāhi pādaṅgulittaco
@kosakārakakosasaṇṭhāno  3 cha. dvibāhuttaco, Ma. dve bāhuttacā  4 cha.Ma.,
@i. chiddāvachiddakimikulāvaka...
Adharoṭṭhattaco. Evaṃ yāva puna upari oṭṭhattacoti. Disato dvīsu disāsu
jāto. Okāsato sakalasarīraṃ pariyonaddhitvā ṭhitoti.
         Tattha yathā allacammapariyonaddhāya peḷāya na allacammaṃ jānāti
"mayā peḷā pariyonaddhā"ti, napi peḷā jānāti `ahaṃ allacammena pariyonaddhā"ti
evameva  na taco jānāti "mayā idaṃ cātummahābhūtikaṃ sarīraṃ onaddhan"ti, napi
idaṃ cātummahābhūtikaṃ sarīraṃ jānāti "ahaṃ tacena onaddhan"ti. Ābhogapaccavekkhaṇa-
virahitā hi ete dhammā .pe. Na puggaloti. Kevalantu:-
            allacammapaṭicchanno    navadvāro mahāvaṇo
            samantato paggharati     asucipūtigandhiyoti.
         Paricchedato heṭṭhā maṃsena tattha patiṭṭhitatalena ca  1- upari chaviyā
paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana
kesasadiso evāti evaṃ tacaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ sarīre navapesisatappabhedaṃ maṃsaṃ vaṇṇato rattapālibhaddaka-
pupphasannibhanti vavatthapeti. Saṇṭhānato nānāsaṇṭhānanti. Tathāhi tattha  2- jaṅghamaṃsaṃ
tālapattantopūṭabhattasaṇṭhānaṃ, avikasitaketakīmakulasaṇṭhānantipi keci. Ūrumaṃsaṃ
sudhāpiṃsananisadapotakasaṇṭhānaṃ, ānisadamaṃsaṃ uddhanakoṭisaṇṭhānaṃ, piṭṭhimaṃsaṃ tālaguḷapaṭala-
saṇṭhānaṃ, phāsukadvayamaṃsaṃ vaṃsamayakoṭṭhakucchippadesamhi tanumattikālepasaṇṭhānaṃ, thanamaṃsaṃ
vaṭṭetvā avakkhittaallamattikapiṇḍakasaṇṭhānaṃ, 3- dve bāhumaṃsaṃ naṅguṭṭhasīsapāde
chetvā niccammaṃ katvā dviguṇaṭṭhapitamahāmūsikasaṇṭhānaṃ, maṃsasunakhasaṇṭhānantipi 4-
eke. Gaṇḍamaṃsaṃ gaṇḍappadese ṭhapitakarañjabījasaṇṭhānaṃ, maṇḍūkasaṇṭhānantipi eke.
Jivhāmaṃsaṃ nuhīpattasaṇṭhānaṃ, nāsāmaṃsaṃ omukhanikkhittapaṇṇakosasaṇṭhānaṃ,
akkhikūpamaṃsaṃ aḍḍhapakkaudumabarasaṇṭhānaṃ, sīsamaṃsaṃ pattapacanakaṭāhatanulepasaṇṭhānanti.
Maṃsapariggaṇhakena ca yogāvacarena etāneva oḷārikamaṃsāni saṇṭhānato vavatthapetabbāni.
Evañhi vavatthāpayato sukhumāni maṃsāni ñāṇassa āpāthamāgacchantīti. Disato dvīsu
disāsu jātaṃ. Okāsato sādhikāni tīṇi aṭṭhisatāni ālimpitvā  5- ṭhitanti.
@Footnote: 1 cha.Ma., i. vā  2 cha.Ma. tassa  3 cha.Ma. avakkhittaddhamattikā...
@i. apaviddhaallamattika...  4 cha.Ma. maṃsasūnakasaṇṭhānantipi  5 anulimpitvā
         Tattha yathā thūlamattikānulittāya  1- bhittiyā na thūlamattikā jānāti
"mayā bhitti anulittā"ti, napi bhitti jānāti "ahaṃ thūlamattikāya anulittā"ti
evameva na navapesisatappabhedaṃ maṃsaṃ jānāti "mayā aṭṭhisatattayaṃ anulittanti napi
aṭṭhisatattayaṃ jānāti "ahaṃ navapesisatappabhedena maṃsena anulittanti. Ābhogapaccavekkhaṇa-
virahitā hi ete dhammā .pe. Na puggaloti. Kevalantu:-
            navapesisatā maṃsā     anulittā kaḷevaraṃ
            nānākimikulākiṇṇaṃ     mīḷhaṭṭhānaṃva pūtikanti.
         Paricchedato heṭṭhā aṭṭhisaṅghāṭena tattha patiṭṭhitatalena ca 2- upari
tacena tiriyaṃ aññamaññena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo,
visabhāgaparicchedo pana kesasadiso evāti evaṃ maṃsaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ sarīre navasatappabhedā nahārū vaṇṇato setāti vavatthapeti,
madhukavaṇṇātipi eke. Saṇṭhānato nānāsaṇṭhānāti. Tathāhi tattha mahantā mahantā
nahārū kandalamakulasaṇṭhānā, tato sukhumatarā sūkaravāgurārakhjusaṇṭhānā, 3- tato
aṇukatarā pūtilatāsaṇṭhānā, tato aṇukatarā sīhaḷānaṃ mahāvīṇātantisaṇṭhānā, tato
aṇukatarā thūlasuttasaṇṭhānā, hatthapiṭṭhipādapiṭṭhīsu nahārū sakuṇapādasaṇṭhānā.
Sīse nahārū gāmadārakānaṃ sīse ṭhapitaviraḷataradukkulasaṇṭhānā, piṭṭhiyaṃ nahārū
temetvā ātape pasāritamacchajālasaṇṭhānā, avasesā imasmiṃ sarīre
taṃtaṃaṅgapaccaṅgānugatā nahārū sarīre paṭimukkajālakañcukasaṇṭhānāti. Disato dvīsu
disāsu jātā. Tesu ca dakkhiṇakaṇṇacūḷikato paṭṭhāya pañca kaṇḍaranāmakā mahānahārū
purato ca pacchato ca vinaddhamānā 4- vāmapassaṃ gatā, vāmakaṇṇacūḷikato paṭṭhāya
pañca purato ca pacchato ca vinaddhamānā dakkhiṇapassaṃ gatā, dakkhiṇagalavāṭakato
paṭṭhāya pañca purato ca pacchato ca vinaddhamānā. Vāmapassaṃ gatā, vāmagalavāṭakato
paṭṭhāya pañca purato ca pacchato ca vinaddhamānā dakkhiṇapassaṃ gatā, dakkhiṇahatthaṃ
vinaddhamānā purato ca pacchato ca pañca pañcāti dasa kaṇḍaranāmakā eva
@Footnote: 1 ka. thusamattikānulittāya, evamuparipi  2 cha.Ma., i. vā
@3 cha.Ma., i. sūkaravāgurarajju...  4 cha.Ma. vinandhamānā evamuparipi
Mahānahārū ārūḷhā. Tathā vāmahatthaṃ, dakkhiṇapādaṃ, vāmapādañcāti evamete
saṭṭhī mahānahārū sarīradhārakā sarīraniyāmakātipi vavatthapeti. Okāsato sakasarīre
aṭṭhicammānaṃ aṭṭhimaṃsānañca antare aṭṭhīni ābandhamānā ṭhitāti.
         Tattha yathā vallisantānubaddhesu  1- kuṭadārūsu  2- na vallisantānā jānanti
"amhehi kuṭadārūni ābaddhānī"ti, napi kuṭadārūni 3- jānanti "mayaṃ vallisantānehi
ābaddhānī"ti, evameva na nahārū jānanti "amhehi tīṇi aṭṭhisatāni
ābaddhānī"ti, napi tīṇi aṭṭhisatāni jānanti "mayaṃ nahārūhi ābaddhānī"ti.
Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na puggaloti. Kevalantu:-
            nava nahārusatā honti      byāmamatte kaḷevare
            bandhanti aṭṭhisaṅghāṭaṃ       agāramiva valliyoti.
         Paricchedato heṭṭhā tīhi aṭṭhisatehi tattha patiṭṭhitatalehi ca  4- upari
tacamaṃsehi tiriyaṃ aññamaññena paricchinnāti vavatthapeti. Ayametesaṃ sabhāgaparicchedo,
visabhāgaparicchedo pana kesasadiso evāti evaṃ nahārū vaṇṇādito vavatthapeti.
         Tato paraṃ sarīre dvattiṃsadantaṭṭhikānaṃ visuṃ gahitattā sesāni catusaṭṭhī
hatthaṭṭhikāni catusaṭṭhī pādaṭṭhikāni catusaṭṭhī mudukaṭṭhikāni maṃsanissitāni dve
paṇhikaṭṭhikāni  5- ekekasmiṃ pāde dve dve gopphakaṭṭhikāni dve jaṅghaṭṭhikāni
ekaṃ jaṇṇukaṭṭhi ekaṃ ūruṭṭhi dve kaṭiṭṭhīni aṭṭhārasa piṭṭhikaṇṭakaṭṭhīni
catuvīsati phāsukaṭṭhīni cuddasa uraṭṭhīni ekaṃ hadayaṭṭhi dve akkhakaṭṭhīni dve
piṭṭhibāhakaṭṭhīni dve bāhaṭṭhīni dve dve aggabāhaṭṭhīni satta gīvaṭṭhīni dve
hanukaṭṭhīni ekaṃ nāsikaṭṭhi dve akkhiṭṭhīni dve kaṇṇaṭṭhīni ekaṃ nalātaṭṭhi ekaṃ
muṭṭhaṭṭhi nava sīsakapālaṭṭhīnīti evamādinā nayena vuttappabhedāni aṭṭhīni sabbāneva
vaṇṇato setānīti vavatthapeti.
         Saṇṭhānato nānāsaṇṭhānānīti. Tathāhi tattha aggapādaṅguliyaṭṭhīni katakabīja-
saṇṭhānāni, tadanantarāni aṅgulīnaṃ majjhapabbaṭṭhīni aparipuṇṇapanasaṭṭhisaṇṭhānāni,
@Footnote: 1 ka. vallisantānubandhesu evamuparipi  2 cha.Ma., i. kuṭaṭadārūsu evamuparipi
@3 Sī. kuḍuḍadārūni.  4 cha.Ma., i. vā  5 cha.Ma., i. paṇhikaṭṭhīni.
Mūlapabbaṭṭhīni paṇavasaṇṭhānāni, morasakalikasaṇṭhānānītipi eke. Piṭṭhipādaṭṭhīni
koṭṭitakandalapiñjarāsisaṇṭhānāni, 1- paṇhikaṭṭhīni ekaṭṭhiphalatālabījasaṇṭhānāni,
gopphakaṭṭhīni ekato bandhakīḷāguḷakasaṇṭhānāni, jaṅghaṭṭhikesu khuddakaṭṭhi 2-
dhanudaṇḍasaṇṭhānaṃ, mahantaṃ khuppipāsāmilātadhammanisappapiṭṭhisaṇṭhānaṃ 3- jaṅghaṭṭhikassa
gopphakaṭṭhikesu patiṭṭhitaṭṭhānaṃ acchāditatacakhajjūrīkaḷīrasaṇṭhānaṃ, 4- jaṅghaṭṭhikassa
jaṇṇukaṭṭhike patiṭṭhitaṭṭhānaṃ muṭṭhikamatthakasaṇṭhānaṃ, 5- jāṇukaṭṭhi 6- ekapassato
ghaṭṭitapheṇusaṇṭhānaṃ, ūruṭṭhīni duttacchitavāsidaṇḍapharasudaṇḍasaṇṭhānāni, ūruṭ-
ṭhikassa kaṭaṭṭhike patiṭṭhitaṭṭhānaṃ suvaṇṇakārānaṃ aggijālanakasalākābuddhisaṇṭhānaṃ,
tappatiṭṭhitokāso aggacchinnapunnāgaphalasaṇṭhāno, kaṭiṭṭhīni dvepi ekābaddhāni
hutvā kumbhakārehi katacūḷisaṇṭhānāni, tāpasabhisisaṇṭhānānīti  7- eke. Ānisadaṭṭhīni
heṭṭhāmukhaṭhapitasappaphaṇasaṇṭhānāni, sattaṭṭhaṭṭhānesu chiddāvacchiddāni aṭṭhārasa
piṭṭhikaṇṭakaṭṭhīni abbhantarato uparūpari ṭhapitasīsakapaṭaveṭhakasaṇṭhānāni, 8- bāhirato
vaṭṭanāvalisaṇṭhānāni, tesaṃ antarantarā kakacadantasadisāni dve tīṇi kaṇṭakāni
honti, catuvīsatiyā phāsukaṭṭhīsu paripuṇṇāni paripuṇṇasīhaḷadāttasaṇṭhānāni,
aparipuṇṇāni aparipuṇṇasīhaḷadāttasaṇṭhānāni, sabbāneva odātakukkuṭassa
pasāritapakkhadvayasaṇṭhānānītipi eke. Cuddasa uraṭṭhīni jiṇṇasandamānikāphalakapanti-
saṇṭhānāni, hadayaṭṭhi dabbiphaṇasaṇṭhānaṃ, akkhakaṭṭhīni khuddakalohavāsidaṇḍasaṇṭhānāni,
tesaṃ heṭṭhā aṭṭhi aḍḍhacandasaṇṭhānaṃ, piṭṭhibāhaṭṭhīni pharasuphaṇasaṇṭhānāni,
upacchinnasīhaḷakuddālasaṇṭhānānītipi  9- eke. Bāhaṭṭhīni ādāsadaṇḍasaṇṭhānāni,
mahāvāsidaṇḍasaṇṭhānānītipi eke. Aggabāhaṭṭhīni yamakatālakandasaṇṭhānāni,
maṇibandhaṭṭhīni ekato alliyāpetvā ṭhapitasīsakapaṭaveṭhakasaṇṭhānāni, piṭṭhihatthaṭṭhīni
@Footnote: 1 cha.Ma. koṭṭitakandalakandarāsisaṇṭhānāni, Sī. koṭṭitakandāmijjarāsisaṇṭhānāni,
@i. koṭṭitakandalamijjarāsisaṇṭhānāni, evamuparipi.  2 cha.Ma., i. khuddakaṃ
@3 cha.Ma., i....dhamanipiṭaṭhi saṇṭhānaṃ, sappoti saddo natthi, [dhamani=seṛ´nalohita
@dhammani ṅūreṄana]  4 cha.Ma. apanītatacakhajjūrikaḷīra..., Ma. anacchāditakakhajjūrikaḷīra...
@5 cha.Ma., i. mudiṅgamatthaka...  6 cha.Ma., i. jaṇṇukaṭṭhi. evamuparipi
@7 cha.Ma. tāpasabhisikāsaṇṭhānānītipi  8 cha.Ma., i. ṭhapitasīsakaṭṭaveṭhaka...evamuparipi
@9 cha.Ma., i. upaḍḍhacchinna.....
Koṭṭitakandaḷarāsisaṇṭhānāni,  1- hatthaṅgulimūlapabbaṭṭhīni paṇavasaṇṭhānāni,
majjhapabbaṭṭhīni aparipuṇṇapanasaṭṭhisaṇṭhānāni, aggapabbaṭṭhīni katakabījasaṇṭhānāni, satta
gīvaṭṭhīni daṇḍe vijjhitvā paṭipāṭiyā ṭhapitavaṃsakaḷīrakhaṇḍasaṇṭhānāni, heṭṭhimahanukaṭṭhi
kammārānaṃ ayokūṭayottakasaṇṭhānaṃ, uparimahanukaṭṭhi avalekhanasatthakasaṇṭhānaṃ,
akkhikūpanāsakūpaṭṭhīni apanītamiñjataruṇatālaṭṭhisaṇṭhānāni, nalātaṭṭhi
adhomukhaṭhapitabhinnasaṅkhakapālasaṇṭhānaṃ, kaṇṇacūḷikaṭṭhīni nhāpitakhurakosasaṇṭhānāni,
nalāṭakaṇṇacūḷikānaṃ uparipaṭṭabandhanokāse aṭṭhi bahalaghaṭapuṇṇapaṭapilotikakhaṇḍasaṇṭhānaṃ,
muddhanaṭṭhi mukhacchinnavaṅkanāḷikerasaṇṭhānaṃ, sīsaṭṭhīni sibbetvā
ṭhapitajajjarālābukaṭāhasaṇṭhānānīti. Disato dvīsu disāsu jātānīti.
         Okāsato avisesena sakalasarīre ṭhitāni, visesena tu sīsaṭṭhīni
gīvaṭṭhīsu patiṭṭhitāni, gīvaṭṭhīni piṭṭhikaṇṭakaṭṭhīsu patiṭṭhitāni,
piṭṭhikaṇṭakaṭṭhīni kaṭiṭṭhīsu patiṭṭhitāni, kaṭiṭṭhīni ūruṭṭhikesu patiṭṭhitāni,
ūruṭṭhīni jaṇṇukaṭṭhikesu, jaṇṇukaṭṭhīni jaṅghaṭṭhikesu, jaṅghaṭṭhikāni
gopphakaṭṭhikesu, gopphakaṭṭhīni piṭṭhipādaṭṭhikesu patiṭṭhitāni, piṭṭhipādaṭṭhikāni
ca gopphakaṭṭhikāni ukkhipitvā ṭhitāni, gopphakaṭṭhikāni jaṅaghaṭṭhikāni .pe.
Gīvaṭṭhikāni sīsaṭṭhikāni ukkhipitvā ṭhitānīti etenānusārena avasesānipi
aṭṭhīni veditabbānīti.
         Tattha yathā iṭṭhakadārugopānasicayādīsu na uparimā uparimā
iṭṭhakādayo jānanti "mayaṃ heṭṭhimesu heṭṭhimesu patiṭṭhitā"ti, napi heṭṭhimā
heṭṭhimā jānanti "mayaṃ uparimāni ukkhipitvā ṭhitā"ti, evameva na sīsaṭṭhikāni
jānanti "mayaṃ gīvaṭṭhikesu patiṭṭhitānī"ti .pe. Na gopphakaṭṭhikāni jānanti
"mayaṃ piṭṭhipādaṭṭhikesu patiṭṭhitānī"ti, napi piṭṭhipādaṭṭhikāni jānanti "mayaṃ
gopphakaṭṭhikāni ukkhipitvā ṭhitānī"ti .pe. Napi gīvaṭṭhikāni jānanti  "mayaṃ
sīsaṭṭhikāni ukkhipitvā ṭhitānī"ti ābhogapaccavekkhaṇavirahitā hi ete dhammā
.pe. Na puggaloti. Kevalantu imāni sādhikāni tīṇi aṭṭhisatāni navahi nahārusatehi
navahi ca maṃsapesisatehi ābandhānulittāni, 2- ekaghaṇacammapariyonaddhāni, 3-
@Footnote: 1 cha.Ma. koṭṭitakandalakandarāsi...  2 cha.Ma., i ābaddhānulittāni
@3 i. ekasatacamMa...
Sattarasaharaṇīsahassānugatasinehitāni, navanavutilomakūpasahassaparissavamānasedajallikāni,
asītikimikulāni, kāyotveva saṅkhayaṃ gatānīti evaṃ 1- kāyaṃ sabhāvato upaparikkhanto
yogāvacaro na kiñci gayhūpagaṃ passati, kevalantu nahārusambandhaṃ nānākuṇapasaṃkiṇṇaṃ
aṭṭhisaṅghāṭameva passati. Yaṃ disvā dasabalassa puttabhāvaṃ upeti. Yathāha:-
                   paṭipāṭiyaṭṭhīni ṭhitāni koṭiyā
                   anekasandhiyamito na kehici
                   baddho nahārūhi jarāya codito
                   acetano kaṭṭhakaliṅgarūpamoti.
             Kuṇapaṃ kuṇape jātaṃ      asuciasucimhi ca
             pūtikāyamhi pūtīni       duggandhe cāpi duggandhaṃ
             bhedanadhammehi vayadhammaṃ   aṭṭhipuṭe aṭṭhipuṭo
             nibbatto pūtikāyamhi    tamhi ca vinethacchandaṃ
             hessatha puttā dasabalassāti ca.
         Paricchedato anto aṭṭhimiñjena uparito maṃsena agge mūle ca
aññamaññena paricchinnānīti vavatthapeti. Ayametesaṃ sabhāgaparicchedo,
visabhāgaparicchedo pana kesasadiso evāti evaṃ aṭṭhīni vaṇṇādito vavatthapeti.
         Tato paraṃ sarīre yathāvuttappabhedānaṃ aṭṭhīnaṃ abbhantaragataṃ aṭṭhimiñjaṃ
vaṇṇato setanti vavatthapeti. Saṇṭhānato attano okāsasaṇṭhānanti. Seyyathīdaṃ?
mahantamahantānaṃ aṭṭhīnaṃ abbhantaragataṃ sedetvā vaṭṭetvā mahantesu vaṃsanaḷakapabbesu
pakkhittamahāvettaṅkurasaṇṭhānaṃ, khuddānukhuddakānaṃ abbhantaragataṃ sedetvā
vaṭṭetvā khuddānukhuddakesu vaṃsanaḷakapabbesu pakkhittatanuvettaṅkurasaṇṭhānanti.
Disato dvīsu disāsu jātaṃ. Okāsato aṭṭhīnaṃ abbhantare patiṭṭhitanti.
         Tattha yathā veḷunaḷakādīnaṃ antogatāni dadhiphāṇitāni na jānanti
"mayaṃ veḷunaḷakādīnaṃ antogatānī"ti napi veḷunaḷakādayo jānanti "dadhiphāṇitāni
@Footnote: 1 cha.Ma. saṅkhayaṃ gatāni, yaṃ sabhāvato...
Amhākaṃ antogatānī"ti, evameva na aṭṭhimiñjaṃ jānāti "ahaṃ aṭṭhīnaṃ
antogatan"ti, napi aṭṭhīni jānanti "aṭṭhimañjaṃ amhākaṃ antogatan"ti.
Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na puggaloti. Paricchedato
aṭṭhīnaṃ abbhantaratalehi aṭṭhimiñjabhāgena ca paricchinnanti vavatthapeti. Ayametassa
sabhāgaparicchedo, visabhāgaparicnedo pana kesasadiso evāti evaṃ aṭṭhimiñjaṃ
vaṇṇādito vavatthapeti.
         Tato paraṃ sarīrassa abbhantare dvigoḷakappabhedampi vakkaṃ vaṇṇato
mandarattaṃ pāḷibaddhakaṭṭhikavaṇṇanti vavatthapeti. Saṇṭhānato gāmadārakānaṃ
suttāvutakīḷāgoḷakasaṇṭhānanti, ekavaṇṭasahakāradvayasaṇṭhānantipi eke. Disato uparimāya
disāya jātaṃ. Okāsato galavāṭakā vinikkhantena ekamūlena thokaṃ gantvā dvidhā
bhinnena thūlanahārunāpi upanibaddhaṃ hutvā hadayamaṃsaṃ parikkhipitvā ṭhitanti.
         Tattha yathā vaṇṭūpanibaddhaṃ sahakāradvayaṃ na jānāti "ahaṃ vaṇṭena
upanibaddhan"ti, nāpi vaṇṭaṃ jānāti "mayā sahakāradvayaṃ upanibaddhan"ti, evameva
na vakkaṃ jānāti "ahaṃ thūlanahārunā upanibaddhan"ti, napi thūlanahāru jānāti
"mayā vakkaṃ upanibaddhan"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe.
Na puggaloti. Paricchedato vakkaṃ vakkabhāgena paricchinnanti vavatthapeti.
Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ vakkaṃ
vaṇṇādito vavatthapeti.
         Tato paraṃ sarīrassa abbhantare hadayaṃ vaṇṇato rattapadumapattapiṭṭhivaṇṇanti
vavatthapeti. Saṇṭhānato bāhirapattāni apanetvā adhomukhaṭhapitapadumamakulasaṇṭhānaṃ.
Tañca aggacchinnapunnāgaphalamiva vivarekapassaṃ 1- bahi maṭṭhaṃ anto
kosāṭakīphalassa abbhantarasadisaṃ. Paññābahulānaṃ thokaṃ vikasitaṃ, mandapaññānaṃ
makulitameva. Yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca pavattanti, taṃ
apanetvā avasesamaṃsapiṇḍasaṅkhātahadayabbhantare aḍḍhapasatamattaṃ lohitaṃ saṇṭhāti, yaṃ  2-
rāgacaritassa rattaṃ, dosacaritassa kāḷakaṃ, mohacaritassa maṃsadhovanodakasadisaṃ,
@Footnote: 1 Ma. vivaraṃ ekaṃ passaṃ, cha.Ma. vivaṭekapassaṃ  2 cha.Ma. taṃ
Vitakkacaritassa kulatthayūsavaṇṇaṃ, saddhācaritassa kaṇṇikārapupphavaṇṇaṃ, paññācaritassa
acchaṃ vippasannamanāvilaṃ, niddhotajātamaṇi viya jutimantaṃ khāyati. Disato uparimāya
disāya jātaṃ. Okāsato sarīrabbhantare dvinnaṃ thanānaṃ majjhe patiṭṭhitanti.
         Tattha  yathā dvinnaṃ vātapānakavāṭakānaṃ majjhe ṭhito aggaḷatthambhako
napi jānāti "ahaṃ dvinnaṃ vātapānakavāṭakānaṃ majjhe ṭhito"ti, napi vātapāna-
kavāṭakāni jānanti "amhākaṃ majjhe aggaḷatthambhako ṭhito"ti, evameva na hadayaṃ
jānāti "ahaṃ dvinnaṃ thanānaṃ majjhe ṭhitan"ti, napi thanāni jānanti "hadayaṃ
amhākaṃ majjhe ṭhitan"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na
puggaloti. Paricchedato hadayaṃ hadayabhāgena paricchinnanti vavatthapeti. Ayametassa
sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ hadayaṃ vaṇṇādito
vavatthapeti.
         Tato paraṃ sarīrassa abbhantare yakanasaññitaṃ yamakamaṃsapiṇḍaṃ vaṇṇato
rattapaṇḍukannātirattakumudassa bāhirapiṭṭhivaṇṇanti 1- vavatthapeti. Saṇṭhānato
ekamūlaṃ hutvā agge yamakaṃ koviḷārapattasaṇṭhānaṃ, tañca dandhānaṃ ekaṃyeva hoti
mahantaṃ, paññavantānaṃ dve vā tīṇi vā khuddakānīti. Disato uparimāya  disāya
jātaṃ. Okāsato dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitanti.
         Tattha yathā piṭharakapasse laggā maṃsapesi na jānāti "ahaṃ piṭharakapasse
laggā"ti, napi piṭharakapassaṃ jānāti "mayi maṃsapesi laggā"ti, evameva na yakanaṃ
jānāti "ahaṃ dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitan"ti, napi
thanānaṃ abbhantare dakkhiṇapassaṃ jānāti "maṃ nissāya yakanaṃ ṭhitan"ti. Ābhoga-
paccavekkhaṇavirahitā hi ete dhammā .pe. Na puggaloti. Paricchedato yakanaṃ
yakanabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo
pana kesasadiso evāti evaṃ yakanaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ sarīre paṭicchannāpaṭicchannabhedato dubbidhampi kilomakaṃ
vaṇṇato setadukkulapilotikavaṇṇanti vavatthapeti. Saṇṭhānato attano okāsasaṇṭhānaṃ.
@Footnote: 1 cha.Ma., i. rattaṃ rattakumudabāhirapattapiṭṭhivaṇṇanti.
Disato dvīsu disāsu jātaṃ. Okāsato paṭicchannakilomakaṃ hadayañca vakkañca
paricchādetvā  1- ṭhitaṃ  2- appaṭicchannakilomakaṃ sakalasarīre cammassa  heṭṭhato maṃsaṃ
pariyonaddhitvā ṭhitanti.
         Tattha yathā pilotikāya paliveṭhite maṃse pilotikā na jānāti "mayā
maṃsaṃ paliveṭhitan"ti, napi maṃsaṃ jānāti "ahaṃ  pilotikāya paliveṭhitan"ti, evameva
na kilomakaṃ jānāti "mayā hadayavakkāni sakalasarīre cammassa heṭṭhato maṃsaṃ ca
pariyonaddhitvāṭṭhitan"ti.  3- napi  hadayavakkāni sakalasarīre cammassa heṭṭhato ca maṃsaṃ
jānāti "ahaṃ kilomakena paliveṭhitan"ti. Ābhogapaccavekkhaṇavirahitā hi ete
dhammā .pe. Na puggaloti. Paricchedato heṭṭhā maṃsena upari cammena tiriyaṃ
kilomakabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo,
visabhāgaparicchedo pana kesasadiso evāti evaṃ kilomakaṃ vaṇṇādito vavatthapeti.
        Tato paraṃ sarīrassa abbantare pihakaṃ vaṇṇato nīlamilātaniguṇḍipupphavaṇṇanti 4-
vavatthapeti. Saṇṭhānato yebhuyyena sattaṅgulappamāṇaṃ abandhanaṃ
kāḷavacchakajivhāsaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato hadayassa
vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ, yamhi paharaṇappahārena bahi
nikkhante sattānaṃ jīvitakkhayo hotīti.
         Tattha yathā koṭṭhakamatthakapassaṃ nissāya ṭhitā gomayapiṇḍi na jānāti
"ahaṃ koṭṭhakamatthakapassaṃ nissāya ṭhitā"ti, napi koṭṭhakamatthakapassaṃ jānāti
"gomayapiṇḍi maṃ nissāya ṭhitā"ti, evameva na pihakaṃ jānāti "ahaṃ udarapaṭalassa
matthakapassaṃ nissāya ṭhitan"ti, napi udarapaṭalassa matthakapassaṃ jānāti "pihakaṃ maṃ
nissāya ṭhitan"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na
puggaloti. Paricchedato pihakaṃ pihakabhāgena paricchinnanti vavatthapeti.  ayametassa
sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ pihakaṃ vaṇṇādito
vavatthapeti.
@Footnote: 1 cha.Ma. parivāretvā  2 cha.Ma. ṭhitanti saddo natthi
@3 cha.Ma. maṃsaṃ paliveṭhitanti  4 cha.Ma. nīlaṃ milātanigguṇḍī...
         Tato paraṃ sarīrassa abbhantare dvattiṃsamaṃsakhaṇḍappabhedampi  1- papphāsaṃ
vaṇṇato rattaparipakkaudumbaravaṇṇanti  2- vavatthapeti. Saṇṭhānato visamacchinnapūvakhaṇḍa-
saṇṭhānaṃ. 3- Chadaniṭṭhakakhaṇḍapuñjasaṇṭhānantipi eke. Tadetaṃ abbhantare
asitapītādīnaṃ abhāve uggatena kammajatejusminā abbhāhatattā saṅkhāditapalālapiṇḍamiva
nirasaṃ nirojaṃ hoti. Disato uparimāya disāya jātaṃ. Okāsato
sarīrabbhantare dvinnaṃ thanānaṃ abbhantare hadayañca yakanañca uparicchādetvā
olambantaṃ ṭhitanti.
         Tattha yathā jiṇṇakoṭṭhabbhantare lambamāno sakuṇakulāvako na
jānāti "ahaṃ jiṇṇakoṭṭhabbhantare lambamāno ṭhito"ti, napi jiṇṇakoṭṭhabbhantaraṃ
jānāti "sakuṇakulāvako mayi lambamāno ṭhito"ti, evameva na papphāsaṃ jānāti
"ahaṃ sarīrabbhantare dvinnaṃ thanānaṃ abbhantare lambamānaṃ ṭhitan"ti, napi
sarīrabbhantare dvinnaṃ thanānaṃ abbhantaraṃ jānāti "mayi papphāsaṃ lambamānaṃ
ṭhitan"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na puggaloti.
Paricchedato papphāsaṃ papphāsabhāgena paricchinnanti vavatthapeti. Ayametassa
sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ papphāsaṃ
vaṇṇādito vavatthapeti.
         Tato paraṃ antosarīre purisassa dvattiṃsahatthaṃ itthiyā aṭṭhavīsatihatthaṃ
ekavīsatiyā ṭhānesu obhaggaṃ antaṃ vaṇṇato setasakkharasudhāvaṇṇanti vavatthapeti.
Saṇṭhānato sīsaṃ chinditvā lohitadoṇiyaṃ saṃvelletvā ṭhapitadhammanikaḷevarasaṇṭhānaṃ
disato dvīsu disāsu jātaṃ. Okāsato upari galavāṭake heṭṭhā ca karīsamagge
vinibandhattā galavāṭakakarīsamaggapariyte sarīrabbhantare ṭhitanti.
         Tattha yathā lohitadoṇiyaṃ ṭhapitasīsacchinnadhammanikaḷevaraṃ na jānāti
"ahaṃ lohitadoṇiyaṃ ṭhitan"ti, napi lohitadoṇi jānāti "mayicchinnasīsadhammanikaḷevaraṃ
ṭhitan"ti, evameva na antaṃ jānāti "ahaṃ sarīrabbhantare ṭhitan"ti napi
sarīrabbhantaraṃ jānāti "mayi antaṃ ṭhitan"ti. Ābhogapaccavekkhaṇavirahitā hi ete
@Footnote: 1 cha.Ma., i. pisaddo natthi,  2 cha.Ma., i. rattaṃ
@nātiparipakka... 3 cha.Ma. visamacchinnapūvasaṇṭhānaṃ
Dhammā .pe. Na puggaloti. Paricchedato antaṃ antabhāgena paricchinnanti
vavatthathapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti
evaṃ antaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ antosarīrabbhantare antaguṇaṃ vaṇṇato setaṃ dakasītalikamūlavaṇṇanti
vavatthapeti. Saṇṭhānato dakasītalikamūlasaṇṭhānamevāti, gomuttasaṇṭhānantipi
eke. Disato dvīsu disāsu jātaṃ. Okāsato kuddālapharasukammādīni karontānaṃ
yantākaḍḍhanakāle yantasuttakamiva yantaphalakāni antabhoge 1- ekato aggaḷante
ābandhitvā pādapuñjanarajjumaṇḍalakassa antarā taṃ saṃsibbitvā 2- ṭhitarajjukā viya
ekavīsatiyā antabhogānaṃ antare ṭhitanti.
         Tattha yathā pādapuñjanarajjumaṇḍalakaṃ saṃsibbitvā ṭhitarajjukā na
jānāti "mayā pādapuñjanarajjumaṇḍalakaṃ saṃsibbitvā ṭhitan"ti, napi pādapuñjana-
rajjumaṇḍalakaṃ jānāti "rajjukā maṃ saṃsibbitvā ṭhitā"ti, evameva na antaguṇaṃ
jānāti "ahaṃ antaṃ ekavīsatibhogabbhantare ābandhitvā ṭhitan"ti, napi antaṃ
jānāti "antaguṇaṃ maṃ ābandhitvā ṭhitan"ti. Ābhogapaccavekkhaṇavirahitā hi ete
dhammā .pe. Na puggaloti. Paricchedato antaguṇaṃ antaguṇabhāgena paricchinnanti
vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti
evaṃ antaguṇaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ antosarīre udariyaṃ vaṇṇato ajjhohaṭāhāravaṇṇanti
vavatthapeti. Saṇṭhānato parissāvane sithilabandhataṇḍulasaṇṭhānaṃ. Disato uparimāya
disāya ṭhitaṃ 3- okāsato udare ṭhitanti. Udarannāma ubhato nippīḷiyamānassa
allasāṭakassa majjhe sañjātapoṭakasadisaṃ 4- antapaṭalaṃ, bahi maṭṭhaṃ, anto
maṃsakasambupaliveṭhitakiliṭṭhapāvārapupphasadisaṃ, kuṭṭhitapanasaphalassa 5- abbhantarasadisantipi
eke. Yattha 6- takkoṭakā gaṇḍuppādakā tālahīrakā sūcimukhakā paṭatantū suttakā
iccevamādidvattiṃsakulappabhedā kimiyo  7- ākulabyākulasaṇḍacārino hutvā
nivasanti,
@Footnote: 1 Sī. antābhoge  2 cha.Ma., i, sibbitvā, evamuparipi 3 cha.Ma. jātaṃ, i. jātanti
@4 cha.Ma., i....phoṭakasadisaṃ  5 cha.Ma. kuthitapanasaphalassa
@6 cha.Ma. tattha takkolakā... i. tattha...  7 cha.Ma., i. kimayo
Ye vā pānabhojanādimhi avijjamāne ullaṅghitvā viravantā hadayamaṃsaṃ abhihananti 1-
pānabhojanādiajjhoharaṇavelāya uddhaṃmukhā hutvā paṭhamajjhohaṭe dve tayo ālope
turitaturitā vilumpanti, yaṃ etesaṃ kimīnaṃ pasūtigharaṃ vaccakuṭi gilānasālā susānañca
hoti, yattha seyyathāpi nāma caṇḍālagāmadvāre candanikāya saradasamaye thūlaphussitake deve
vassante udakena vuyhaṃ  2- muttakarīsacammaṭṭhinhārūkhaṇḍakheḷasiṃghānikālohitappabhuti
nānākuṇapajātaṃ nipatitvā kaddamodakāluḷitaṃ sañjātakimikulākulaṃ hutvā
dvihatīhaccayena suriyātapasantāpavegakuṭṭhitaṃ uparūpari pheṇapubbuḷake 3- muñcantaṃ
abhinīlavaṇṇaṃ paramaduggandhaṃ jegucchaṃ upagantuṃ vā daṭṭhuṃ vā anaraharūpataṃ āpajjitvā
tiṭṭhati, pageva ghāyituṃ vā sāyituṃ vā, evameva nānappakāraṃ pānabhojanādi
dantamusalasañcuṇṇitaṃ jivhāhatthasamparivattitaṃ kheḷalālapalibuddhaṃ taṃ khaṇaṃ vigatavaṇṇa-
gandharasādisampadaṃ koliyakule 4- suvāṇavamathusadisaṃ nipatitvā pittasemhāvātapaliveṭhitaṃ
hutvā udaraggisantāpavegukuṭṭhitaṃ kimikulākulaṃ uparūpari pheṇupubbuḷakāni
muñcantaṃ paramakasambukaduggandhajegucchabhāvamāpajjitvā tiṭṭhati. Yaṃ sutvāpi
pānabhojanādīsu ananuññatā saṇṭhāti, pageva paññācakkhumā oloketvā. Yattha ca patitaṃ
pānabhojanādi pañcadhā vivekaṃ gacchati, ekaṃ bhāgaṃ pāṇakā khādanti, ekabhāgaṃ
udaraggi jhāpeti, eko bhāgo muttaṃ hoti, eko bhāgo karīsaṃ hoti, eko
bhāgo rasabhāvaṃ āpajjitvā lohitamaṃsādīni  5- upabrūhayatīti.
         Tattha yathā paramajegucchāya suvāṇadoṇiyā ṭhito suvāṇavamathu na jānāti
"ahaṃ suvāṇadoṇiyā ṭhito"ti, napi suvāṇadoṇi jānāti "mayi suvāṇavamathu ṭhito"ti
evameva na udariyaṃ jānāti "ahaṃ imasmiṃ paramaduggandhajegucche udare ṭhitan"ti.
Napi udaraṃ jānāti "mayi udariyaṃ ṭhitan"ti. Ābhogapaccavekkhaṇavirahitā hi ete
dhammā .pe. Na puggaloti. Paricchedato udariyaṃ udariyabhāgena paricchinnanti
vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti
evaṃ udariyaṃ vaṇṇādito vavatthapeti.
@Footnote: 1 Ma. atitudanti, cha.Ma., i. abhitudanti.  2 cha.Ma., i. āvūḷhaṃ
@3 cha.Ma., i....pheṇapupphuḷake, Sī. pheṇabubbulake  4 cha.Ma.,
@i. koliyakhalisuvāṇavamathusadisaṃ  6 cha.Ma., i. soṇita...
         Tato paraṃ antosarīre karīsaṃ vaṇṇato yebhuyyena ajjhohaṭāhāravaṇṇanti
vavatthapeti. Saṇṭhānato okāsasaṇṭhānaṃ. Disato heṭṭhimāya disāya jātaṃ.
Okāsato pakkāsaye ṭhitanti. Pakkāsayo nāma heṭṭhā nābhipiṭṭhikaṇṭakamūlānaṃ
antare antāvasāne ubbedhena aṭṭhaṅgulamatto vaṃsanaḷakabbhantarasadiso padeso,
yattha seyyathāpi nāma uparibhūmibhāge patitavassodakaṃ otaritvā 1- heṭṭhābhūmibhāgaṃ
pūretvā tiṭṭhati, evameva yaṃkiñci āmāsaye patitaṃ pānabhojanādikaṃ udaragginā
pheṇuddehakaṃ pakkaṃ pakkaṃ saṇhakaraṇinisapāyapiṃsanīyapiṭṭhimiva 2- saṇhabhāvaṃ āpajjitvā
antabilena ogalitvā omadditvā vaṃsanaḷake pakkhippamānā 3- paṇḍumattikā viya
sannicitaṃ hutvā tiṭṭhati.
         Tattha yathā vaṃsanaḷake omadditvā pakkhittapaṇḍumattikā na jānāti
"ahaṃ vaṃsanaḷake ṭhitā"ti, napi vaṃsanaḷako jānāti "mayi paṇḍumattikā ṭhitā"ti,
evameva na karīsaṃ jānāti "ahaṃ pakkāsaye ṭhitan"ti, napi pakkāsayo jānāti
"mayi karīsaṃ ṭhitan"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na
puggaloti. Paricchedato karīsaṃ karīsabhāgena paricchinnanti vavatthapeti. Ayametassa
sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ karīsaṃ vaṇṇādito
vavatthapeti.
         Tato paraṃ sarīre sīsakaṭāhabbhantare matthaluṅagaṃ vaṇṇato setaahicchattaka-
piṇḍivaṇṇanti vavatthapeti. Pakkuṭṭhitaduddhavaṇṇantipi 4- eke. Saṇṭhānato
okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato sīsakaṭāhassa abbhantare
cattāro sibbinimagge nissāya samodhāya ṭhapitā cattāro piṭṭhapiṇḍikā viya
samohitaṃ catumatthaluṅgapiṇḍippabhedaṃ hutvā jātanti. 5-
         Tattha yathā purāṇalābukaṭāhe pakkhittā piṭṭhapiṇḍi pakkuṭṭhitaduddhaṃ
vā na jānāti "ahaṃ purāṇalābukaṭāhe ṭhitan"ti, napi purāṇalābukaṭāhaṃ jānāti
"mayi piṭṭhapiṇḍi pakkuṭṭhitaduddhaṃ vā ṭhitan"ti, evameva na matthaluṅgaṃ jānāti
"ahaṃ sīsakaṭāhabbhantare ṭhitan"ti, napi sīsakaṭāhabbhantaraṃ jānāti "mayi
@Footnote: 1 cha.Ma. ogaḷitvā  2 cha.Ma., i. saṇhakaraṇiyā piṭaṭhamiva
@3 cha.Ma. pakkhittapaṇḍumattikā
@4 cha.Ma. pakkuthita... Sī. vikkuthita... 5 cha.Ma. ṭhitanti
Matthaluṅgaṃ ṭhitan"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na
puggaloti paricchedato matthaluṅgaṃ matthaluṅgabhāgena paricchinnanti vavatthapeti.
Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ
matthaluṅgaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ sarīre baddhābaddhabheto dubbidhaṃ pittaṃ vaṇṇato
bahalamadhukatelavaṇṇanti vavatthapeti. Abaddhapittaṃ milātabakulapupphavaṇṇantipi  1- eke.
Saṇṭhānato okāsasaṇṭhānaṃ. Disato dvīsu disāsu jātaṃ. Okāsato abaddhapittaṃ
kesalomanakhadantānaṃ  maṃsavinimuttaṭṭhānaṃ thaddhasukkhacammañca vajjetvā  udakamiva
telabindu avasesasarīraṃ byāpetvā ṭhitaṃ, yamhi kuppite akkhīni pītakāni honti
bhamanti, gattaṃ kampati kaṇḍayati.  2- baddhapittaṃ hadayapapphāsānamantare yakanamaṃsaṃ
nissāya patiṭṭhite kosāṭakīkosasadise  3- pittakosake ṭhitaṃ, yamhi kuppite sattā
ummattakā honti, vipallatthacittā hirottappaṃ chaḍḍetvā akattabbaṃ karonti,
abhāsitabbaṃ bhāsanti, acintetabbaṃ cintenti.
         Tattha yathā udakaṃ byāpetvā ṭhitaṃ telaṃ na jānāti "ahaṃ udakaṃ
byāpetvā ṭhitan"ti, napi udakaṃ jānāti "telaṃ maṃ byāpetvā ṭhitan"ti evameva
na abaddhapittaṃ jānāti "ahaṃ sarīraṃ byāpetvā ṭhitan"ti, napi sarīraṃ jānāti
"abaddhapittaṃ maṃ byāpetvā ṭhitan"ti. Yathā ca kosāṭakīkosake ṭhitavassodakaṃ na
jānāti "ahaṃ kosāṭakīkosake ṭhitan"ti napi kosāṭakīkosako jānāti  "mayi
vassodakaṃ ṭhitan"ti evameva na baddhapittaṃ jānāti "ahaṃ pittakosake ṭhitan"ti,
napi pittakosako jānāti  "mayi baddhapittaṃ ṭhitan"ti. Ābhogapaccavekkhaṇavirahitā hi
ete dhammā .pe. Na puggaloti. Paricchedato pittaṃ pittabhāgena paricchinnanti
vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti
evaṃ pittaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ sarīrabbhantare ekapattapūrappamāṇaṃ semhaṃ vaṇṇato
setakacchakapaṇṇarasavaṇṇanti vavatthapeti. Saṇṭhānato okāsasaṇṭhānaṃ. Disato
@Footnote: 1 Ma., Sī. milātakaākulipupphavaṇṇantipi.  2 cha.Ma. kaṇḍūyati
@3 cha.Ma. mahākosātakīkosakasadise Ma. rattakolātakīkosakasadise.
Uparimāya disāya jātaṃ. Okāsato udarapaṭale ṭhitanti. Yaṃ pānabhojanādiajjhoharaṇakāle
seyyathāpi nāma udake sevālapaṇṇakaṃ 1- kaṭṭhe vā kaṭhale 2- vā patante
chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, evameva pānabhojanādimhi
nipatante chijjitvā dvidhā hutvā puna ajjhottharitvā tiṭṭhati, yamhi ca
mandībhūte pakkamiva gaṇḍaṃ pūtikamiva kukkuṭaṇḍaṃ udarapaṭalaṃ  3- paramaduggandhajeguccha-
kuṇapagandhaṃ hoti. Tato uggateneva gandhena uggāropi mukhampi duggandhaṃ
pūtikuṇapasadisaṃ hoti, so ca puriso "apehi duggandhaṃ tava  4- vāyatī"ti  5- vattabbataṃ
āpajjati. Yañaca abhivaḍḍhetvā  6- bahalattamāpannaṃ paṭikujjanaphalakamiva vaccakuṭiyā
udarapaṭalassa abbhantare eva kuṇapagandhaṃ sannirumbhitvā tiṭṭhati.
         Tattha yathā candanikāya upari pheṇapaṭalaṃ na jānāti "ahaṃ candanikāya
ṭhitan"ti, napi candanikā jānāti "mayi pheṇapaṭalaṃ ṭhitan"ti, evameva na semhaṃ
jānāti "ahaṃ udarapaṭale ṭhitan"ti, napi udarapaṭalaṃ jānāti "mayi semhaṃ
patiṭṭhitanti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na puggaloti.
Paricchedato semhaṃ semhabhāgena paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo,
visabhāgaparicchedo pana kesasadiso evāti evaṃ semhaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ sarīre pubbo vaṇṇato paṇḍupalāsavaṇṇoti vavatthapeti.
Saṇṭhānato okāsasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato pubbassa
okāso nāma nibaddho natthi. Yattha pubbo sannicito tiṭṭheyya, yatra yatra
pana khāṇukaṇṭakappaharaṇaggijālādīhi abhihate sarīrappadese lohitaṃ saṇṭhahitvā
paccati, gaṇḍapīḷakādayo vā uppajjanti, tatra tatra tiṭṭhati.
         Tattha yathā rukkhassa tattha tattha pharasudhārādipahaṭappadese āgalitvā  7-
ṭhito niyyāso na jānāti "ahaṃ rukkhassa pahaṭappadese ṭhito"ti, napi rukkhassa
pahaṭappadeso jānāti "mayi niyyāso ṭhito"ti, evameva na pubbo jānāti
"ahaṃ sarīrassa tattha tattha khāṇukaṇṭakādīhi abhihaṭappadese gaṇḍāpīḷakādīnaṃ
@Footnote: 1 cha.Ma. sevālapaṇakaṃ  2 cha.Ma. kathale  3 Ma. uparipaṭalaṃ  4 cha.Ma., i. tava natthi.
@5 cha.Ma. vāyasī"ti  6 cha.Ma. abhivaḍḍhitaṃ  7 avagaḷitvā
Uṭṭhitappadese vā ṭhito"ti, napi so padeso  1- jānāti "mayi pubbo ṭhito"ti.
Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na puggaloti. Paricchedato
pubbo pubbabhāgena paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo,
visabhāgaparicchedo pana kesasadiso evāti evaṃ pubbaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ sarīre sannicitalohitaṃ saṃsaraṇalohitanti evaṃ dubbidhe
lohite sannicitalohitaṃ tāva vaṇṇato bahalakuṭṭhitalākhārasavaṇṇanti  2- vavatthapeti.
Saṃsaraṇalohitaṃ acchalākhārasavaṇṇanti. Saṇṭhānato sabbampi attano okāsaṇṭhānaṃ.
Disato sannicitalohitaṃ uparimāya disāya jātaṃ, saṃsaraṇalohitaṃ dvīsu disāsupīti.
Okāsato saṃsaraṇalohitaṃ kesalomanakhadantānaṃ maṃsavinimuttaṭṭhānañceva thaddhasukkhacammañca
vajjetvā dhamanijālānusārena sabbaṃ upādinnakasarīraṃ pharitvā ṭhitaṃ. Sannicitalohitaṃ
yakanassa heṭṭhābhāgaṃ pūretvā ekapattapūraṇamattaṃ vakkahadayayakanapapphāsānaṃ upari thokaṃ
thokaṃ binduṃ pātentaṃ vakkahadayayakanapapphāse tementaṃ ṭhitaṃ, yamhi vakkahadayādīni
atemente sattā pipāsitā honti.
         Tattha yathā jajjarakapāle ṭhitaṃ udakaṃ heṭṭhā leḍḍukhaṇḍādīni tementaṃ
na jānāti "ahaṃ jajjarakapāle ṭhitaṃ leḍḍukhaṇḍādīni tememī"ti, napi jajjarakapālaṃ
heṭṭhā leḍḍukhaṇḍādīni vā jānanti "mayi udakaṃ ṭhitaṃ, amhe vā tementaṃ
ṭhitan"ti. Evameva na lohitaṃ jānāti "ahaṃ yakanassa heṭṭhābhāge vakkahadayādīni
tementaṃ ṭhitan"ti, napi yakanassa heṭṭhābhāgaṭṭhānaṃ vakkahadayādīni vā jānanti
"mayi lohitaṃ ṭhitaṃ, amhe vā tementaṃ ṭhitan"ti. Ābhogapaccavekkhaṇavirahitā hi
ete dhammā .pe. Na puggaloti. Paricchedato lohitaṃ lohitabhāgena paricchinnanti
vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo mana kesasadiso evāti
evaṃ lohitaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ sarīre sedo vaṇṇato pasannatilatelavaṇṇoti vavatthapeti.
Saṇṭhānato okāsasaṇṭhāno. Disato dvīsu disāsu jāto. Okāsato sedassa
okāso nāma nibaddho natthi, yattha sedo lohitaṃ viya sadā tiṭṭheyya. Yasmā
@Footnote: 1 cha.Ma., i. sarīrappadeso  2 cha.Ma. bahalakuthitalākhā...
Tu 1- yadā aggisantāpasuriyasantāpautuvikārādīhi sarīraṃ santappati, 2- atha
udakato abbūḷhamattavisamacchinnabhisamuḷālakumudanāḷakalāpaudakamiva sabbakesalomakūpavivarehi
paggharati. Tasmā tesaṃ kesalomakūpavivarānaṃ vasena taṃ saṇṭhānato vavatthapeti.
"sedapariggaṇhakena ca yogāvacarena kesalomakūpavivare pūretvā ṭhitavaseneva sedo
manasikātabbo"ti vuttaṃ pubbācariyehi.
         Tattha yathā bhisamulāḷakumudanāḷakalāpavivarehi paggharantaṃ udakaṃ na jānāti
"ahaṃ bhisamulāḷakumudanāḷakalāpavivarehi paggharāmī"ti, napi "bhisamulāḷakumudanāḷakalāpavivarāni
jānanti "amhehi udakaṃ paggharatī"ti, evameva na sedo jānāti "ahaṃ
kesalomakūpavivarehi paggharāmī"ti, napi kesalomakūpavivarāni jānanti "amhehi sedo
paggharatī"ti, ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na puggaloti.
Paricchedato sedo sedabhāgena paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo,
visabhāgaparicchedo pana kesasadiso evāti evaṃ sedaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ sarīre cammamaṃsantare medo  3- vaṇṇato phālitahaliddivaṇṇoti
vavatthapeti. Saṇṭhānato anekasaṇṭhānoti. 4- Tathāhi sukhino thūlasarīrassa cammamaṃsantare
pharitvā ṭhito haliddirattadukūlapilotikasaṇṭhāno, kīsasarīrassa jaṅghamaṃsaurumaṃsa-
piṭṭhikaṇṭakanissitapiṭṭhimaṃsaudarapaṭalamaṃsāni ninsāya saṃvelletvā
ṭhapitahaliddirattadukūlapilotikakhaṇḍasaṇṭhāno, disato dvīsu disāsu jāto. Okāsato
thūlasarīrassa sakalasarīraṃ pharitvā kīsassa jaṅghamaṃsādīni nissāya ṭhito, yo
sinehasaṅkhātopi hutvā paramajegucchattā na matthakatelatthaṃ na natthutelatthaṃ  5- na
gaṇḍūsatelatthaṃ na dīpajalanatthaṃ 6- saṅgayhati.
         Tattha yathā maṃsapuñjaṃ nissāya ṭhitā haliddirattadukūlapilotikā na
jānāti "ahaṃ maṃsapuñjaṃ nissāya ṭhitā"ti, napi maṃsapuñjo jānāti
"haliddirattadukūlapilotikā maṃ nissāya ṭhitā"ti, evameva na medo  jānāti "ahaṃ
sakalasarīraṃ jaṅghādīsu vā maṃsaṃ nissāya ṭhito"ti, napi sakalasarīraṃ jaṅghādīsu vā maṃsaṃ
jānāti "medo maṃ nissāya ṭhito"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe.
@Footnote: 1 cha.Ma. vā  2 cha.Ma. santapati  3 ka. medaṃ
@4 cha.Ma. okāsasaṇṭhāno  5 cha.Ma., i. ayaṃ pāṭho natthī  6 cha.Ma. dīpajālanatthaṃ
Na puggaloti. Paricchedato medo heṭṭhā maṃsena, upari cammena samantato
medabhāgena paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo. Visabhāgaparicchedo
pana kesasadiso evāti evaṃ medaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ sarīre assu vaṇṇato pasannatilatelavaṇṇanti vavatthapeti.
Saṇṭhānato okāsasaṇṭhānaṃ. Disato uparimāya disāya jātaṃ. Okāsato akkhikūpakesu
ṭhitanti. Na cetaṃ pittakosake pittamiva akkhikūpakesu sadā sannicitaṃ hutvā tiṭṭhati,
kintu? yadā somanassajātā sattā mahāhasitaṃ hasanti, domanassajātā rodanti paridevanti,
tathārūpaṃ visamāhāraṃ vā āharanti, 1- yadā ca tesuṃ akkhīni dhūmarajapaṃsukādīhi
abhihaññanti, tadā etehi somanassadomanassavisamāhārādīhi samuṭṭhahitvā
assu akkhikūpake pūretvā tiṭṭhati ca paggharati ca. Assupariggaṇhakena ca
yogāvacarena akkhikūpake pūretvā ṭhitavaseneva taṃ manasikātabbanti pubbācariyā
vaṇṇayanti.
         Tattha yathā matthakacchinnataruṇatālaṭṭhikūpakesu ṭhitaṃ udakaṃ na jānāti
"ahaṃ matthakacchinnataruṇatālaṭṭhikūpakesu ṭhitan"ti, napi matthakacchinnataruṇatālaṭṭhikūpakā
jānanti "amhesu udakaṃ ṭhitan"ti, evameva na assu jānāti "ahaṃ akkhikūpakesu
ṭhitan"ti, napi akkhikūpakā jānanti "amhesu assu ṭhitan"ti. Ābhogapaccavekkhaṇa-
virahitā hi ete dhammā .pe. Na puggaloti. Paricchedato assu assubhāgena
paricchinnanti vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana
kesasadiso evāti evaṃ assuṃ vaṇṇādito vavatthapeti.
         Tato paraṃ sarīrabbhantare vilīnasinehasaṅkhātaṃ vasā vaṇṇato ācāme
āsittatelavaṇṇāti vavatthapeti. Saṇṭhānato okāsasaṇṭhānā, disato dvīsu disāsu
jātā. Okāsato hatthatalahatthapiṭṭhipādatalapādapiṭṭhināsāpuṭanalātaaṃsakūṭesu ṭhitāti.
Na cesā etesu okāsesu sadā vilīnā eva hutvā tiṭṭhati, kintu? yadā
Aggisantāpasuriyasantāpautuvisabhāgadhātuvisabhāgehi te padesā usmājātā honti,
tadā tattha vilīnāva hutvā pasannasalilāsu udakasoṇḍikāsu nīhāro viya visarati.
@Footnote: 1 cha.Ma. haranti
         Tattha  yathā udakasoṇḍiyo ajjhottharitvā ṭhito nīhāro na jānāti
"ahaṃ udakasoṇḍiyo ajjhottharitvā ṭhito"ti, napi udakasoṇḍiyo jānanti
"nīhāro amhe ajjhottharitvā ṭhito"ti, evameva na vasā jānāti "ahaṃ
hatthatalādīni ajjhottharitvā ṭhitā"ti, napi hatthatalādīni jānanti "vasā amhe
ajjhottharitvā ṭhitā"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na
puggaloti. Paricchedato vasā vasābhāgena paricchinnāti vavatthapeti. Ayametissā
sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ vasaṃ vaṇṇādito
vavatthapeti.
         Tato paraṃ sarīre mukhassabbhantare kheḷo vaṇṇato setapheṇavaṇṇoti
vavatthapeti. Saṇṭhānato okāsasaṇṭhānoti, samuddapheṇasaṇṭhānotipi eke. Disato
uparimāya disāya jāto. Okāsato ubhohi kapolapassehi orohitvā jivhāya
ṭhitoti. Na ceso ettha sadā sannicito hutvā tiṭṭhati, kintu? yadā sattā
tathārūpaṃ āhāraṃ passanti vā saranti vā, uṇhatittakaṭukaloṇambilānaṃ aññataraṃ vā
kiñci mukhe ṭhapenti. Yadā ca tesaṃ hadayaṃ ākilāyati,  1- kismiñcideva vā jigucchā
uppajjati, tadā kheḷo uppajjitvā ubhohi kapolapassehi orohitvā jivhāya
saṇṭhāti. Aggajivhāya cesa kheḷo tanuko hoti, mūlajivhāya bahalo, mukhe
pakkhittañca puthukaṃ vā taṇḍulaṃ vā aññaṃ vā kiñci khādanīyaṃ nadīpuline khatakūpe
salilamiva parikkhayaṃ agacchantova sadā temanasamattho hoti.
         Tattha yathā nadīpuline khatakūpakatale 2- saṇṭhitaṃ udakaṃ na jānāti "ahaṃ
kūpakatale saṇṭhitan"ti, napi kūpakatalaṃ jānāti "mayi udakaṃ ṭhitan"ti, evameva na
kheḷo jānāti "ahaṃ ubhohi kapolapassehi orohitvā jivhātale saṇṭhito"ti,
napi jivhātalaṃ jānāti "mayi ubhohi kapolapassehi orohitvā kheḷo saṇṭhito"ti.
Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na puggaloti. Paricchedato
kheḷo kheḷabhāgena paricchinnoti vavatthapeti. Ayametassa sabhāgaparicchedo,
visabhāgaparicchedo pana kesasadiso evāti evaṃ kheḷaṃ vaṇṇādito vavatthapeti.
@Footnote: 1 cha.Ma., i. āgilāyati.  2-2 cha.Ma. khatakūpatale evamuparipī
         Tato paraṃ sarīre siṅghānikā vaṇṇato setataruṇatālamiñjavaṇṇāti
vavatthapeti. Saṇṭhānato okāsasaṇṭhānā, sedetvā sedetvā nāsāpuṭe nirantaraṃ
pakkhittavettaṅkurasaṇṭhānātipi eke. Disato uparimāya disāya jātā. Okāsato
nāsāpuṭe pūretvā ṭhitāti. Na cesā ettha sadā sannicitā hutvā tiṭṭhati,
kintu? seyyathāpi nāma puriso paduminipatte dadhiṃ bandhitvā heṭṭhā paduminipattaṃ
kaṇṭakena vijjheyya atha tena chiddena dadhimatthaṃ  1- galitvā bahi papateyya,
evameva yadā sattā rodanti, visabhāgāhārautuvasena vā sañjātadhātukhobhā honti,
tato  2- antosīsato pūtisemhabhāvaṃ āpannaṃ matthaluṅgaṃ galitvā tālumatthakavivarena
otaritvā nāsāpuṭe pūretvā tiṭṭhati.
         Tattha yathā suttikāya  3- pakkhittapūtidadhi na jānāti  "ahaṃ suttikāya
ṭhitan"ti, napi suttikā  4- jānāti "mayi pūtidadhi ṭhitan"ti, evameva na siṅghānikā
jānāti "ahaṃ nāsāpuṭesu saṇṭhitā"ti napi nāsāpuṭā jānanti "amhesu
siṅghānikā ṭhitā"ti. Ābhogapaccavekkhaṇavirahitā hi ete dhammā .pe. Na
puggaloti. Paricchedato siṅghānikā siṅghānikabhāgena paricchinnāti vavatthapeti.
Ayametissā sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti evaṃ
siṅghānikaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ antosarīre lasikā sarīrasandhīnaṃ abbhantare picchilakuṇapaṃ,
sā vaṇṇato kaṇṇikāraniyyāsavaṇṇāti vavatthapeti. Saṇṭhānato okāsasaṇṭhānā.
Disato dvīsu disāsu jātā. Okāsato aṭṭhisandhīnaṃ abbhañjanakiccaṃ sādhayamānā
asītisatasandhīnaṃ abbhantare ṭhitāti. Yassa cesā mandā hoti, tassa uṭṭhahantassa
nisīdantassa abhikkamantassa paṭikkamantassa sammiñjentassa  5- pasārentassa
aṭṭhīni kaṭakaṭāyanti, accharikāsaddaṃ karonto viya vicarati, ekayojanadviyojanamattampi
addhānaṃ gatassa vāyodhātu kuppati, gattāni dukkhanti. Yassa pana cesā bahukā
hoti, tassa uṭṭhānanissajjādīsu na aṭṭhīni kaṭakaṭāyanti, dīghampi addhānaṃ gatassa
vāyodhātu na kuppati, na gattāni dukkhanti.
@Footnote: 1 cha.Ma., i. dadhipiṇḍaṃ  2 cha.Ma., i. tadā  3 cha.Ma., i. sippikāya
@4 cha.Ma., i. sippikā  5 cha.Ma. samiñjantassa
         Tattha yathā akkhaabbhañjanatelaṃ  1- na jānāti "ahaṃ akkhaṃ abbhañjitvā
ṭhitan"ti, napi akkho jānāti  "maṃ telaṃ abbhañjitvā ṭhitan"ti, evameva na
lasikā jānāti "ahaṃ asītisatasandhiyo abbhañjitvā ṭhitā"ti, napi asītisatasandhiyo
jānanti  "lasikā amhe abbhañjitvā ṭhitā"ti. Ābhogapaccavekkhaṇavirahitā hi ete
dhammā .pe. Na puggaloti. Paricchedato lasikā lasikabhāgena paricchinnāti
vavatthapeti. Ayametissā sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti.
Evaṃ lasikaṃ vaṇṇādito vavatthapeti.
         Tato paraṃ antosarīre muttaṃ vaṇṇato māsakhārodakavaṇṇanti vavatthapeti.
Saṇṭhānato udakaṃ pūretvā adhomukhaṭhapitaudakakumbhaabbhantaragataudakasaṇṭhānaṃ. Disato
heṭṭhimāya disāya jātaṃ. Okāsato vatthissabbhantare ṭhitanti. Vatthi nāma vatthipuṭo
vuccati, yattha seyyathāpi nāma candanikāya pakkhitte adhomukhe  2- pelāghaṭake  3-
candanikāraso pavisati, na cassa pavisanamaggo paññāyati, evameva sarīrato muttaṃ
pavisati, na cassa pavisanamaggo paññāyati nikkhamanamaggo eva tu pākaṭo hoti,
yampi ca muttabharite "passāvaṃ karomā"ti sattānaṃ āyūhanaṃ hoti. Tattha yathā
candanikāya pakkhitte adhomukhe pelāghaṭake ṭhito candanikāraso na jānāti
"ahaṃ adhomukhe pelāghaṭake ṭhito"ti, napi adhomukho pelāghaṭako jānāti "mayi
candanikāraso ṭhito"ti, evameva na muttaṃ jānāti "ahaṃ vatthimhi ṭhitan"ti
napi vatthi jānāti "mayi muttaṃ ṭhitan"ti. Ābhogapaccavekkhaṇavirahitā hi ete
dhammā .pe. Na puggaloti.  4- paricchedato muttaṃ muttabhāgena  4- paricchinnanti
vavatthapeti. Ayametassa sabhāgaparicchedo, visabhāgaparicchedo pana kesasadiso evāti
evaṃ muttaṃ vaṇṇādito vavatthapeti. Evamayamimaṃ dvattiṃsākāraṃ vaṇṇādito vavatthapeti.
         Tassevamimaṃ dvattiṃsākāraṃ vaṇṇādivasena vavatthapentassa taṃ  taṃ
bhāvanānuyogaṃ āgamma kesādayo paguṇā honti, koṭṭhāsabhāvena upaṭṭhahanti.
Yato  5- cassa te paguṇā honti,  5-  tato pabhuti seyyathāpi nāma cakkhumato
purisassa dvattiṃsavaṇṇānaṃ pupphānaṃ ekasuttagaṇṭhitamālaṃ olokentassa sabbapupphāni
@Footnote: 1 cha.Ma., i. abbhanjanatelaṃ  2 cha.Ma. amukhe evamuparipi. 3 cha.Ma. peḷāghaṭe, evamuparipi
@i. peḷāghaṭake.  4-4 cha.Ma., i. paricchedato vatthiabbhantarena ceva muttabhāgena
@5-5 cha.Ma., i. yato...hontīti pāṭho na dissati.
Apubbāpariyamiva pākaṭāni honti, evameva "atthi imasmiṃ kāye kesā"ti imaṃ
kāyaṃ satiyā olokentassa sabbe te dhammā apubbāpariyamiva pākaṭā honti.
Kesesu āvajjitesu asaṇṭhahamānāva  1- sati yāva muttaṃ, tāva pavattatīti  2-
eke. 3- Tato pabhuti tassa āhiṇḍantā manussā tiracchānādayo ca sattākāraṃ
vijahitvā koṭṭhāsarāsivaseneva upaṭṭhahanti, tehi ca ajjhohariyamānaṃ pānabhojanādi
koṭṭhāsarāsimhi pakkhippamānamiva upaṭṭhātīti.
         Etthāha "athānena tato paraṃ kiṃ kātabban"ti? vuccate:- tadeva
Nimittaṃ āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ suvavatthitaṃ vavatthapetabbaṃ. Kathaṃ
yantaṃ 4- nimittaṃ āsevati bhāveti bahulīkaroti svāvaṭṭhitaṃ vavatthapetīti? ayañhi taṃ
kesādīnaṃ koṭṭhāsabhāvena upaṭṭhānanimittaṃ āsevati, satiyā allīyati bhajati
upagacchati, bhāveti, satigabbhaṃ gaṇhāpeti. Tattha laddhaṃ vā satiṃ vaḍḍhento taṃ bhāvetīti
vuccati. Bahulīkarotīti punappanaṃ satisampayuttaṃ vitakkavicārabbhāhataṃ karoti.
Suvavatthitaṃ vavatthapetīti yathā suṭṭhu vavatthitaṃ hoti, na puna antaradhānaṃ gacchati,
tathā taṃ satiyā vavatthapeti, upadhāreti upanibandhati.
         Athavā yaṃ pubbe anupubbato nātisīghato nātisaṇikato vikkhepap-
paṭibāhanato 5- paṇṇattisamatikkamanato anupubbamuñcanato sallakkhaṇato tayo ca
suttantāti evaṃ dasavidhaṃ manasikārakosallaṃ vuttaṃ, tattha anupubbato manasikaronto
āsevati, nātisīghato nātisaṇikato ca manasikaronto bhāveti, vikkhepappaṭibāhanato 5-
manasikaronto bahulīkaroti, paṇṇattisamatikkamanādito manasikaronto suvavatthitaṃ
vavatthapetīti veditabboti.
         Etthāha "kathampanāyaṃ anupubbādivasena ete dhamme manasikarotī"ti?
Vuccate:- ayañhi kese manasikaritvā tadanantaraṃ lome manasikaroti, na nakhe.
Tathā lome manasikaritvā tadanantaraṃ nakhe manasikaroti, na dante. Esa nayo
sabbattha kasmā? uppaṭipāṭiyā hi manasikaronto seyyathāpi nāma akusalo
puriso dvattiṃsapadaṃ nisseṇiṃ uppaṭipāṭiyā ārohanto kilantakāyo tato
@Footnote: 1 Sī. tantūsaṃhanamānāva, i. saṅkusaṃhamānāva 2 cha.Ma., i. pavattati. 3 cha.Ma., i. ayaṃ
@saddo na dissati.  4 cha.Ma. panāyaṃ taṃ  5-5 cha.Ma., i. vikkhepappahānato
Nisseṇito papatati, na ārohanaṃ sampādeti, evameva bhāvanāsampattivasena
adhigantabbassa assādassa anadhigamanato kilantacitto dvattiṃsākārabhāvanāto
papatati, na bhāvanaṃ sampādetīti.
         Anupubbato manasikarontopica kesā lomāti nātisīghato manasikaroti.
Atisīghato hi manasikaronto seyyāthāpi nāma addhānaṃ gacchanto puriso
samavisamarukkhathalaninnaṭṭhānappathādīni  1- magganimittāni upalakkhetuṃ na sakkoti, tato
na maggakusalo hoti, addhānañca parikkhayaṃ neti, evameva vaṇṇasaṇṭhānādīni
dvattiṃsākāranimittāni upalakkhetuṃ na sakkoti, tato na dvattiṃsākāre kusalo
hoti, kammaṭṭhānañca parikkhayaṃ neti.
         Yathā ca nātisīghato, evaṃ nātisaṇikatopi manasikaroti. Atisaṇikato hi
manasikaronto seyyathāpi nāma puriso dīghamaddhānamaggapaṭipanno antarāmagge
rukkhapabbatataḷākādīsu vilambamāno icchitappadesaṃ apāpuṇanto antarāmaggeyeva
sīhabyagghādīhi anayabyasanaṃ pāpuṇāti, evameva dvattiṃsākārabhāvanāsampadaṃ
apāpuṇanto bhāvanāvicchedena antarāyeva kāmavitakkādīhi anayabyasanaṃ pāpuṇāti.
         Nātisaṇikato manasikarontopi ca vikkhepappahānatopi manasikaroti.
Vikkhepappahānato hi  2- yathā aññesu navakammādīsu cittaṃ na vikkhipati, tathā
manasikaroti. Bahiddhā vikkhippamānacitto hi kesādīsveva asamāhitacetovitakko
bhāvanāsampadaṃ apāpuṇitvā antarāva anayabyasanaṃ āpajjati takkasilāgamane
bodhisattassa sahāyakā viya. Avikkhippamānacitto pana kesādīsveva samāhitacetovitakko
bhāvanāsampadaṃ pāpuṇāti bodhisatto viya takkasilārajjasampadanti. Tassevaṃ
vikkhepappahānato manasikaroto adhikāracariyādhimuttīnaṃ vasena te dhammā asubhato vā
vaṇṇato vā suññato vā upaṭṭhahanti.
         Atha paṇṇattisamatikkamanato te dhamme manasikaroti. Paṇṇattisamatikkamanato 3-
hi kesā lomāti evamādivohāraṃ samatakkamitvā vissajjetvā
yathūpaṭṭhitānaṃ asubhādīnaṃyeva vasena manasikaroti. Kathaṃ? yathā araññanivāsūpagatā
manussā aparicitabhūmibhāgattā udakaṭṭhānasañjānanatthaṃ sākhābhaṅgādīhi nimittaṃ katvā
@Footnote: 1 cha.Ma., i....ninnadvedhāpathādīni. 2 cha.Ma., i. nāma  3 cha.Ma.,
@i. paṇṇattisamatikkamanatoti
Tadanusārena āgantvā 1- udakaṃ paribhuñjanni, yathā  2- pana paricitabhūmibhāgā honti,
atha taṃ nimittaṃ vissajjetvāva manasikaritvāva  3- udakaṭṭhānaṃ upasaṅkamitvā udakaṃ
paribhuñjanti, evameva kesā lomāti ādinā taṃtaṃvohārassa vasena paṭhamaṃ te
dhamme manasākāsi, tesu dhammesu asubhādīnaṃ aññataravasena upaṭṭhahantesu taṃtaṃvohāraṃ
samtikkamitvā vissajjetvā asubhāditova manasikaroti.
         Etthāha "kathampanassa ete dhammā asubhādito upaṭṭhahanti, kathaṃ
vaṇṇato, kathaṃsuññato vā, kathañcāyamete asubhato manasikaroti, kathaṃ vaṇṇato,
kathaṃ suññato vā"ti? vuccate 4- kesā tāvassa vaṇṇasaṇṭhānagandhāsayokāsavasena
pañcadhā asubhato upaṭṭhahanti, pañcadhā eva cāyamete  5- asubhato manasikaroti.
Seyyathīdaṃ? kesā nāmete vaṇṇato asubhā paramapaṭikkūlajegucchā. Tathā hi manussā
Divā pānabhojane patitaṃ kesavaṇṇaṃ vākaṃ vā suttaṃ vā disvā kesasaññāya
manoramampi pānabhojanaṃ chaḍḍenti vā jigucchanti vā. Saṇṭhānatopi asubhā.
Tathā hi rattiṃ pānabhojane patitaṃ kesasaṇṭhānaṃ vākaṃ vā suttaṃ vā chupitvā  6-
kesasaññāya manoramampi pānabhojanaṃ chaḍḍenti vā jigucchanti vā. Gandhatopi
asubhā. Tathā hi telamakkhanapupphadhūmādiabhisaṅkhārehi virahānaṃ 7- kesānaṃ gandho
paramajeguccho hoti, aggimhi pakkhittassa kesassa gandhaṃ ghāyitvā sattā
nāsikaṃ pidhenti, mukhampi vikujjenti. Āsayatopi asubhā. Tathā hi nānāvidhena
manussā sucinissandena saṅkāraṭṭhāne taṇḍuleyyakādīni viya pittasemhapubbalohita-
nissandanato 8- ācitā vuḍḍhiṃ viruḷhiṃ vepululaṃ gamitāti. Okāsatopi asubhā. Tathā
hi saṅkāraṭṭhāne viya taṇḍuleyyakādīni paramajegucche  lomādiekattiṃsakuṇaparāsimatthake
manussānaṃ sīsapaliveṭhake allacamme jānāti. Eseva nayo lomādīsu. Evantāva
ayamete dhamme asubhato upaṭṭhahante asubhato manasikaroti.
         Yadi panassa vaṇṇato upaṭṭhahanti atha kesā nīlakasiṇavasena
upaṭhanti. Tathā lomā nakhā  9- dantā odātakasiṇavasenāti. Esa nayo sabbattha.
@Footnote: 1 cha.Ma., i. gantvā  2 cha.Ma., i. yadā  3 cha.Ma. amanasikaritvāva
@4 cha.Ma., i. ayaṃ pāṭho na dissati.  5 cha.Ma. ayamete.  6 cha.Ma. phusitvā
@7 cha.Ma., i. virahitānaṃ  8 cha.Ma....nissandena te
@9 cha.Ma., i. ayaṃ saddo na dissati
Taṃtaṃkasiṇavaseneva cāyamete manasikaroti, evaṃ vaṇṇato upaṭṭhahante vaṇṇato
manasikaroti. Yadi panassa suññato upaṭṭhahanti, atha kesā ghanavinibbhogavavatthānena
ojaṭṭhamakasamūhavasena upaṭṭhahanti. Tathā lomādayo, yathā upaṭṭhahante  1- cāyamete
tatheva manasikaroti. Evaṃ suññato upaṭṭhahante suññato manasikaroti.
         Evaṃ manasikaronto cāyamete dhamme anupubbamuñcanato manasikaroti.
Anupubbamuñcanato  2- hi asubhādīnaṃ aññataravasena upaṭṭhite kese muñcitvā lome
manasikaronto seyyathāpi nāma jalūkā naṅguṭṭhena gahitappadese sāpekkhāva hutvā
tuṇḍena aññaṃ padesaṃ gaṇhāti, gahite ca tasmiṃ itaraṃ muñcati, evameva kesesu
sāpekkhova hutvā lome manasikaroti, lomesu  3- ca upaṭṭhitesu te manasikaroti
kese muñcati.  3- esa nayo sabbattha. Evañhissa anupubbamuñcanato manasikaroto
asubhādīsu aññataravasena te dhammā upaṭṭhahantā anavasesato upaṭṭhahanti,
pākaṭatarupaṭṭhānā ca honti
         atha yassa te dhammā asubhato upaṭṭhahanti, pākaṭatarupaṭṭhānā ca
honti, tassa seyyathāpi nāma makkaṭo dvattiṃsatālake tālavane byāmena  4-
paripātiyamāno ekarukkhepi asaṇṭhahanto paridhāvitvā yadā nijjhatto  5- hoti
kilanto, atha ekameva ghanatālapaṇṇapariveṭhitaṃ tālasūciṃ nissāya tiṭṭhati, evameva
cittamakkaṭo dvattiṃsakoṭṭhāsake imasmiṃ kāye teneva yoginā paripātiyamāno
ekakoṭṭhāsakepi asaṇṭhahanto paridhāvitvā yadā anekārammaṇavidhāvane
abhilāsābhāvena nijjhatto  5- hoti kilanto. Atha yvāssa kesādīsu dhammo paguṇataro
caritānurūpataro vā, yattha vā pubbe katādhikāro hoti, taṃ nissāya upacāravasena
tiṭṭhati. Atha tameva nimittaṃ punappunaṃ takkāhataṃ vitakkāhataṃ karitvā yathākkamaṃ
paṭhamajjhānaṃ uppādeti, tattha patiṭṭhāya vipassanaṃ ārabhitvā ariyabhūmiṃ pāpuṇāti.
         Yassa pana te dhammā vaṇṇato upaṭṭhahanti, tassāpi seyyathāpi
nāma makkaṭo .pe. Atha yvāssa kesādīsu dhammo paguṇataro caritānurūpataro vā,
yattha vā pubbe katādhikāro hoti, taṃ nissāya upacāravasena tiṭṭhati. Atha tameva
@Footnote: 1 cha.Ma., i. upaṭaṭhahanti.  2 cha.Ma., i. anupubbamuñcanatoti
@3-3 cha.Ma., i. lomesu capatiṭṭhite manasikāre kese muñcati  4 cha.Ma., i. byādhena
@5-5 cha.Ma., i. nivatto
Nimittaṃ punappunaṃ takkāhataṃ vitakkāhataṃ karitvā yathākkamaṃ nīlakasiṇavasena vā
pītakasiṇavasena vā pañcapi rūpāvacarajjhānāni uppādeti, tesañca yattha katthaci
patiṭṭhāya vipassanaṃ ārabhitvā ariyabhūmiṃ pāpuṇāti.
         Yassa pana te dhammā suññato upaṭṭhahanti, so lakkhaṇato
manasikaroti, lakkhaṇato manasikaroto  1- tattha catudhātuvavatthānavasena upacārajjhānaṃ
pāpuṇāti. Atha manasikaronto te dhamme aniccadukkhānattasuttantanayavasena 2-
manasikaroti. Ayamassa vipassanānayo. So imaṃ vipassanaṃ ārabhitvā yathākkamañca
paṭipajjitvā ariyabhūmiṃ pāpuṇātīti.
         Ettāvatā ca yaṃ vuttaṃ "kathampanāyaṃ anupubbādivasena ete dhamme
manasikarotī"ti, taṃ byākataṃ hoti. Yañcāpi vuttaṃ "bhāvanāvasena panassa evaṃ
vaṇṇanā veditabbā"ti tassattho  pakāsito hotīti.
                            ---------
                            Pakiṇṇakanayo
         idāni imasmiṃyeva dvattiṃsākāre vaṇṇanāparicayapāṭavatthaṃ ayaṃ
pakiṇṇakanayo veditabbo:-
              nimittato lakkhaṇato       dhātuto suññatopica
              khandhādito ca viññeyyo   dvattiṃsākāranicchayoti.
         Tattha nimittatoti evaṃ vuttappakāre imasmiṃ dvattiṃsākāre
saṭṭhīsatanimittāni honti, yesaṃ vasena yogāvacaro dvattiṃsākāraṃ koṭṭhāsato
pariggaṇhāti. Seyyathīdaṃ? kesassa vaṇṇanimittaṃ saṇṭhānanimittaṃ disānimittaṃ
okāsanimittaṃ paricchedanimittanti pañcanimittāni honti. Evaṃ lomādīsu.
         Lakkhaṇatoti dvattiṃsākāre aṭṭhavīsatisatalakkhaṇāni honti, yesaṃ vasena
yogāvacaro dvattiṃsākāraṃ lakkhaṇato manasikaroti. Seyyathīdaṃ? kesesu  3- thaddhalakkhaṇaṃ
ābandhattalakkhaṇaṃ  4- uṇhattalakkhaṇaṃ samudīraṇalakkhaṇanti cattāri lakkhaṇāni honti.
Evaṃ lomādīsu.
@Footnote: 1 cha.Ma. manasikaronto  2 cha.Ma., i....suttattayavasena
@3 cha.Ma., i. kesassa  4 cha.Ma., i. ābandhana...
         Dhātutoti dvattiṃsākāre "catudhāturo  1- bhikkhave ayaṃ purisapuggalo"ti  2-
ettha vuttāsu dhātūsu aṭṭhavīsatisatadhātuyo honti, yāsaṃ vasena yogāvacaro
dvattiṃsākāraṃ dhātuto  3- pariggaṇhāti. Seyyathiṃdaṃ? yā kesesu  4- thaddhatā, sā
paṭhavīdhātu. Yā ābandhanatā, sā āpodhātu. Yā paripācanatā, sā tejodhātu.
Yā vitthambhanatā, sā vāyodhātūti catasso dhātuyo honti. Evaṃ lomādīsu
         suññatoti dvattiṃsākāre aṭṭhavīsatisatasuññatā honti, yāsaṃ vasena
yogāvacaro dvattiṃsākāraṃ suññato vipassati. Seyyathīdaṃ? kesesu  4- tāva paṭhavīdhātu
āpodhātvādīhi suññatā, tathā āpodhātvādayo paṭhavīdhātvādīhīti catasso
suññatā honti. Evaṃ lomādīsu.
       Khandhāditoti dvattiṃsākāre kesādīsu khandhādivasena saṅgayhamānesu
"kesā kati khandhā honti, kati āyatanāni, kati dhātuyo, kati saccāni, kati
satipaṭṭhānānī"ti  evamādinā nayena vinicchayo veditabbo. Evañcassa vijānato
tiṇakaṭṭhasamūho viya kāyo khāyati. Yathāha:-
               natthi satto naro poso  puggalo nūpalabbhati
               suññabhūto ayaṃ kāyo     tiṇakaṭṭhasamūpamoti.
           Athassa yā sā:-
               suññāgāraṃ paviṭṭhassa     santacittassa bhikkhuno  5-
               amānusī ratī hoti       sammā dhammaṃ vipassatoti  6-
evaṃ amānusī rati vuttā, sā adūratarā hoti. Tato yantaṃ:-
               yato yato sammasati      khandhānaṃ udayabbayaṃ
               labhatī pītipāmojjaṃ amatantaṃ vijānatanti  6-
evaṃ vipassanāmayapītipāmojjāmataṃ vuttaṃ, taṃ anubhavamāno nacireneva ariyajanasevitaṃ
ajarāmaraṇaṃ nibbānāmataṃ sacchikarotīti.
                    Iti paramatthajotikāya khuddakaṭṭhakathāya
                      dvattiṃsākāravaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma., i. cha dhāturo  2 Ma. upari. 14/343/306  3 Sī. dhātuso  4-4 cha.Ma.,
@i. kese  5 cha.Ma., i. tādino  6-6 khu. dhammapada. 25/374/82 sambahulabhikkhuvatthu



             The Pali Atthakatha in Roman Book 17 page 29-63. http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=726              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=726              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=27              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=26              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=26              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]