ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

               Samantapāsādikāya nāma vinayaṭṭhakathāya
                mahāvibhaṅgavaṇṇanāya dutiyo bhāgo
                      ----------
                     terasakaṇḍavaṇṇanā
         yaṃ pārājikakaṇḍassa          saṅgītaṃ samanantaraṃ
         tassa terasakassāya-         mapubbapadavaṇṇanā.
     {234} Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā
seyyasako anabhirato brahmacariyaṃ caratīti ettha. Āyasmāti
piyavacanaṃ. Seyyasakoti tassa bhikkhuno nāmaṃ. Anabhiratoti
vikkhittacitto kāmarāgapariḷāhena paridayhamāno na pana gihibhāvaṃ
paṭaṭhayamāno. So tena kiso hotīti so seyyasako tena anabhiratabhāvena
kiso hoti. Addasā kho āyasmā udāyīti ettha. Udāyīti
tassa therassa nāmaṃ. Ayaṃ hi seyyasakassa upajjhāyo loludāyi
nāma bhantamigasapaṭibhāgo niddārāmatādimanuyuttānaṃ aññataro
lolabhikkhu. Kacci no tvanti kacci nu tvaṃ. Yāvadatthaṃ
bhuñjāti ādīsu yāvatā attho yāvadatthaṃ. Idaṃ vuttaṃ hota
yāvatā te bhojanena attho yattakaṃ tvaṃ icchasi tattakaṃ bhuñja
Yattakaṃ kālaṃ rattiṃ vā divā vā supituṃ tvaṃ icchasi tattakaṃ supa
mattikādīhi kāyaṃ ubbaṭaṭetvā cuṇṇādīhi ghaṃsitvā yattakaṃ nahānaṃ
icchasi tattakaṃ nahāhi uddesena vā paripucchāya vā vattapaṭipattiyā
vā kammaṭaṭhānena vā attho natthīti. Yadā te anabhirati
uppajjatīti yasmiṃ kāle tava kāmarāgavasena ukkaṇṭhatā
vikkhittacittatā uppajjati. Rāgo cittaṃ anuddhaṃsetīti kāmarāgo
cittaṃ dhaṃseti padhaṃseti vikkhipati ceva milāpeti ca. Tadā hatthena
upakkamitvā asuciṃ mocehīti tasmiṃ kāle hatthena vāyamitvā
asucimocanaṃ karohi evañhi te cittekaggatā bhavissatīti.
Iti naṃ upajjhāyo anusāsi yathā taṃ bālo bālaṃ mūgo mūgaṃ.
     {235} Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānanti
satisampajaññaṃ pahāya niddaṃ otarantānaṃ. Tattha kiñcāpi niddaṃ
okkamantānaṃ abyākato bhavaṅgavāro pavattati satisampajaññavāro
galati tathāpi sayanakāle manasikāro kātabbo. Divā supantena
yāva nahātassa bhikkhuno kesā na sukkhanti 1-  tāva supitvā
vuṭṭhahissāmīti saussāhena supitabbaṃ. Rattiṃ supantena ettakannāma
rattibhāgaṃ supitvā candena vā tārakāya vā idannāma ṭhānaṃ
pattakāle vuṭṭhahissāmīti saussāhena supitabbaṃ. Buddhānussatiādīsu
dasasu kammaṭṭhānesu ekaṃ aññaṃ vā cittaruciyaṃ kammaṭṭhānaṃ
gahetvā va niddā okkamitabbā. Evaṃ karonto hi sato sampajāno
@Footnote: 1. sukkhā honti.
Satiñca sampajaññañca avijahitvāva niddaṃ okkamatīti vuccati.
Te pana bhikkhū bālā lolā bhantamigapaṭibhāgā na evamakaṃsu.
Tena vuttaṃ tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānanti.
Atthi cettha cetanā upalabbhatīti ettha ca supinante assādanacetanā
atthi upalabbhati. Atthesā bhikkhave cetanā sā ca kho
abbohārikāti bhikkhave esā assādanacetanā atthi sā ca kho
avisaye uppannattā abbohārikā āpattiyā aṅgaṃ na hoti.
     Iti bhagavā supinantacetanāya abbohārikabhāvaṃ dassetvā
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha sañcetanikā
sukkavisaṭṭhi aññatra supinantā saṅghādisesoti sānuppaññattikaṃ
sikkhāpadaṃ paññāpesi.
     {236-237} Tattha saṃvijjati cetanā assāti sañcetanā. Sañcetanāva
sañcetanikā. Sañcetanā vā assā atthīti sañcetanikā.
Yasmā pana yassa sañcetanikā sukkavisaṭṭhi hoti so jānanto
sañjānanto hoti sā cassa sukkavisaṭṭhi cecca abhivitaritvā
vītikkamo hoti tasmā byañjane ādaraṃ akatvā atthameva
dassetuṃ jānanto sañjānanto cecca abhivitaritvā  vītikkamoti
evamassa padabhājanaṃ  vuttaṃ. Tattha jānantoti upakkamāmīti
jānanto. Sañjānantoti sukkaṃ mocemīti sañjānanto. Teneva
upakkamajānanākārena saddhiṃ jānantoti attho. Ceccāti mocanas-
sādacetanāvasena cetetvā pakappetvā. Abhivitaritvāti upakkamavasena
Maddanto nirāsaṅkaṃ cittaṃ pesetvā. Vītikkamoti evaṃ pavattassa
yo vītikkamo ayaṃ sañcetanikāsaddassa sikhāppatto atthoti
vuttaṃ hoti.
     Idāni sukkavisaṭṭhīti ettha yassa sukkassa yā visaṭṭhi taṃ
tāva saṃkhyāto ca vaṇṇabhedato ca dassetuṃ sukkanti dasa sukkānīti
ādimāha. Tattha sukkānaṃ āsayabhedato dhātunānattato ca
nīlādivaṇṇabhedo veditabbo. Visaṭṭhīti visaggo. Atthato
panetaṃ ṭhānā cāvanaṃ hoti. Tenāha visaṭṭhīti ṭhānā cāvanā
vuccatīti. Tattha vatthisīsaṃ kaṭi kāyoti tidhā sukkassaṭṭhānaṃ
kappenti. Eko kirācariyo vatthisīsaṃ sukkassaṭṭhānanti āha.
Eko kaṭīti. Eko sakalo kāyoti . Tesu tatiyassa bhāsitaṃ
subhāsitaṃ. Kesalomanakhadantānaṃ hi maṃsavinimuttaṭṭhānaṃ
uccārapassāvakheḷasiṃghāṇikāthaddhasukkhacammāni ca vajjetvā avaseso
chavimaṃsalohitānugato sabbopi kāyo kāyappasādabhāvajīvitindriyābaddhapittānaṃ
sambhavassa ca ṭhānameva. Tathāhi rāgapariyuṭṭhānenābhibhūtānaṃ hatthīnaṃ ubhohi
kaṇṇacūlikāhi sambhavo nikkhamati. Mahāsenarājā ca rāgapariyuṭṭhito
sambhavavegaṃ adhivāsetuṃ asakkonto satthena bāhusīsaṃ phāletvā
vaṇamukhena nikkhantaṃ sambhavaṃ dassesīti. Ettha pana paṭhamassa
ācariyassa vāde mocanassādena nimitte upakkamato yattakaṃ ekā
khuddakamakkhikā piveyya tattake asucimhi vatthisīsato muñcitvā
dakasotaṃ otiṇṇamatte bahi nikkhante vā anikkhante vā
Saṅghādiseso. Dutiyassa vāde tatheva kaṭito muñcitvā dakasotaṃ
otiṇṇamatte. Tatiyassa vāde tatheva sakalakāyaṃ saṃkhobhetvā tato
muñcitvā dakasotaṃ otiṇṇamatte bahi nikkhante vā anikkhante vā
saṅghādiseso. Dakasotorohaṇaṃ cettha adhivāsetvā antarā
nivāretuṃ asakkuṇeyyatāya vuttaṃ. Ṭhānā cutaṃ hi avassaṃ dakasotaṃ
otarati tasmā ṭhānā cāvanamattenevettha āpatti veditabbā.
Sā ca kho nimitte upakkamantasseva. Hatthaparikammapādaparikamma-
gattaparikammakaraṇe pana sacepi asuci muccati anāpatti. Ayaṃ
sabbācariyasādhāraṇo vinicchayo.
     Aññatra supinantāti ettha supinoeva supinanto taṃ
ṭhapetvā apanetvāti vuttaṃ hoti. Tañca pana supinaṃ passanto
catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā
devatopasaṃhārato vā pubbanimittato vāti. Tattha pittādīnaṃ
khobhakaraṇapaccayayogena khubhitadhātuko dhātukkhobhato supinaṃ passati.
Passanto ca nānāvidhaṃ supinaṃ passati pabbatā patanto viya ākāsena
gacchanto viya vāḷamigahatthicorādīhi anubaddho viya ca hoti.
Anubhūtapubbato passanto  pubbe anubhūtapubbaṃ ārammaṇaṃ passati.
Devatopasaṃhārato passantassa devatā atthakāmatāya vā
anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni ārammaṇāni
upasaṃharanti. So tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni
passati. Pubbanimittato passanto puññāpuññavasena
Uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passata
bodhisattamātā viya puttapaṭilābhanimittaṃ bodhisatto viya pañca
mahāsupine kosalarājā viya ca soḷasa supineti. Tattha yaṃ
dhātukkhobhato anubhūtapubbato ca supinaṃ passati na taṃ saccaṃ hoti.
Yaṃ devatopasaṃhārato passati taṃ saccaṃ vā hoti alikaṃ vā.
Kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā
dassenti. Yaṃ pana pubbanimittato passati taṃ ekantasaccameva hoti.
Etesaṃ catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva.
Tañca panetaṃ catubbidhampi supinaṃ sekkhaputhujjanāva  passanti
appahīnavipallāsattā. Asekkhā na passanti pahīnavipallāsattā. Kiṃ
panetaṃ passanto sutto passati paṭibuddho udāhu nevasutto
napaṭibuddhoti. Kiñcettha. Yadi tāva sutto passati
abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati. Taṃ
rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti. Supinaṃ passantassa
ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati
vinayavirodho āpajjati. Yaṃ hi paṭibuddho passati taṃ sabbohārikacittena
passati. Sabbohārikacittena ca kate vītikkame anāpatti
nāma natthi. Supinaṃ passantena pana kate vītikkame
ekantamanāpattieva. Atha nevasutto na paṭibuddho passati na 1- nāma
passati. Evañca sati supinassa abhāvova āpajjati. Na abhāvo.
@Footnote: 1. ito paraṃ kocīti padaṃ bhaveyya. vimati: ko nāma pasusatīti.
Kasmā. Yasmā kapimiddhapareto passati. Vuttaṃ hetaṃ
kapimiddhapareto kho mahārāja supīnaṃ passatīti 1-. Kapimiddhaparetoti
makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā
hoti evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā
lahuparivattā yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti tāya
yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi
abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni
karontassa kusalo pāṇātipātādīni karontassa akusalo dvīhi
aṅgehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo.
Svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho
pavatte pana aññehi kusalākusalehi upatthambhito vipākaṃ deti.
Kiñcāpi vipākaṃ deti athakho avisaye uppannattā abbohārikāva
supinantacetanā. Tenāha ṭhapetvā supinantanti.
     Saṅghādisesoti imassa āpattinikāyassa nāmaṃ. Tasmā yā
aññatra supinantā sañcetanikā sukkavisaṭṭhi ayaṃ saṅghādiseso
nāma āpattinikāyoti evamettha sambandho veditabbo. Vacanattho
panettha saṅgho ādimhi ceva sese ca icchitabbo assāti
saṅghādisesoti. Kiṃ vuttaṃ hoti. Imaṃ āpattiṃ āpajjitvā
vuṭṭhātukāmassa yantaṃ āpattivuṭṭhānaṃ tassa ādimhi ceva parivāsanatthāya
ādito sese majjhe mānattadānatthāya mūlāya paṭikkassanena vā
saha mānattadānatthāya avasāne abbhānatthāya ca saṅgho icchitabbo.
@Footnote: 1. naYu. milindapañhā. 379.
Na hettha ekampi kammaṃ vinā saṅghena sakkā kātunti. Saṅgho
ādimhi ceva sese ca icchitabbo assāti saṅghādiseso. Byañjanaṃ
pana anādayitvā atthameva dassetuṃ saṅghova tassā āpattiyā
parivāsaṃ deti mūlāya paṭikassati mānattaṃ deti abbheti na sambahulā
na ekapuggalo tena vuccati saṅghādisesoti idamassa padabhājanaṃ.
        Saṅghādisesoti yaṃ vuttaṃ taṃ suṇohi yathākathaṃ
        saṅghova deti parivāsaṃ mūlāya paṭikassati
        mānattaṃ deti abbheti tenetaṃ iti vuccatīti 1-
parivāre vacanakāraṇañca vuttaṃ. Tattha ca parivāsadānādīni
samuccayakkhandhake vitthārato āgatāni. Tattheva nesaṃ vaṇṇanaṃ karissāma.
Tasseva vā āpattinikāyassāti tassa eva āpattisamūhassa. Tattha
kiñcāpi ayaṃ ekāva āpatti ruḷhisaddena pana avayave
samūhavohārena vā nikāyo vutto eko vedanākkhandho eko
viññāṇakkhandhoti ādīsu viya.
     Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni imaṃ
sukkavisaṭṭhiṃ āpajjantassa upāyañca kālañca adhippāyañca
adhippāyavatthuñca dassetuṃ  ajjhattarūpe mocetīti ādimāha. Ettha
hi ajjhattarūpādīhi catūhi padehi upāyo dassito. Ajjhattarūpe
hi vā moceyya bahiddhārūpe vā ubhayattha vā ākāse vā kaṭiṃ
kampento. Ito paraṃ añño upāyo natthi. Tattha rūpe
ghaṭṭetvā mocentopi rūpena ghaṭṭetvā mocentopi rūpe moceticceva
@Footnote: 1. parivāra. vi. 8/368.
Veditabbo. Rūpe hi sati so moceti na rūpaṃ alabhitvāti.
Rāgūpatthambhādīhi pana pañcahi kālo dassito. Rāgūpatthambhādikālesu
hi aṅgajātaṃ kammaniyaṃ hoti yassa kammaniyatte sati
moceti. Ito paraṃ añño kālo natthi. Na hi vinā
rāgūpatthambhādīhi pubbaṇhādayo kālabhedā mocane nimittā honti.
Ārogyatthāyāti ādīhi dasahi adhippāyo dassito. Evarūpena
hi adhippāyabhedena moceti na aññathā. Nīlādīhi pana dasahi
navamassa adhippāyassa vatthu dassitaṃ. Vīmaṃsanto hi. Nīlādīsu
aññataravasena vīmaṃsati na tehi vinimuttanti. {238} Ito paraṃ imesaṃyeva
ajjhattarūpādīnaṃ padānaṃ pakāsanatthaṃ ajjhattarūpeti ajjhattaupādinnarūpeti
ādi vuttaṃ. Tattha ajjhattaupādinnarūpeti attano
hatthādibhede rūpe. Bahiddhāupādinneti parassa tādiseyeva.
Anupādinneti tālacchiddādibhede. Tadubhayeti attano  ca parassa ca
rūpe. Ubhayaghaṭṭanavasenetaṃ vuttaṃ. Attano rūpena ca anupādinnarūpena
ca ekato ghaṭṭanepi labbhati. Ākāse vāyamantassāti
kenaci rūpena aghaṭṭetvā ākāseyeva kaṭikampanappayogena aṅgajātaṃ
cālentassa. Rāgūpatthambheti rāgassa balavabhāvena rāgena vā
aṅgajātassa upatthambhe. Thaddhabhāve sañjāteti vuttaṃ hoti.
Kammaniyaṃ hotīti mocanakammakkhamaṃ ajjhattarūpādīsu upakkamārahaṃ
hoti. Uccāliṅgapāṇakadaṭṭhupatthambheti uccāliṅgapāṇakadaṭṭhena
aṅgajāte upatthaddhe. Uccāliṅgapāṇakā nāma lomasapāṇakā
Honti tesaṃ lomehi phuṭṭhaṃ aṅgajātaṃ kaṇḍuṃ gahetvā thaddhaṃ hoti.
Tattha yasmā tāni lomāni aṅgajātaṃ ḍaṃsantāni viya ijjhanti
tasmā uccāliṅgapāṇakadaṭṭhenāti vuttaṃ. Atthato pana
uccāliṅgapāṇakalomavedhanenāti vuttaṃ hoti. {239} Arogo bhavissāmīti
mocetvā arogo bhavissāmi. Sukhavedanaṃ uppādessāmīti mocanena
muccanuppattiyā muttapaccayā ca yā sukhā vedanā hoti taṃ
uppādessāmīti attho. Bhesajjaṃ bhavissatīti idaṃ me mocitaṃ kiñcideva
bhesajjaṃ bhavissati. Dānaṃ dassāmīti mocetvā kīṭakipīlikādīnaṃ
pāṇānaṃ dānaṃ dassāmi. Puññaṃ bhavissatīti mocetvā kīṭādīnaṃ
dentassa puññaṃ bhavissati. Yaññaṃ yajissāmīti mocetvā kīṭādīnaṃ
yaññaṃ yajissāmi. Kiñci kiñci mantapadaṃ vatvā dassāmīti vuttaṃ
hoti. Saggaṃ gamissāmīti mocetvā kīṭādīnaṃ dinnadānena vā
puññena vā yaññena vā saggaṃ gamissāmi. Vījaṃ bhavissatīti
kulavaṃsaṅkurassa dārakassa vījaṃ bhavissati. Iminā me vījena putto
nibbattitsatīti iminā adhippāyena mocetīti attho. Vīmaṃsatthāyāti
jānanatthāya. Nīlaṃ bhavissatīti ādīsu jānissāmi tāva kiṃ me
mocitaṃ nīlaṃ bhavissati pītakādīsu aññataravaṇṇanti evamattho
daṭṭhabbo. Khiḍḍādhippāyoti khiḍḍāpasuto. Tena tena
adhippāyena kīḷanto mocetīti vuttaṃ hoti.
     {240} Idāni yadidaṃ ajjhattarūpe mocetīti ādi vuttaṃ tattha yathā
mocento āpattiṃ āpajjati tesañca padānaṃ vasena yattako
Āpattibhedo hoti taṃ sabbaṃ dassento ajjhattarūpe ceteti
upakkamati muccati āpatti saṅghādisesassāti ādimāha. Tattha
cetetīti mocanassādasampattāya cetanāya muccatūti ceteti.
Upakkamatīti tadanurūpaṃ vāyāmaṃ karoti. Muccatīti evaṃ cetentassa
tadanurūpena vāyāmena vāyamato sukkaṃ ṭhānā cavati. Āpatti
saṅghādisesassāti imehi tīhi aṅgehi assa puggalassa saṅghādiseso
nāma āpatti hotīti attho. Esa nayo bahiddhārūpeti ādīsupi
avasesesu aṭṭhavīsatiyā padesu. Ettha pana dve āpattisahassāni
nīharitvā dassetabbāni. Kathaṃ. Ajjhattarūpe tāva rāgūpatthambhe
ārogyatthāya nīlaṃ mocentassa ekā āpatti ajjhattarūpeyeva
rāgūpatthambhe ārogyatthāya pītakādīnaṃ mocanavasena aparā navāti
dasa. Yathā ca ārogyatthāya dasa evaṃ sukhādīnaṃ navannaṃ padānaṃ
atthāya ekekapadena dasa dasa katvā navuti. Iti imā ca navuti
purimā ca dasāti rāgūpatthambhe tāva sataṃ. Yathā pana rāgūpatthambhe
evaṃ vaccūpatthambhādīsupi catūsu ekekasmiṃ upatthambhe sataṃ sataṃ katvā
cattāri satāni. Iti imāni cattāri purimañca ekaṃ ajjhattarūpe
tāva pañcannaṃ upatthambhānaṃ vasena pañca satāni. Yathā ca
ajjhattarūpe pañca evaṃ bahiddhārūpe pañca ajjhattabahiddhārūpe
pañca ākāse kaṭiṃ kappentassa pañcāti sabbānipi catunnaṃ pañcakānaṃ
vasena dve āpattisahassāni veditabbāni.
     Idāni ārogyatthāyāti ādīsu tāva dasasu padesu paṭipāṭiyā
Vā uppaṭipāṭiyā vā heṭṭhā vā gahetvā upari gaṇhantassa
upari vā gahetvā heṭṭhā gaṇhantassa ubhato vā gahetvā majjhe
ṭhapentassa majjhe vā gahetvā ubhato harantassa sabbamūlakaṃ vā
katvā gaṇhantassa cetanūpakkamamocane sati visaṃketo nāma natthīti
dassetuṃ ārogyatthañca sukhatthañcāti khaṇḍacakkabaddhacakkādibhedavicittaṃ
pālimāha. Tattha ārogyatthañca sukhatthañca ārogyatthañca
bhesajjatthañcāti evaṃ ārogyapadaṃ sabbapadehi yojetvā vuttamekaṃ
khaṇḍacakkaṃ. Sukhapadādīni sabbapadehi yojetvā yāva attano
attano atītānantaraṃ padaṃ tāva ānetvā vuttāni nava baddhacakkānīti
evaṃ ekamūlakāni dasa cakkāni honti. Tāni dumūlakādīhi saddhiṃ
asammohato vitthāretvā veditabbāni. Attho panettha pākaṭoyeva.
Yathā ca ārogyatthāyāti ādīsu dasasu padesu evaṃ nīlādīsupi
nīlañca pītakañca ceteti upakkamatīti ādinā nayena cakkāni vuttāni.
Tānipi asammohato vitthāretvā veditabbāni. Attho panetthāpi
pākaṭoyeva. Puna ārogyatthañca nīlañca ārogyatthañca
sukhatthañca nīlañca pītakañcāti ekenekaṃ dvīhi dve .pe. Dasahi
dasāti evaṃ purimapadehi saddhiṃ pacchimapadāni yojetvā ekaṃ missakacakkaṃ
vuttaṃ. Idāni yasmā nīlaṃ mocessāmīti cetetvā upakkamantassa
pītakādīsupi muttesu pītakādivasena cetetvā upakkamantassa itaresu
muttesupi nevatthi visaṃketo tasmā etampi nayaṃ dassetuṃ nīlaṃ
mocessāmīti ceteti upakkamati pītakaṃ muccatīti ādinā nayena
Cakkāni vuttāni. Tato paraṃ sabbapacchimapadaṃ nīlādīhi navahi padehi
yojetvā kucchicakkannāma vuttaṃ. Tato pītakādīni nava padāni ekena
nīlapadeneva saddhiṃ yojetvā piṭṭhicakkannāma vuttaṃ. Tato lohitakādīni
nava padāni ekena pītakapadeneva saddhiṃ yojetvā dutiyaṃ piṭṭhicakkaṃ vuttaṃ.
Evaṃ lohitakapadādīhipi saddhiṃ itarāni nava nava padāni yojetvā
aññānipi aṭṭha cakkāni vuttānīti evaṃ dasagatikaṃ piṭṭhicakkaṃ veditabbaṃ.
Evaṃ khaṇḍacakkādīnaṃ anekesaṃ cakkānaṃ vasena vitthārato garukāpattimeva
dassetvā aṅgavaseneva garukāpattiñca lahukāpattiñca anāpattiñca
dassetuṃ ceteti upakkamati muccatīti ādimāha. Tattha purimanayeneva
ajjhattarūpādīsu rāgādiupatthambhe sati ārogyādīnaṃ atthāya cetentassa
upakkamitvā asucimocane tivaṅgasampannā garukāpatti vuttā.
Dutiyanayena cetentassa upakkamantassa ca mocane asati duvaṅgasampannā
lahukā thullaccayāpatti. Ceteti na upakkamati muccatīti ādīhi
chahi nayehi anāpatti. Ayaṃ pana āpattānāpattibhedo saṇho
sukhumo tasmā suṭṭhu sallakkhetabbo. Suṭaṭhu sallakkhetvā kukkuccaṃ
pucchitena āpatti vā anāpatti vā ācikkhitabbā. Vinayakammaṃ
vā kātabbaṃ. Asallakkhetvā karonto hi roganidānaṃ ajānitvā
bhesajjaṃ karonto vejjo viya vighātañca āpajjati na ca taṃ puggalaṃ
tikicchituṃ samattho hoti. Tatrāyaṃ sallakkhaṇavidhi. Kukkuccena āgato
bhikkhu yāvatatiyaṃ pucchitabbo katamena payogena katarena rāgena
āpannosīti. Sace paṭhamaṃ aññaṃ vatvā pacchā aññaṃ vadeti na ekamaggena
Katheti so vattabbo tvaṃ na ekamaggena kathesi pariharasi na
sakkā tava vinayakammaṃ kātuṃ gaccha sotthiṃ gavesāti. Sace pana
tikkhattuṃpi ekamaggeneva katheti yathābhūtaṃ attānaṃ āvikaroti athassa
āpattānāpattigarukalahukāpattivinicchayatthaṃ ekādasannaṃ rāgānaṃ vasena
ekādasa payogā samavekkhitabbā. Tatrīme ekādasa rāgā
mocanassādo muccanassādo muttassādo methunassādo phassassādo
kaṇḍavanassādo dassanassādo nisajjassādo vācassādo gehasitappemaṃ
vanabhaṅgiyanti. Tattha mocetuṃ assādo mocanassādo. Muccane
assādo muccanassādo. Mutte assādo muttassādo. Methune
assādo methunassādo. Phasse assādo phassassādo. Kaṇḍavane
assādo kaṇḍavanassādo. Dassane assādo dassanassādo.
Nisajjāyaṃ assādo nisajjassādo. Vācāyaṃ assādo vācassādo.
Gehasitaṃ pemaṃ gehasitappemaṃ. Vanabhaṅgiyanti yaṅkiñci pupphaphalādi
vanato bhañjitvā ābhaṭaṃ. Ettha ca navahi padehi sampayuttaassādasīsena
rāgo vutto. Ekena  padena sarūpeneva ekena padena
vatthunā vutto. Vanabhaṅgo hi rāgassa vatthu na rāgoyeva.
Etesaṃ pana rāgānaṃ vasena evaṃ payogā samavekkhitabbā.
Mocanassāde. Mocanassādacetanāya cetento ceva assādento ca
upakkamati muccati saṅghādiseso. Tatheva cetento ca assādento
ca upakkamati na muccati thullaccayaṃ. Sace pana sayanakāle rāgapariyuṭṭhito
hutvā ūrunā vā muṭṭhinā vā aṅgajātaṃ gāḷhaṃ pīḷetvā
Mocanatthāya saussāhova supati. Supantassa cassa asuci muccati
saṅghādiseso. Sace rāgāpariyuṭṭhānaṃ asubhamanasikārena
vūpasametvāsuddhacitto supati supantassa muttepi anāpatti. Muccanassāde.
Attano dhammatāya muccamānaṃ assādeti na upakkamati muccati anāpatti.
Sace pana muccamānaṃ assādento upakkamati tena upakkamena mutte
saṅghādiseso. Attano dhammatāya muccamāne mā kāsāvaṃ vā senāsanaṃ
vā dussīti aṅgajātaṃ gahetvā jagganatthāya udakaṭṭhānaṃ gacchati
vaṭṭatīti mahāpaccariyaṃ vuttaṃ. Muttassāde .  attano dhammatāya
mutte ṭhānā cute asucimhi pacchā assādentassa vinā upakkamena
muccati anāpatti. Sace assādetvā puna mocanatthāya nimitte
upakkamitvā moceti saṅghādiseso. Methunassāde. Methunarāgena
mātugāmaṃ gaṇhāti. Tena payogena asuci muccati anāpatti.
Methunadhammassa payogattā pana tādise gahaṇe dukkaṭaṃ. Sīsaṃ patte
pārājikaṃ. Sace methunarāgena ratto puna assādetvā mocanatthāya
nimitte upakkamitvā moceti saṅghādiseso. Phassassāde. Duvidho
phasso ajjhattiko ca bāhiro ca. Ajjhattike tāva. Attano
nimittaṃ thaddhaṃ mudukanti jānissāmīti vā lolabhāvena vā kīḷāpayato
asuci muccati anāpatti. Sace kīḷāpento assādetvā
mocanatthāya nimitte upakkamitvā moceti saṅghādiseso. Bāhiraphasse
pana. Kāyasaṃsaggarāgena mātugāmassa aṅgamaṅgāni parāmasato ceva
āliṅgato ca asuci muccati anāpatti. Kāyasaṃsaggasaṅghādisesaṃ
Pana āpajjati. Sace kāyasaṃsaggarāgena ratto puna assādetvā
mocanatthāya nimitte upakkamitvā moceti visaṭṭhipaccayāpi
saṅghādiseso. Kaṇḍavanassāde. Daddukacchupiḷakāpāṇakādīnaṃ
aññataravasena kaṇḍavamānaṃ nimittaṃ kaṇḍavanassādeneva kaṇḍavato asuci
muccati anāpatti. Kaṇḍavanassādena ratto puna assādetvā
mocanatthāya nimitte upakkamitvā moceti saṅghādiseso.
Dassanassāde. Dassanassādena punappunaṃ mātugāmassa anokāsaṃ
upanijjhāyato asuci muccati anāpatti. Mātugāmassa anokāsūpanijjhāne
pana dukkaṭaṃ. Sace dassanassādena ratto puna assādetvā
mocanatthāya nimitte upakkamitvā moceti saṅghādiseso.
Nisajjassāde. Mātugāmena saddhiṃ rahonisajjassādarāgena nisinnassa asuci
muccati anāpatti. Rahonisajjapaccayā pana āpannāya āpattiyā
kāretabbo. Sace nisajjassādena ratto puna assādetvā mocanatthāya
nimitte upakkamitvā moceti saṅghādiseso. Vācassāde.
Vācassādarāgena mātugāmaṃ methunasannissitāhi vācāhi obhāsantassa asuci
muccati anāpatti. Duṭaṭhullavācāsaṅghādisesaṃ pana āpajjati. Sace
vācassādena ratto puna assādetvā puna mocanatthāya nimitte
upakkamitvā moceti saṅghādiseso. Gehasitappeme. Mātaraṃ vā
mātuppemena bhaginiṃ vā bhaginippemena punappunaṃ parāmasato ceva
āliṅgato ca asuci muccati anāpatti. Gehasitappemena phusanapaccayā
dukkaṭaṃ. Sace gehasitappemena ratto puna assādetvā mocanatthāya
Nimitte upakkamitvā moceti saṅghādiseso. Vanabhaṅge. Itthīpurisā
aññamaññaṃ kiñcideva tambūlagandhapupphavāsādippakāraṃ paṇṇākāraṃ
mittasanthavabhāvassa daḷhabhāvatthāya pesenti ayaṃ vanabhaṅgo nāma.
Tañce mātugāmo kassaci saṃsaṭṭhavihārikassa kulūpakabhikkhuno peseti
tassa ca asukāya nāma idaṃ pesitanti sārattassa punappunaṃ hatthehi
taṃ vanabhaṅgaṃ kīḷāpayato asuci muccati anāpatati. Sace vanabhaṅge
sāratto puna assādetvā mocanatthāya nimitte upakkamitvā moceti
saṅghādiseso. Sace upakkamantepi na muccati thullaccayaṃ.
Evametesaṃ ekādasannaṃ rāgānaṃ vasena ime ekādasa payoge
samavekkhitvā āpatti vā anāpatti vā sallakkhetabbā.
Sallakkhetvā sace garukā hoti garukāti ācikkhitabbā . Sace lahukā
hoti lahukāti ācikkhitabbā. Tadanurūpañca vinayakammaṃ kātabbaṃ.
Evaṃ hi kataṃ sukataṃ hoti roganidānaṃ ñatvā vejjena kataṃ
bhesajjamiva. Tassa ca puggalassa sotthibhāvāya saṃvattati.
     {262} Ceteti na upakkamatīti ādīsu. Mocanassādacetanāya ceteti
na upakkamati muccati anāpatti. Mocanassādapīḷito aho vata
mucceyyāti ceteti na upakkamati na muccati anāpatti.
Mocanassādena na ceteti phassassādena kaṇḍavanassādena vā
upakkamati muccati anāpatti. Tatheva na ceteti upakkamati
na muccati anāpatti. Kāmavitakkaṃ vitakkento mocanatthāya
na ceteti na upakkamati muccati anāpatti. Sace panassa
Vitakkayatopi na muccati. Idaṃ āgatameva hoti na ceteti na
upakkamati na muccati anāpattīti. Anāpatti supinantenāti
suttassa supine methunadhammaṃ paṭisevantassa viya kāyasaṃsaggādīni
āpajjantassa viya supinanteva kāraṇena yassa asuci muccati
tassa anāpatti. Supine pana uppannāya assādacetanāya sacassa
visayo hoti niccalena bhavitabbaṃ na hatthena nimittaṃ kīḷāpetabbaṃ.
Kāsāvapaccattharaṇarakkhaṇatthaṃ pana hatthapuṭena gahetvā jagganatthāya
udakaṭṭhānaṃ gantuṃ vaṭṭati. Namocanādhippāyassāti yassa bhesajjena
vā nimittaṃ ālimpentassa uccārādīni vā karontassa
namocanādhippāyassa muccati tassāpi anāpatti. Ummattakassa duvidhassāpi
anāpatti. Idha seyyasako ādikammiko. Tassa anāpatti
ādikammikassāti.
                 Padabhājanīyavaṇṇanā niṭṭhitā.
     Samuṭṭhānādīsu. Idaṃ sikkhāpadaṃ paṭhamapārājikasamuṭṭhānaṃ
kāyacittato samuṭṭhāti kiriyā saññāvimokakhaṃ sacittakaṃ lokavajjaṃ
kāyakammaṃ akusalacittaṃ duvedanaṃ sukhamajjhattadvayenāti.
     {263} Vinītavatthūsu supinavatthu anuppaññattiyaṃ vuttanayameva.
Uccārapassāvavatthūni uttānatthāneva. Vitakkavatthusmiṃ kāmavitakkanti
gehasitakāmavitakkaṃ. Tattha kiñcāpi anāpatti vuttā athakho
vitakkagatikena na bhavitabbaṃ. Uṇhodakavatthu paṭhamaṃ uttānameva.
Dutiye so bhikkhu mocetukāmo uṇhodakena nimittaṃ paharitvā
Paharitvā nahāyi. Tenassa āpatti vuttā. Tatiye upakkamassa
atthitāya thullaccayaṃ. Bhesajjakaṇḍavanavatthūni uttānatthāneva.
     {264} Maggavatthūsu paṭhamassa thūlaūrussa maggaṃ gacchantassa sambādhaṭṭhāne
ghaṭṭanāya asuci mucci. Tassa namocanādhippāyattā anāpatti.
Dutiyassa tatheva mucci mocanādhippāyattā pana saṅghādiseso. Tatiyassa
na mucci upakkamasambhavato pana thullaccayaṃ. Tasmā maggaṃ gacchantena
uppanne pariḷāhe na gantabbaṃ. Gamanaṃ upacchinditvā
asubhādimanasikārena cittaṃ vūpasametvā suddhacittena kammaṭṭhānaṃ ādāya
gantabbaṃ. Sace ṭhito vinodetuṃ na sakkoti maggā okkamma
nisīditvā vinodetvā kammaṭṭhānaṃ ādāya suddhacitteneva gantabbaṃ.
Vatthivatthūsu te bhikkhū vatthiṃ daḷhaṃ gahetvā pūretvā pūretavā
gāmadārakā viya passāvamakaṃsu. Jantāgharavatthusmiṃ udarantāpentasasa
mocanādhippāyassāpi amocanādhippāyassāpi mutte anāpattiyeva.
Parikammaṃ karontassa nimittacālanavasena asuci muccati. Tasmā
āpattiṭaṭhāne āpatti vuttā. {265} Ūrughaṭṭāpanavatthūsu yesaṃ āpatti vuttā
te aṅgajātasāmantā ghaṭṭentā taṃ aṅgajātaṃ phusāpesunati veditabbāti
evaṃ kurundaṭṭhakathāyaṃ vuttaṃ. Sāmaṇerādivatthūni uttānatthāneva.
     {266} Kāyatthambhanavatthusmiṃ kāyaṃ thambhentassāti ciraṃ nisīditvā vā
nipajjitvā vā navakammaṃ vā katvā ālasiyaṃ vimocanatthaṃ
vitthambhentassa. Upanijjhāyavatthusmiṃ sacepi paṭasataṃ nivatthā hoti
purato vā pacchato vā ṭhatvā imasmiṃ nāmokāse nimittanti
Upanijjhāyantassa dukkaṭameva. Anivatthagāmadārikānaṃ nimittaṃ
upanijjhāyantassa pana kimeva vattabbaṃ. Tiracchānagatānampi nimitte
eseva nayo. Itocītoca aviloketvā pana divasampi ekappayogena
upanijjhāyantassa ekameva dukkaṭaṃ. Itocītoca viloketvā
punappunaṃ upanijjhāyantassa payoge payoge dukkaṭaṃ.
Ummīlananimīlanavasena na kātabbo. Sahasā upanijjhāyitvā puna paṭisaṅkhā
saṃvare tiṭṭhato anāpatti. Taṃ saṃvaraṃ pahāya puna upanijjhāyato
dukkaṭameva. {267} Tālacchiddādivatthūni uttānatthāneva. Nahānavatthūsu
ye udakasotaṃ nimittena pahariṃsu tesaṃ āpatti vuttā.
Udañjalavatthūsupi eseva nayo. Ettha ca udañjalanti
udakacikkhallo vuccati. Eteneva upāyena ito parāni sabbāneva
udake dhāvanādivatthūni veditabbāni. Ayaṃ pana viseso
pupphāvaliyavatthūsu. Sace namocanādhippāyassa anāpatti. Kīḷanapaccayā pana
dukkaṭaṃ hotīti.
     Samantapāsādikāya vinayasaṃvaṇṇanāya sukkavisaṭṭhisikkhāpadavaṇṇanā
niṭṭhitā.



             The Pali Atthakatha in Roman Book 2 page 1-20. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=11379              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=4348              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=4348              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]