![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{444} Tatiyasikkhāpade. Anvaḍḍhamāsanti anupaṭipāṭiyā aḍḍhamāse aḍḍhamāse. Yasmā pana so uposathadivase uddisiyati tasmā anuposathikanti 1- padabhājane vuttaṃ. Uddissamāneti uddisiyamāne. Yasmā pana so pāṭimokkhuddesakena uddisantena uddisiyamāno nāma hoti tasmā uddisanteti padabhājane vuttaṃ. Yañca tattha āpattiṃ āpannoti tasmiṃ anācāre āciṇṇe yaṃ āpattiṃ āpanno. Yathādhammo kāretabboti aññāṇena āpannattā tassa āpattiyā mokkho natthi. Yathā pana dhammo ca vinayo ca ṭhito tathā kāretabbo. Desanāgāminiñca āpanno hoti desāpetabbo vuṭṭhānagāminiñca vuṭṭhāpetabboti attho. Sādhukanti suṭṭhu. Aṭṭhikatvāti aṭṭhikabhāvaṃ katvā. Atthiko hutvāti vuttaṃ hoti. {447} Dhammakammetiādīsu mohāropanakammaṃ adhippetaṃ. Sesamettha uttānameva. Tisamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Mohanasikkhāpadaṃ tatiyaṃ. @Footnote: 1. yaṃ anavaḍḍhamāsanti anuposathikanti padabhājane vuttaṃ taṃ ettakaṃ tassa bhagavato @suttāgataṃ suttapariyāpannaṃ anvaḍḍhamāsaṃ uddesaṃ āgacchatīti mātikāya na sameti.The Pali Atthakatha in Roman Book 2 page 475. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10021 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10021 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]